Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 442
________________ श्रीपार्श्वनाथचरिते पप्रच्छ कारणं भूपो नखाऽऽच्छोटे पुरोधसम् ।। सोऽप्याचख्यौ चतुष्कर्ण देव ! किं तव कथ्यते ? ॥६५५॥ आकृतिय पुरःस्थस्य कुमारस्याऽस्य दृश्यते । ध्रुवमस्याः प्रभावेण तव राज्यं ग्रहीष्यति ॥ ६५६ ॥ भूपोऽपि हृदि साकूतं चिन्तयामास विस्मितः । अरे ! पापः स एवाऽयं यः पूर्व कथितोऽमुना ॥६५७॥ किमसावसुरः कोऽपि व्यन्तरः खेचरोऽपि वा। यो मयाऽऽज्ञापराद् भृत्याद् घातितोऽपि हि जीवति ॥६५८॥ विकल्पकल्पनैः किं वा कोऽप्युपायो विधीयते । तृतीयोड्डयने येन मयूरोऽपि हि गृह्यते ॥६५९॥ इति पप्रच्छ सार्थेशं ननु कोऽयं कुमारकः ।। दृश्यते तव पाश्चात्यः सोऽप्यूचे देव ! मे सुतः ॥६६०॥ नृपोऽप्युवाच यद्येवं कियतोऽपि दिनांस्तदा । अस्तु पार्वं ममैवाऽयं येन मेक्षिगतो भृशम् ॥६६१॥ हसतां रुदतां वापि राजाऽऽदेशः कृतः श्रिये । मत्वेति केशवोऽप्यूचे क्रियतां देव ! यद् वरम् ॥६६२॥ ततः प्रीतो नृपः सर्ववस्तुनो दानमोचनम् । कृत्वा वस्त्रादिसन्मानं स्वहस्तेनाऽस्य निर्ममे ॥६६३॥ अथ सास्रेक्षणो बाढं निर्जीव इव केशवः । अव्यक्तवचनः पुत्रं बाहौ धृत्वेदमूचिवान् ॥ ६६४॥ अनुल्लद्ध्यवचा वत्स ! राजा तत् किं करोम्यहम् । कियन्त्यपि दिनान्यत्र स्थातव्यं ते नृपान्तिके ॥ ६६५ ॥ अधृति, पितुर्मा भूदिति स्मितमुखाऽम्बुजः । एवं तात ! करिष्यामीत्यभाषत कुमारकः ।। ६६६ ॥ ततो राजानमापृच्छय सुतमालिङ्गय केशवः । ययौ स्वस्थानमङ्गेन, हृदा तत्रैव तु स्थितः ॥ ६६७ ।। बहिष्प्रमुदिताऽऽकारः करे कृत्वा कुमारकम् ।

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500