SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते पप्रच्छ कारणं भूपो नखाऽऽच्छोटे पुरोधसम् ।। सोऽप्याचख्यौ चतुष्कर्ण देव ! किं तव कथ्यते ? ॥६५५॥ आकृतिय पुरःस्थस्य कुमारस्याऽस्य दृश्यते । ध्रुवमस्याः प्रभावेण तव राज्यं ग्रहीष्यति ॥ ६५६ ॥ भूपोऽपि हृदि साकूतं चिन्तयामास विस्मितः । अरे ! पापः स एवाऽयं यः पूर्व कथितोऽमुना ॥६५७॥ किमसावसुरः कोऽपि व्यन्तरः खेचरोऽपि वा। यो मयाऽऽज्ञापराद् भृत्याद् घातितोऽपि हि जीवति ॥६५८॥ विकल्पकल्पनैः किं वा कोऽप्युपायो विधीयते । तृतीयोड्डयने येन मयूरोऽपि हि गृह्यते ॥६५९॥ इति पप्रच्छ सार्थेशं ननु कोऽयं कुमारकः ।। दृश्यते तव पाश्चात्यः सोऽप्यूचे देव ! मे सुतः ॥६६०॥ नृपोऽप्युवाच यद्येवं कियतोऽपि दिनांस्तदा । अस्तु पार्वं ममैवाऽयं येन मेक्षिगतो भृशम् ॥६६१॥ हसतां रुदतां वापि राजाऽऽदेशः कृतः श्रिये । मत्वेति केशवोऽप्यूचे क्रियतां देव ! यद् वरम् ॥६६२॥ ततः प्रीतो नृपः सर्ववस्तुनो दानमोचनम् । कृत्वा वस्त्रादिसन्मानं स्वहस्तेनाऽस्य निर्ममे ॥६६३॥ अथ सास्रेक्षणो बाढं निर्जीव इव केशवः । अव्यक्तवचनः पुत्रं बाहौ धृत्वेदमूचिवान् ॥ ६६४॥ अनुल्लद्ध्यवचा वत्स ! राजा तत् किं करोम्यहम् । कियन्त्यपि दिनान्यत्र स्थातव्यं ते नृपान्तिके ॥ ६६५ ॥ अधृति, पितुर्मा भूदिति स्मितमुखाऽम्बुजः । एवं तात ! करिष्यामीत्यभाषत कुमारकः ।। ६६६ ॥ ततो राजानमापृच्छय सुतमालिङ्गय केशवः । ययौ स्वस्थानमङ्गेन, हृदा तत्रैव तु स्थितः ॥ ६६७ ।। बहिष्प्रमुदिताऽऽकारः करे कृत्वा कुमारकम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy