Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 445
________________ सप्तमः सर्गः ॥ दध्यौ विज्ञाय लेखार्थं भ्रातृस्नेहेन मेऽन्तिके । आयाताऽस्ति स्वसा साऽस्मै तोषात् तातेन दापिता || ६९४ || निर्विकल्पः कुमारोऽपि वनराजस्य सन्निधौ । गत्वाऽऽख्याय स्वरूपं तद् विवाहविधिमातनोत् । ६९५ ।। निजाssवासपुरः सान्द्रचन्दनोक्षितभूतलम् । पुष्पप्रकरसंभारसुरभीकृतदिङ्मुखम् ।। ६९६ ॥ बद्धाऽगरुघटीभास्वदुत्तम्भस्तम्भशोभितम् दुकूलमयमुल्लोचपद्मकोल्लासिमौक्तिकम् ।। ६९७ । विचित्रमणिमाकन्ददलाढ्यद्वारतोरणम् । । ४३३ वेदिका सुन्दरं सद्यः स मण्डपमकारयत् ।। ६९८ ।। ( विशेषकम् ) उच्छलत्तूर्यनादेन महाधवलमङ्गलैः । महर्द्धिभासुरस्तत्र वनराजः समाययौ ।। ६९९ ॥ महार्घ्यः सोऽथ लब्धाऽर्घः प्रशस्यवनिताजनात् । मण्डपद्वारमुल्लङ्घ्य विवेशाऽन्तर्यथास्थिति ।। ७०० ॥ अथ प्रवरनेपथ्यां कृतकौतुकमङ्गलाम् । कमलां परिणिन्येऽसौ वेदिकान्तः शुभक्षणे ।। ७०१ ।। सतया शुशुभेऽत्यन्तं मूर्तयेव जयश्रिया । कलयेव द्वितीयेन्दुर्विद्युतेव नवाम्बुदः ॥ ७०२ ॥ जयवन्तौ ततस्तौ स्वं पुरं व्यावृत्य जग्मतुः । पुरो न्यस्याहृतं वस्तु राजानं च प्रणेमतुः ॥ ७०३ ॥ विपक्षनिग्रहं कन्यापाणिग्रहमहोत्सवम् । वनराजस्य माहात्म्यं नरसिंहो व्यजिज्ञपत् ।। ७०४ ॥ सामन्तं विजितं श्रुत्वा न तथा मुमुदे नृपः । विवाहं वनराजस्य ज्ञात्वाऽभूद् दुःखितो यथा ।। ७०५ ।। अरे ! दैव ! त्वमेवात्र प्रतिद्वन्द्वी ममाऽभवः । एवं विनाश्यमानोऽपि यदेष भृशमेधते ।। ७०६ ॥ ५५

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500