SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ४३५ जाते कलकले लोकस्तत्राऽऽगत्य निरीक्ष्य तम् । राजे निवेदयामास सोऽपि तुष्टो भृशं हृदि ॥ ७२० ॥ किमिदं किमिदं हन्तेत्याकुलत्वादिव ब्रुवन् । गत्वा तत्रेक्षते यावत् तावदग्रे निजाङ्गजः ॥ ७२१ ॥ तं परासुं सुतं दृष्टा सुस्थितोऽतीव दुःस्थितः । चेष्टां चक्रे न कां शोकशङ्कुभिन्नमना भृशम् ? ॥ ७२२ ॥ विललाप च हा ! वत्स ! सच्चन्दनरसोचिते. । तवाङ्गे किमु दुर्दैवात् पतिता निशिताऽसयः ॥ ७२३ ॥ तव राज्यकृते पुत्र ! यन्मया चिन्तितं परे । त्वय्येव तत् पपातेदं किं वा मय्येव नो तन्त्र ॥ ७२४ ॥ त्वद्वियोगार्तिसंतापविधुरं द्रुतमेकदा । निर्वापय पितुर्भक्त ! निजवाक्यामृतेन माम् ॥ ७२५ ॥ इत्यादि चिरमारट्य वह्निसंस्कारमङ्गलम् । विधाय निजपुत्रस्य वनराजमथाऽब्रवीत् ॥ ७२६ ॥ वत्स ! वज्रोपमं भाग्यं जयत्येकं तव क्षितौ । मया घनसमानेन यन्न भिनं कथञ्चन ॥७२७॥ महाज्ञाननिधेः किं वा वचस्तस्य पुरोधसः ।। देवेन दानवेनापि कथमप्यन्यथा भवेत् ॥७२८॥ अतिभाग्याऽधिकत्वेन लघिष्ठोऽपि गुरुभवान् । क्षन्तव्यस्तदसौ सर्वोऽप्यपराधो मम त्वया ।।७२९।। गृहाण राज्यमेतच्च तव भाग्यैः समर्पितम् । अहं तु दुष्कृतोच्छित्यै करिष्ये व्रतमुज्ज्वलम् ।।७३०॥ इत्युदित्वोत्तमत्वेनानिच्छन्तमपि तं नृपः। स्वीयसिंहासने न्यस्य राज्यं दत्त्वा वनं ययौ ॥७३॥ वनराजोऽथ भूपालो भाखानिव द्वेषं चरन् । आचक्राम प्रतापेन निखिलानपि भूभृतः ॥७३२।। .-मृतम् । २ धर्म वृपराशिं च ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy