Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४२०
श्रीपार्श्वनाथचरितेविधाय करुणां दैवः कथं दास्यति किञ्चन ? ॥ ५२२ ॥ तस्माद् बाल्येऽपि दुःखेऽपि निर्धनत्वेऽपि सद्धिया । देवदर्शनमात्रोऽपि धर्मः कार्यो निरन्तरम् ॥ ५२३ ॥ इति श्रुत्वा लसद्धर्षप्रकर्षेण सगद्गदम् । योजयित्वा करी सास्रमुवाच कुलपुत्रकः ।। ५२४ ॥ अनाथो बन्धुरहितस्तथा शरणवर्जितः। एतावन्ति दिनान्येष भ्रान्तोऽहं नाथ ! भूतले ॥ ५२५ ॥ नाथो बन्धुः शरण्यं च सर्वमेकपदेऽधुना। मुनीश्वर ! मयाऽवापि त्वयि दृष्टे कृपानिधौ ॥ ५२६ ।। अद्य यावन्न केनाऽपि सुधामधुरया गिरा । त्वयेवाऽऽलापितः स्वामिन्नहमाक्रोशदुःखितः॥ ५२७ ॥ मया दुःखार्णवास्यान्तरितश्चेतश्च गाहनात् । निराधारेण लब्धोऽद्य यानपात्रसमो भवान् ।। ५२८ ।। तद् विधाय प्रसादं मे को देवः किमु वा मुने!। दर्शने तस्य भण्येत कथ्यतां प्रमिताक्षरैः ? ॥ ५२९ ॥ इत्थमुद्घाटयामास दुःखमेष मुनेः पुरः । दुःखदग्धो यथा दग्धोपलस्तापं जलाग्रतः॥ ५३०॥ मुनिरप्याह भो भद्र ! स्त्री-शस्त्रोपाधिवर्जितः । देवः पद्मासनाऽऽसीनः शान्तमूर्तिर्जिनेश्वरः ॥ ५३१॥ गत्वाऽस्य भवने कृत्वा भूतलन्यस्तमस्तकम् । प्रणामाञ्जलिं बद्ध्वा च पुरः स्थित्वेदमुच्यते ।। ५३२ ।। जितसंमोह ! सर्वज्ञ ! यथाऽवस्थितदेशक !। त्रैलोक्यमहित ! स्वामिन् ! वीतराग! नमोऽस्तु ते ॥५३३॥ तथेति प्रतिपद्याऽसौ गत्वा तत्रैव संस्थिते । अर्हच्चैत्ये जिनं दृष्ट्वा नमस्कारं पठत्यमुम् ॥ ५३४ ॥ तत्राऽन्यत्रापि सर्वज्ञभवने तस्य नैत्यकम् । कुर्वाणस्येति तद्ध्यानचित्तस्यार्तिः क्षयं गता ।। ५३५ ।।

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500