Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४१८
श्रीपार्श्वनाथचरितेदेवत्वमपि राज्यं च तत् सर्वं मुनिराख्यत ॥ ४९५ ॥ यच्चक्रे जिनबिम्बस्याक्षतपुञ्जत्रयं पुरः। तत् तृतीयभवे राजन्नक्षयं स्थानमेष्यति ॥ ४९६ ॥ अथाऽसौ रतिपुत्रस्य राज्यं दत्वाऽग्रहीद् व्रतम् । सहितो जयसुन्दर्या कुमारेण च भूपतिः ॥ ४९७ ॥ पालयित्वा परिव्रज्यामन्तं कृत्वा च सोऽभवत् । समं पुत्र-कलत्राभ्यां शुक्रकल्पे सुराधिपः ॥४९८॥ ततश्च्युत्वा मनुष्यत्वं प्राप्य सर्वजनोत्तमम् । जगाम कर्म निर्मूल्य स राजा मोक्षमक्षयम् ॥४९९॥ एवं राज्ञी कुमारश्च स्थिता देवी च या दिवि । चत्वार्यपि ययुर्मोक्षमक्षता प्रभावतः ॥५००॥ पुष्पा-ऽक्षतगता द्रव्यपूजेत्थं कथिताऽधुना । भावरूपस्तथाऽर्चायां वनराजकथोच्यते ॥ ५०१॥ अस्त्यत्र भरतक्षेत्रे नरेन्द्रैः सुप्रतिष्ठितम् । क्षितिप्रतिष्ठितं नाम पुरं सुरपुरोपमम् ।।.५०२॥ नर-नारीजना यत्र सुरसारूप्यधारिणः । लक्ष्यन्तेऽक्षिनिमेषेण पादस्पर्शेन च क्षितौ ॥ ५०३ ॥ तत्र चण्डभुजादण्डक्षपिताऽरातिगोषः । रक्षिता लोकसस्यानां सुस्थितो नाम पार्थिवः॥ ५०४ ॥ अथोच्छिन्नकुलस्तत्र धन-खजनवर्जितः । आर्तध्यानपरो नित्यमेकोऽस्ति कुलपुत्रकः ॥ ५०५॥ पात्रपाणिः स भक्ष्यार्थ प्रतिगेहं परिभ्रमन् । समाख्यातीव लोकानामदातुः फलमीदृशम् ॥ ५०६ ॥ प्रायेण तद् गृहं नास्ति यत्र लौल्याद् गतो नहि । परं दौस्थ्यतमश्छन्नमिव तं कोऽपि नेक्षते ॥ ५०७ ॥ वित्तादुत्तानतामेति निःस्वान्नीचमुखो भवेत् । अरघट्टघटीत्यर्थे स्पष्टमेव निदर्शनम् ॥ ५०८ ॥

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500