Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 448
________________ ४३६ श्रीपार्श्वनाथचरिते सतीध्वन्तःपुरे गोपपुत्रीष्वपि सहस्रशः । कमलेव हरेस्तस्य कमला पट्टमासदत् ॥८३३॥ अन्यदा नन्दनोद्याने नन्दनाख्यो महामुनिः। आययौ मुनिहंसालिसेव्यमानपदाम्बुजः ॥७३४॥ तद्वन्दनाय गच्छन्तं लोकं दृष्ट्वा नृपोऽपि हि । स्वनराज ज्ञातवृत्तान्तस्तत्र धर्मेच्छया ययौ ॥७३५।। वन्दित्वाऽथ मुनि नीचैरुपविश्यांचितासने । श्रुत्वा तदुपदेशं च पप्रच्छ समये नृपः ॥ ७३६ ॥ किं मया विहितं नाथ ! सुकृतं पूर्वजन्मनि । येनैतदद्भुतं राज्यमासादितमिदं वद ? ।। ७३७ ॥ ज्ञानाऽतिशयसंपन्नस्तस्य प्राच्यभवं मुनिः । कथयामास गम्भीरमधुरध्वनिकोकिलः ॥ ७३८ ॥ कुलपुत्रभवे भूप ! स्तुतिपूजा जिनस्य यत् । श्रद्धया विदधे तेन राज्यमासादितं त्वया ॥ ७३९ ॥ यत् तु चिन्तितमेतेन स्तुतिमात्रेण किं फलम् ? । भविता, तेन ते सौख्यं मध्येऽभूत् किश्चिदन्तरम् ॥७४०॥ अन्तकाले तु यश्चित्तेऽभूदिदं सुकुलेन किम् ? । प्रशस्यं भाग्यमेवैकं तेन ते कुलमीदृशम् ।। ७४१ ॥ इति श्रुत्वा समुत्पनजातिस्मरणतो नृपः । स्मृत्वा पूर्वभवं शुद्धश्रद्धासद्ध्यानमानसः ॥ ७४२ ॥ अङ्गीकृत्य मुनिख्यातं जिनधर्म तदादितः । कारयामास सच्चैत्य-जिनबिम्बान्यनेकशः ॥ ७४३ ॥ विदधे विविधां पूजां स्तुतिपूजां विशेषतः । स्वयं नवनवच्छन्दोबद्धकाव्यैमनोहरैः ॥ ७४४ ॥ वीतरागचरित्राणि शृण्वानो लेखयंश्च सः । तत्तत्त्वं भावयन्नन्तरन्येषां च प्रकाशयन् ॥ ७४५ ॥ भावपूजामयीमेवं स्तुतिपूजां जिनेशितुः ।

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500