Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
३६४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावख्याः।
[मनोग्रन्थे
समाधत्ते- 'विशेषधर्मेणे'ति । अनुभवत्वेनेत्यर्थः । व्यभिचाराज्ञाने = व्यभिचारज्ञानाभावे सतीति शेषसामान्यधर्मेण = ज्ञानत्वेन, अन्यथासिद्धत्वात् = कारणलक्षणरहितत्वादित्यर्थः । अयमर्थः-यदि विशेषधर्मेण कार्यकारणभावस्य व्यभिचारो न ज्ञायते तदा सामान्यधर्मेण कार्यकारणभावस्य कल्पनाऽनुचिता । प्रकृते त्वनुभवत्वरूपो विशेषधर्मः प्रत्यक्षादिचतुर्वेव वर्तते ज्ञानत्वरूपसामान्यधर्मस्तु स्मृत्यनुभवोभयसाधारणः । कथमन्यथे 'त्यादिग्रन्थस्तु पूर्वसारप्रदर्शनेनैव व्याख्यातप्रायः । पुनः शङ्कते सामान्यवादी-'नचे'ति । आन्तरालिकस्मरणानाम् = मध्यवर्तिनीनां स्मृतीनाम् । 'व्यभिचारसंशय' इति । अनुभवत्वेन हेतुत्वे व्यभिचारसंशय इत्यर्थः । तथाच विशेषधर्मेण न्यभिचारज्ञानमिति भावः । विशेषवादी समाधत्ते–'अनन्तसंस्कारे' ति । स्पष्टमन्यत् । एतच्च आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः, तथा स्वप्नः' ( १ । ६ । ७) इति वैशेषिकमूलकं ज्ञेयम् ।
इति स्मृतिप्रक्रिया। (मु० ) इदानीं क्रमप्राप्तं मनो निरूपयितुमाह(का० ) साक्षात्कारे सुखादीनां करणं मन उच्यते ।
अयोगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते ॥८॥ (प्र० टी० ) नवमं द्रव्यं मनो निरूपयति-साक्षात्कार' इति। सुखादीनां -सुखदुःखेच्छाद्वेषादीनां, साक्षात्कारे प्रत्यक्ष करणं साधनं मन इति मनसो लक्षणम् । तथाच 'सुखदुःखाधुपलब्धिसाधनमिन्द्रियं मन' इत्युक्तं भवति। ज्ञानानाम् अयोगपद्यात्-युगपदुत्पत्यभावात् , तस्य-मनसः, अणुत्वम् अणुपरिमाणमिष्यते इति कारिकार्थः । अयोगपद्यादिति मनसोऽणुत्वे प्रमाणमुक्नं भवति।
(मु०) एतेन मनसि प्रमाणं दर्शितम् । तथाहि सुखसाक्षात्कारः सकरणको जन्यसाक्षात्कारत्वात् चाक्षुषसाक्षात्कारवत् इत्यनुमानेन मनसः करणत्वसिद्धिः । नचैवं दुःखादिसाक्षात्काराणामपि करणान्तराणि स्युरिति वाच्यं, लाघवादेकस्यैव तादृशसकलसाक्षात्कारकरणतया सिद्धेः । एवं सुखादीनामसमवायिकारणसंयोगाश्रयतया मनसः सिद्धिर्बोद्धव्या।
(प्र० टी० ) मनसि किं प्रमाणमिति प्रश्ने उत्तरमाह-एतेनेति । खक्षणकथनेनेत्यर्थः । प्रमाणम् अनुमानं प्रमाणमित्यर्थः । 'जन्यसाक्षात्कारत्वं सकरणकत्वन्याप्य'मिति बोध्यम् । ईश्वरीयसाक्षात्कारे व्यभिचारवारणाय 'जन्येति । शङ्कते'नचैवमिति । समाधत्ते–'लाघवादिति । तेनैव सकलेष्टसिद्धेस्थाकरणान्तरकल्पनमिति भावः । ननु-अतिलाघवावगिन्द्रियस्य प्राणस्य वा करणत्वमस्त्वत माह-एवमिति । भावकार्यस्य सासमवायिकारणकत्वनियमादिति भावः । तदा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a27c86b45dcdc2cf2dc1f79fb20cfc60815137ea64da09fee1673be814005220.jpg)
Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486