Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 443
________________ समः सर्गः । ४३१ नृपोऽवोचत् त्वया वत्स ! कर्तव्या काऽपि नाऽधृतिः ६६८ समस्तजगतीलोकशरण्यस्य तत्राऽन्तिके । स्थितस्य मम किं दुःखमिति सोऽपि नृपं जगौ ॥ ६६९ ॥ कियन्त्यपि दिनान्येवं स्थापयित्वाऽन्तिके नृपः । समर्प्य निजपादातीन् चक्रे देशैकनायकम् ।। ६७० ।। तत्र देशे गतः सोऽपि स्वाम्यं प्राप्योत्कटं क्रमात् । निजं चक्रे परीवारं प्राहिणोन्नृपसेवकान् ॥ ६७१ ॥ सार्थेशः केशवोऽप्यस्मै बहु प्रेषयते धनम् । तेन तुष्टो विशेषेण बभूव स कुमारराट् || ६७२ ॥ प्रगेऽथ प्रहितो राज्ञा नरसिंहो निजाङ्गजः । सामन्तमेकमुच्छेत्तुं देशोपद्रवकारिणम् || ६७३ ॥ गतोऽपि महता सैन्यसंनिवेशेन राजसूः । निग्रहीतुं न शक्नोति तं दुर्ग- बलदुर्धरम् ।। ६७४ ॥ अतस्तत्र नृसिंहस्य सङ्ग्रामाग्राय भूभुजा । वनराजो निजाऽऽदेशं प्रस्थाप्य प्रहितस्तदा ।। ६७५ ।। अथ तत्र गते तस्मिन् तकं फेन इवाऽऽहिते । सहसा बहलीभूतं नृसिंहबलमुल्लसत् ।। ६७६ ।। सैन्यं समुदितीभूय द्वयोरपि कुमारयोः । वेष्टयित्वाऽभितो दुर्ग तस्थौ कलकलाssकुलम् ॥ ६७७ ॥ अरे ! निर्याहि निर्याहि मृगधूर्तो दमित्र । कथं दुर्ग प्रविश्याsसि स्थितो बिलमिवोन्दुरः ॥ ६७८ ॥ देशविध्वंसपापस्य फलमेतदरेऽधम ! | ब्रुवाणमिति तत् सैन्यं समन्ताद् ढौकितं युधे ॥ ६७९ ॥ कोहलातुमुलैढकानादैर्निवाननिखनैः । तदा बुम्बारवैश्वाऽपि स्फुटतीव नभोऽङ्गणम् ॥ ६८० ॥ बहिर्मण्डितयन्त्रोत्थ स्थूलपाषाणगोलकैः । १ शृगालः । २ शृङ्गाकारं वाद्यम् ।

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500