Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४२४
श्रीपार्श्वनाथचरितेस यावदग्रतो याति तावद् बालं तरोस्तले ॥ ४७५ ॥ अपश्यद् विकसनेत्रपत्रं सत्कण्ठकन्दलम् । विस्फुरत्कान्तिकिञ्जल्कं धारयन्तं मुखाम्बुजम् ॥५७६।।
(विशेषकम् ) तं दृष्ट्वा मालिको दध्यौ नूनमस्य प्रभावतः । अचिन्तितमिवाऽकस्माद् बभूव सफलं वनम् ॥ ५७७ ॥ अपुत्रस्य यतः पुत्रं सर्वलक्षणसंयुतम् । अदाद् मदीयभाग्येन तुष्टा मे वनदेवता ।। ५७८ ॥ अर्पये निजगेहिन्या इति निश्चित्य तं हृदि । दोामादाय गत्वाऽसौ स्वगृहे हर्षनिर्भरः ॥ ५७९ ॥ दत्तो देवतया तोषात् पुत्रोऽयं गृह्यतां प्रिये !। इत्युक्त्वा प्रीतितन्मय्याः स्वप्रियायाः समर्पयत् ॥ ५८० ।। मालिन्या गूढगर्भायाः पुत्रो जात इति श्रुतिम् ।। बहिर्विस्तारयामास प्रच्छन्नीकृत्य तामसौ ।। ५८१॥ अथो विचित्रपुष्पाणि प्रकीर्य स्वगृहाङ्गणे । घृतेनोदुम्बरं सिक्त्वा द्वारे सम्पूर्य तोरणम् ॥ ५८२ ॥ आगच्छदक्षतामत्रं संमिलत्स्वजनवजम् । विधीयमानसन्मानं मानिताऽशेषदैवतम् ॥ ५८३ ॥ वाद्यमानमहातूर्य भवद्धवलमङ्गलम् । सत्कारोत्थमुदा नृत्यत्सजातीयाऽङ्गनाजनम् ॥ ५८४ ॥ बालप्रभावसंपन्नं व्ययित्वा द्रविणं बहु । अकारयदयं पुत्रजन्मवर्धापनोत्सवम् ॥ ५८५ ॥
.. (कलापकम्) कुलजज्ञातिसम्बन्धि भक्तसत्कारपूर्वकम् ।। सुदिने नाम बालस्य वनराज इति व्यधात् ॥ ५८६ ॥ यत्नादारामिकेणैष पाल्यमानो निरन्तरम् । नवचम्पकवद् वालः प्राप वृद्धि मनोहराम् ।। ५८७ ॥

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500