Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
सप्तमः सर्गः। निर्वाह्य तन्मना भूपः क्रमेणाऽऽप परं पदम् ॥ ७४६ ॥ एवं भव्या न के जग्मुः पूज्यतां जिनपूजया ?। तदहो ! सर्वथा धन्याः प्रयतन्ते जिनार्चने ॥ ७४७ ॥ निराकाङ्क्षतया सा तु कर्तव्या, काङ्क्षया यतः । भक्तिच्छलेन देवस्य प्रत्युताऽऽशातना भवेत् ॥ ७४८ ॥ तथााटव्यामेकत्र गिरिगह्वरमध्यगे । शिवस्य प्रतिमा चैत्ये व्यन्तरेणाऽस्त्यधिष्ठिता ॥ ७४९ ॥ सकलेयमिति ज्ञात्वा मुग्धको नाम धार्मिकः । दूरादागत्य तां मूर्ति नित्यमर्चति सादरम् ।। ७५० ॥ स्नपयित्वा जलैः स्वच्छैर्विलिप्य घनचन्दनैः । प्रपूज्य पुष्पैः सद्गन्धैौकयित्वा बलिं पुरः ॥ ७५१ ॥ प्रधानागरुमुक्षिप्य स्तवं कृत्वा मनोहरम् । नतमूर्धाञ्जलिं बद्धा भाषते नित्यमित्यसौ ॥ ७५२ ॥
(युग्मम् ) त्वयि तुष्टे मम स्वामिन् ! संपत्स्यन्तेऽखिलाः श्रियः । त्वदेकशरणोऽस्म्येष प्रसीद परमेश्वर ! ।। ७५३ ।। इति विज्ञप्तितस्तस्य सचिन्तो जायते सुरः । वृक्षोऽप्यपके पीड्येत च्छिद्यमाने फले ध्रुवम् ॥ ७५४ ॥ अन्यदा धार्मिकः पूजामपनीतां निरीक्ष्य सः। पूजयित्वा पुनः पूजाहृतिं ज्ञातुं रहः स्थितः ॥ ७५५ ।। एकः पुलिन्द्रको यावद् वामहस्ते धनुःशरान् । धृत्वा पुष्पाद्यमन्यस्मिन् जलापूर्णमुखो द्रुतम् ।।७५६।। तत्रागत्य शिवस्याद्यपूजामुत्सार्य चाघ्रिणा । गण्डूषाच्छोटनं कृत्वा क्षिप्त्वा पुष्पौघमानमत् ॥७५७॥ सुरस्तेन समं तोषादालापं कर्तुमुद्यतः। तदेकान्तगतो दृष्ट्वा धार्मिको हृयदूयत ॥७५८॥ पुलिन्द्रे च गते कोपादुपालेभे सुरोऽमुना ।

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500