Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 457
________________ अष्टमः सर्गः । ४४५ कौमुद्या हि शशी भाति विद्युताऽब्दो गृही स्त्रिया ॥ ८ ॥ सागरो वाचयित्वैनं लिखित्वा च दृढाशयः । प्रजिघाय प्रति श्लोकं साऽपि चैवमवाचयत् ॥ ९ ॥ स्त्री नदीवत् स्वभावेन चपला नीचगामिनी । उद्वृत्ता च जडात्माऽसौ पक्षद्वयविनाशिनी ॥ १० ॥ दध्यौ च यत् स्मरत्येष स्त्रीदोषं प्राच्यजन्मजम् । ततः प्रेषीत् पुनः श्लोकं सोऽप्येवमवाचयत् ॥ ११ ॥ एकस्या दूषणे सर्वा तज्जातिर्नैव दुष्यति । अमावास्येव रात्रित्वात् त्याज्येन्दोः पूर्णिमाऽपि किम् ११२ ॥ इति तस्याः प्रबोधेन वैदग्ध्येन च रञ्जितः । विवाहं सागरचक्रे भोगांव बुभुजे मुदा ॥ १३॥ इभ्यः सागरदत्तोऽथ व्यवहर्तुं जलाध्वना । प्रचक्रमे सप्तवारान् यानं चाऽभज्यताऽम्बुधौ ॥ १४ ॥ आगतः सन्नऽपुण्योऽयमिति लौकैः स हस्यते । दध्यौ च धिक् कथं दैवं विरुद्धं मयि शत्रुवत् १ ।। १५ ।। इति किंकृत्यतामूढोऽनिशं भ्राम्यन्नितस्ततः । सोऽन्यदा कूपिकातोऽम्भः कर्षन्तं कश्चिदैक्षत ॥ १६ ॥ सप्तवारान् जलं नाऽऽगादागाद् वारेऽष्टमे पुनः । तद् दृष्ट्वा सोऽस्मरद् मूलमनिर्वेदः श्रियो ध्रुवम् ॥ १७ ॥ यतः दैवोऽपि शङ्कते तेभ्यः कृत्वा विघ्नांश्च खिद्यते । विरस्खलितोत्साहाः प्रारब्धं न त्यजन्ति ये ॥ १८ ॥ ध्यात्वैवं शकुनं मत्वा स चचालाऽधिसिंहलम् । पोतेन रनद्वीपं च प्राप वातवशादसौ ॥ १९ ॥ तत्र रत्नानि संगृह्य प्रतस्थे स्वपुरीं प्रति । रनलुब्धैश्च नियमैः स क्षिप्तो निशि वारिधौ ॥ २० ॥ दैवाच्च फलकं पाप्य तटेऽगात् पाटलापथम् ।

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500