Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 464
________________ ४५२ श्रीपार्श्वनाथचरितेप्रसूतायां बन्धुपत्न्यां कौशाम्ब्यां तत्सुतां नये ॥ ९९ ॥ ततो वह्नि प्रवेक्ष्यामि ध्यायन्निति झगित्यसौ । अवधि चेट्या यत् पुत्रं प्रसूता प्रियदर्शना ॥ १० ॥ तोषदानं च दत्त्वाऽस्याः पल्लीशः कुलदेवताम् । चण्डसेनाऽभिधामेवमुपायाचत भक्तितः ॥ १०१ ॥ मासं यदि सपुत्राऽसौ वसा कुशलिनी मम । भविष्यति तदा दास्ये बलिं ते दशभिर्नरैः ॥ १०२ ॥ क्षेमेण च व्यतीतायां दिनानां पञ्चविंशतौ । आनेतुं बलियोग्यान् नृन् स प्रैषीत् सर्वतो नरान् ॥१०३।। इतश्च बन्धुदत्तोऽपि प्रियाविरहतो भ्रमन् । हिन्तालवनमासाद्याऽपश्यत् सप्तच्छदद्रुमम् ॥ १०४ ॥ मां विना क्षणमप्येकं न जीवेत् प्रियदर्शना । तन्नियेऽहमपीह स्खं तरावुद्ध्य सम्प्रति ॥ १०५॥ ध्यात्वेति तं द्रुमं यावत् सोऽभ्यगात तावदग्रतः। सरस्तीरे ददशैकं हंसं हंसीवियोगिनम् ॥ १०६ ।। दुःखितं तं सदुःखेऽस्मिन् पश्यत्येव क्षणादपि । राजहंसोऽमिलद् हंस्या पाच्छायानिलीनया ।। १०७ ॥ तद् दृष्ट्वेभ्यसुतो दध्यौ संयोगो जीवतां पुनः । स्यादेव तत् पुरीं यामि स्वां निस्वो यामि वा कथम्?१०८ कौशाम्ब्यामपि नो युक्तं गमनं प्रियया विना । तदुपैमि विशालायां धनदत्तं स्वमातुलम् ॥ १०९ ॥ तस्माद् द्रव्यं गृहीत्वाऽहं दत्त्वा च शबरेशितुः । मोचयामि प्रियां पश्चाद् दास्येऽर्थ स्वपुरी गतः ॥११॥ ध्यात्वेति योन् द्वितीयेऽह्नि प्राप्य स्थानं गिरिस्थलम् । विश्रान्तो यक्षगेहेऽसौ तत्रैकश्चाऽऽगतोऽध्वगः ॥ १११ ।। पृष्ट्रा ज्ञात्वा विशालाया बन्धुदत्तस्तमागतम् । . १ गच्छन् ।

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500