Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 447
________________ सप्तमः सर्गः। ४३५ जाते कलकले लोकस्तत्राऽऽगत्य निरीक्ष्य तम् । राजे निवेदयामास सोऽपि तुष्टो भृशं हृदि ॥ ७२० ॥ किमिदं किमिदं हन्तेत्याकुलत्वादिव ब्रुवन् । गत्वा तत्रेक्षते यावत् तावदग्रे निजाङ्गजः ॥ ७२१ ॥ तं परासुं सुतं दृष्टा सुस्थितोऽतीव दुःस्थितः । चेष्टां चक्रे न कां शोकशङ्कुभिन्नमना भृशम् ? ॥ ७२२ ॥ विललाप च हा ! वत्स ! सच्चन्दनरसोचिते. । तवाङ्गे किमु दुर्दैवात् पतिता निशिताऽसयः ॥ ७२३ ॥ तव राज्यकृते पुत्र ! यन्मया चिन्तितं परे । त्वय्येव तत् पपातेदं किं वा मय्येव नो तन्त्र ॥ ७२४ ॥ त्वद्वियोगार्तिसंतापविधुरं द्रुतमेकदा । निर्वापय पितुर्भक्त ! निजवाक्यामृतेन माम् ॥ ७२५ ॥ इत्यादि चिरमारट्य वह्निसंस्कारमङ्गलम् । विधाय निजपुत्रस्य वनराजमथाऽब्रवीत् ॥ ७२६ ॥ वत्स ! वज्रोपमं भाग्यं जयत्येकं तव क्षितौ । मया घनसमानेन यन्न भिनं कथञ्चन ॥७२७॥ महाज्ञाननिधेः किं वा वचस्तस्य पुरोधसः ।। देवेन दानवेनापि कथमप्यन्यथा भवेत् ॥७२८॥ अतिभाग्याऽधिकत्वेन लघिष्ठोऽपि गुरुभवान् । क्षन्तव्यस्तदसौ सर्वोऽप्यपराधो मम त्वया ।।७२९।। गृहाण राज्यमेतच्च तव भाग्यैः समर्पितम् । अहं तु दुष्कृतोच्छित्यै करिष्ये व्रतमुज्ज्वलम् ।।७३०॥ इत्युदित्वोत्तमत्वेनानिच्छन्तमपि तं नृपः। स्वीयसिंहासने न्यस्य राज्यं दत्त्वा वनं ययौ ॥७३॥ वनराजोऽथ भूपालो भाखानिव द्वेषं चरन् । आचक्राम प्रतापेन निखिलानपि भूभृतः ॥७३२।। .-मृतम् । २ धर्म वृपराशिं च ।

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500