Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
४१०
श्रीपार्श्वनाथचरिते
अन्यः प्राहवात-पित्त-कफोद्भूतो रोगः शाम्यति भेषजैः । मानसो ज्ञान-विज्ञान-स्मृति-धैर्य-समाधिभिः ॥ ३८९ ॥ पित्तं राजा शरत्काले वैशाख-ज्येष्ठयोरपि । चैत्र-फाल्गुनयोः श्लेष्मा शेषेषु पवनः पुनः ॥ ३९० ॥ कहा-ऽऽम्ल-लवणैर्वायुः, कषाय-स्वादु-तिक्तकैः। पित्तमेति शर्म, तिक्त-कषाय-कटुभिः कफः ॥ ३९१ ॥ अपरस्त्वाहअजीर्णप्रभवा रोगास्तच्चाऽजीर्ण चतुर्विधम् । आमं विदग्धं विष्टब्धं रसशेषं तथाऽपरम् ॥ ३९२ ॥ आमे सदृशगन्धः स्याद् विदग्धे धूमगन्धता । गात्रभङ्गश्च विष्टब्धे रसशेषे च जाड्यता ॥ ३९३ ॥ आमे च वमनं प्रोक्तं विदग्धे तूष्णमापिवेत् । विष्टब्धे स्वेदनं कुर्याद् रसशेषे पुनः स्वपेत् ।। ३९४ ॥ इति संलप्य तैर्यः कोऽप्युपचारः कृतोत्र सः । अलक्ष्यभेदान्मोघोऽभूद् धानुष्कस्येव सायकः ॥ ३९५ ॥ एवमन्नविहीनोऽस्थानरेन्द्रः सप्त वासरान् । मन्त्र-यन्त्र-कलादक्षाः सर्वे जाताः पराङ्मुखाः ॥ ३९६ ॥ शान्तिरुद्धोष्यते दानं विविधं च प्रदीयते । देवस्थाने पुनः पूजा-ऽभिग्रहादि विधीयते ॥ ३९७ ॥ अथ केलीकिलः कोऽपि प्रकटीभूय राक्षसः । उवाच निशि भूपालं किं तेऽलीककृतैरिमैः ? ।। ३९८ ॥ अद्याऽवतारणीकृत्य यद्यात्मानं तव प्रिया । नृप ! क्षिपत्याग्निकुण्डे तज् जीवस्यन्यथा नहि ॥ ३९९ ॥ भणित्वेति गतं रक्षो दध्यौ राजा च विस्मितः । इन्द्रजालमिदं किन्तु वमो वा रक्ष एव वा ? ॥४००॥ विकल्पसहितस्यैवं व्यतीता भूपतेनिशा ।

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500