Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
मनसोऽणुस्वम् ।
३६७
उत्तरयति-"इदमि"ति । द्रव्यकर्माभिन्नत्वे सतीत्यादिग्रन्थो द्रव्यस्वजातिसाधकग्रन्थवद् व्याख्येयः । क्वचित् -"किञ्चिद्धविच्छेद्या, निरवच्छेद्यकारणताया अभावादिति पाठान्तरम्, फले न विशेषः । तदर्थस्तु-किञ्चिद्धर्मनिष्ठावच्छेदकता निरूपके. त्यादि|भ्यः। ननु-रूपत्वस्य सत्ताया वा गुणनिष्ठकारणताया अवच्छेदकत्वमस्तु इत्याशङ्कयाह-"नहीं"ति । अन्यूनानतिरिक्तवृत्तित्वमवच्छेदकत्वम् । यस न्यूनदेशवृत्ति नाप्यधिकदेशवृत्ति किन्तु लक्ष्यताकारणतादिधर्मसमनियतवृत्ति भवति तदेव लच्यतावच्छेदकं कारणतावच्छेदकं वोच्यते । प्रकृते रूपत्वं न गुणनिष्ठकारणतासमनियतम्, न्यूनवृत्तित्वात् । नहि रूपत्वं रसायनुगतो धर्मः, किन्तु शुक्लाद्यनुगत एव । नच सत्ता गुणनिष्ठकारणतासमनियता तस्या द्रव्ये कर्मणि चापि वर्तमानाया अधिकदेशवृत्तित्वात् , अतश्चतुर्विंशतिगुणनिष्ठं यत् किमप्यनुगतं तदेव गुणत्वम् गुणनिष्ठकारणतावच्छेदको धर्म इति भावः । रूपत्वादिकमित्यादिना रसत्वादिपरिग्रहः ।
इदन्तु बोध्यम्-यद्यपि गुणत्वजातौ प्रत्यक्षमेव प्रमाणम् रूपादिषु संयु. क्रसमवेतसमवायेन गुणत्वप्रत्यक्षसम्भवात् । तथाप्यतीन्द्रियरूपादौ तत्प्रत्यक्षासम्भवेन तत्साधारण्यं गुणत्वस्य न घटत इत्यनुमानमपि प्रदर्शितम् ।
(मु०) द्रव्याश्रिता इति । यद्यपि द्रव्याश्रितत्वं न लक्षणं कर्मादावतिव्याप्तेस्तथापि द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमत्त्वं तदर्थः। भवति हि गुणत्वं द्रव्यत्वव्यापकतावच्छेदकं तद्वत्ता च गुणानामिति ॥ द्रव्यत्त्वं कर्मत्वं वा न द्रव्यत्वव्यापकतावच्छेदकं गगनादौ द्रव्यकर्मणोर. भावत् । द्रव्यत्वत्वं सामान्यत्वदिकं वा न जातिरिति तद्वयदासः।
(प्र० टी० ) कारिकास्थं " द्रव्याश्रिता" इति पदमभिसन्धिमुद्रया व्याख्यातुं प्रतीकमादत्ते-“द्रव्याश्रिता" इति । 'कर्मादावि'ति--आदिना सामान्यपरिग्रहः गुणे कर्मणि च द्रव्याश्रितत्वं समानो धर्म इति भावः । विवक्षयाऽतिव्याप्ति परिहरति-'तथापी'ति । 'द्रव्यत्वे ति-द्रव्यत्वनिरूपिता या गुणनिष्ठा व्यापकता, तादृशव्यापकताया अवच्छेदिका या सत्ताभिन्ना जातिः अर्थात् गुणत्वं, तादृशगुणत्वजातिमत्वं सर्वेषु रूपादिगुणेष्वेवास्ति नतु कर्मणीति नातिव्याप्तिः । लक्ष्ये लक्षणसत्त्वं प्रतिपादयति-"भवति ही" ति । द्रव्यत्वव्यापकतावच्छेदकेप्यस्य फलमाह -"द्रव्यत्व" मिति ।
अयमाशयः-द्रव्यत्वरूपःकर्मत्वरूपो वा धर्मो द्रव्यत्वव्यापकतावच्छेदको न भवितुमर्हति । यदि सर्वद्रव्येषु द्रव्यं वा कर्म वा भवेत् तदा द्रव्यत्वनिरूपिता व्यापकता द्रव्येषु, कर्मसु वोन्नीयेत, तथासति तत्र द्रव्ये विद्यमानो द्रव्यत्वरूपो धर्मः, कर्मणि विद्यमानः कर्मत्वरूपो वा धर्मोऽपि व्यापकतावच्छेदको भवेत्, नयाकाशादिपञ्चद्रव्ये किमपि द्रव्यं समवेतं = समवायसम्बन्धेन वर्तमानं भवति, नापि चाकाशादिचतुर्यु किमपि कर्म वर्त्तते “विभौ क्रिया न भवति' इति नियमात्, तस्मात् द्रव्यत्वं

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486