Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
सप्तमः सर्गः ।
मुनीन्द्रोऽपि विशिष्टेनाऽवधिना प्राग्भवं तयोः । ज्ञात्वा तथैव चाख्याय विशेषादिदमब्रवीत् ॥ २५२ ॥ रोपितो यस्त्वया राजन् ! साधुदानमहातरुः । तस्य पुष्पमिदं राज्यं भविताऽतः परं फलम् ॥ २५३ ॥ वरसेनः कपर्दानां पञ्चकैः पञ्चभिः पुनः । क्रीत्वा पुष्पाणि यत् पूजां जिनस्य कृतवान् पुरा ।। २५४ ॥ तत्प्रभावेन संपन्ना लब्धिः पञ्चशतादिका | भोगाश्च विपुला दिव्यरूपादिगुणशालिनः ॥ २५५ ॥ निर्वाहे पुनरत्यन्ताऽनन्तसौख्यविधायिनी । निश्चिता भविता सिद्धिर्युवयोरुभयोरपि ।। २५६ ॥ देवत्व - मनुजत्वेन सुभोगान् भवपञ्चकम् । यावद् भुक्त्वा भवे षष्ठे विदेहे पूर्वदिस्थिते ।। २५७ ॥ उत्पद्य प्राज्यसाम्राज्य सुखं निर्वाह्य निस्तुषम् । तपः कृत्वा च पर्यन्ते युवां सिद्धिं समेष्यथः ॥ २५८ ॥ इति श्रुत्वा मुनेर्वाक्यं बहुलोकः प्रबुद्धवान् | पृष्ट्वा भूयोऽपि तौ जैनधर्मे स्वं चक्रतुर्मुदा ।। २५९ ॥ ततो वाचंयमं नत्वा गत्वा च निजमन्दिरे । सद्धर्मरथधौरेयावभूतां भ्रातरावुभौ ।। २६० ।। कारयित्वा महीं नव्यजिनमन्दिरमण्डिताम् । रथयात्रोत्सवं देवपूजां नवनवर्द्धिभिः ।। २६१ ॥ साधूनां प्रणतिं तेषु प्रतिकूलनिवारणम् । प्रतिग्रामपुरं दानशालां दीनादिहेतवे ।। २६२ ।। धार्मिकाणां च वात्सल्यं लोकं धर्मप्रवर्तितम् । नित्यं विदधतोरेवं निर्व्यूढं जीवितं तयोः ।। २६३ ॥ पर्यन्ते व्रतमादाय ब्रह्मलोकं गतौ ततः । पूर्वाख्यातक्रमात् सिद्धौ विदेहे तावुभावपि ।। २६४ ॥ आख्यातं वरसेनस्य पुष्पार्चाविषयं गतम् ।
३९९

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500