Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 438
________________ ४५६ श्रीपार्श्वनाथचरितेसमा तु मध्यमा श्रेष्ठा धिये दीर्घा कनिष्ठिका ।।६०१॥ असंहिताभिईस्वाभिरङ्गुलिभिस्तु मानवः । दासो वा दासकर्मा वा समुद्रवचनं यथा ॥ ६०२॥ हंसे-भ-वृषभ-क्रौञ्च-सारसानां गतिः शुभा । खरो ष्ट्र-महिष-श्वानगतयस्तु महाधमाः ।। ६०३॥ दुःखिनः काकजङ्घाः स्युर्दीर्घजङ्घा महाऽध्वगाः। बन्धनं चाऽश्वजवानां मृगजवस्तु पार्थिवः ।। ६०४ ॥ जानुनी मांसले स्निग्धे ऊरू विस्तीर्णवर्तुले । इष्टकाऽऽभा कटी शस्या मध्यं तु कुलिशोपमम् ॥६०५॥ मृग-व्याघ्रोदरो भोगी श्व-शृगालोदरोऽधमः । मण्डूकसदृशं यस्योदरं स स्यान्महीपतिः ॥ ६०६ ॥ वर्तुला गर्भगम्भीरा नाभिः शस्या न तूत्रता । गम्भीरे भूपतिः कुक्षावुत्ताने स्त्रीमुखेक्षकः ॥ ६०७ ॥ ईश्वरो व्याघ्रपृष्ठः स्यात् कूर्मपृष्ठस्तु पार्थिवः । समोपचितविस्तीर्णहृदयेन सुभोगभाक् ॥ ६०८ ॥ प्रलम्बबाहुः स्वामी स्याद् इस्वबाहुस्तु किङ्करः । स्वच्छारुणनखौ दीर्घाखली रक्तौ करौ श्रिये ॥ ६०९ ॥ शक्ति-तोमर-दण्डा-ऽसि-धनुश्चक्रा-ऽङ्गदोपमा । यस्य हस्ते भवेद् रेखा राजानं तं विनिर्दिशेत् ॥ ६१० ॥ ध्वज-वज्रा-ऽङ्कुश-च्छत्र-शङ्ख-पद्मादयस्तले । पाणिपादेषु दृश्यन्ते यस्याऽसौ श्रीपतिः पुमान् ॥६११।। स्वस्तिके जनसौभाग्यं मीने सर्वत्र पूज्यता । श्रीवत्से वाञ्छिता लक्ष्मीर्गवाद्यं दामकेन तु ॥ ६१२ ॥ पुत्रदा करभे रेखा कनिष्ठाऽधः कलत्रकृत् । अङ्गुष्ठमूलरेखा तु भ्रातृ-भाण्डानि शंसति ॥ ६१३ ॥ अङ्गुष्ठेषु यवैभाग्यं, विद्या चाऽङ्गुष्ठमूलजैः । ऊर्ध्वाऽऽकारा पुनः पाणितले रेखा महाश्रिये ॥ ६१४ ॥

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500