Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
अष्टमः सर्गः।
४५१ गच्छन्नतुच्छसार्थोऽसौ भीष्मां पद्माटवीं ययौ । ज्यहेणोल्लङ्घय चैकस्य सरसस्तीरमावसत् ॥ ८६ ॥ चण्डसेनाऽभिधस्याऽथ सार्थे तस्मिन्नचिन्तिताः । पल्लीशस्य यमस्येव भिल्लाः शल्या इवाऽपतन् ॥ ८७ ॥ ते तत्सर्वस्वमादाय प्रियदर्शनया सह । पल्लिशायाऽर्पयन् सोऽपि तां दीनां वीक्ष्य दुःखितः ।।८८॥ केयं कस्येत्यपृच्छच्च तच्चेटी साऽप्यचीकथत् । कौशाम्ब्यां जिनदत्तस्य पुत्रीयं प्रियदर्शना ॥ ८९ ॥ तत् श्रुत्वा सहसाऽमूछेल्लब्धसंज्ञश्च पल्लिराद् । नत्वोचे भगिनी मे त्वमुपकारिसुताऽसि यत् ।। ९० ॥ शृणु प्रागस्मि कौशाम्ब्यां गतश्चौरैर्वृतो बहिः । सायं मयं पिस्तत्र निरीक्ष्याऽऽरक्षकैधृतः ॥११॥ वधार्थ नीयमानोऽहं पौषधान्ते निजं गृहम् । त्वपित्रा गच्छता दृष्ट्वा नृपं विज्ञप्य मोचितः ॥ ९२ ॥ तत् तेऽहं किं करोम्यद्य तेनेत्युक्तांऽथ साऽब्रवीत् । पतिं दर्शय मे बन्धुदत्तं धाव्या वियोजितम् ॥ ९३ ।। कृतमेवेदमित्युक्त्वा पल्लीशस्तां सुरीमिव । पश्यन् भक्त्या गृहे मुक्त्वा तत्पतिं वीक्षितुं ययौ ॥१४॥ भ्रान्त्वा बन्धुमसंप्राप्य पुनः स्वगृहमागतः । स बन्धुदत्तभार्यायाः साक्ष्यं प्रत्यशृणोदिति ॥१५॥ षण्मासान्ते बन्धुदत्तं नाऽऽनयामि समीक्ष्य चेत् । ज्वलज्ज्वालाकुले नूनं तदा वह्नौ विशाम्यहम् ।। ९६ ॥ भैषीच सर्वतो भिल्लान् भ्रान्तास्तेऽपि चिरं परम् । बन्धुं नाऽऽपुर्विलक्षाऽऽस्यः पल्लीशोऽथेत्यचिन्तयत् ।।९७॥ धारयन्नक्षमः प्राणान् प्रियाविश्लेषदुःखितः । भृगुपातादिना काऽपि बन्धुदत्तो तो ध्रुवम् ॥ ९८ ॥ गताः सन्धाऽवधेर्मासाश्चत्वारः साम्प्रतं पुनः ।

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500