Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
सामान्यगुणाः, द्वीन्द्रियग्राह्याश्च ।
पूर्वोक्कमेव” केचित्तुमतीयलक्षणे पदकृत्यम् । द्रव्यकर्मणोरवृत्तिगुणत्वजातिरपि साचसंख्यादिसामान्यगुणेपि वर्तते तत्रातिब्याप्तिवारणार्थ द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तीति विशेषणदलम्-तथाच द्रव्यविभाजकोपाधिद्वयस्य पृथिवीत्त्वजसत्त्वस्वरूपस्य समानाधिकरणो गुण स्तनवृत्तित्वमेवगुणत्वस्य नावृत्तित्त्वमिति नातिव्याप्तिरिति भावः । इदन्तु भवत्कृतलक्षणसमन्वयानुसारेण फलम् । मन्मतेतु द्रव्यविभाज कोपाधिद्वयं पृथिवीजलपरमाणुवृत्तिपृथिवीत्वं जनस्वंच तत्समानाधिकरणाणूकरूपं द्रव्यं परमाणुकर्मच तत्रावृत्तिजातिर्गुणत्वरूपा साच विशेषगुणेषु वर्त्तते, इति जक्षणसमन्वयः । तत्र विशेषणानुपदाने द्रव्यकर्मावृत्तिगुणत्त्वस्य संख्यादिसामान्यगुणेषु सत्वादतिव्याप्तिरतस्तदुपात्तम् । तथाच तादृशोपाधिद्वयसमानाधिकरणे यथा द्रव्यकर्मणी तथागुणोपि समानाधिकरणस्तन गुणत्त्वं जातेरवृत्तित्वाभावाचातिव्याप्तिः । विशेष्यानुपादाने-द्रव्यविभाजकोपाधिद्वयस्य पृथिवीत्वजलत्त्वरूपस्य समानाधिकरणे गुणेऽवत्तिजातिभ्यत्वकर्मत्वच तद्वतोव्यकर्मणोरतिव्याप्तिः । तदुपादानेच तादृशम्यत्वकर्मस्वयोव्यकर्मावृत्तिस्वाभावान्न द्रव्यकर्मणोरतिव्याप्तिरिति भावः। __सामान्यगुणत्वं च-रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधिव्याप्यतावच्छे. दक--संयोगविभागवेगद्रवत्वावृत्तिजातिशून्यगुणत्वम् । द्रव्यविभाजकोपाधिः पृथि वीत्वादिस्तब्याप्यतावच्छेदिका-गन्धत्वादिजातिस्तच्छून्यत्वस्य संख्यादिगुणेसत्वालपणसमन्वयः। (का०) सङ्ख्यादिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा ॥३१॥
गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः । ___(मु०) सङ्ख्यादिरिति । सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वानीत्यर्थः ॥
(प्र० टी० ) समान्यगुणानाह–'सङ्ख्यादि'रिति । सङ्ख्या प्राविर्यस्य अपरस्वमन्ते यस्येति समासशक्कया परिमाणपरत्वयोरेव ग्रहणं स्यादिति भ्रमवारणाय आदिपदग्राह्यगुणान् विशिष्य दर्शयति मूले 'सङ्ख्ये'त्यादिना । द्रवोन्द्रवत्वम् । असांसिद्धिको नैमित्तिकः । रूपस्पर्शान्यस्वे सति द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकसंयोगविभागवेगद्वत्वाऽवृत्तिजातिशून्यगुणत्वं सामान्यगुणत्वमिति, वन्यायनयानुसारिणः। ऋजवस्तु--सामान्याय-स्वाश्रयसाधाय, गुणाः न स्वाश्रयविशे षाय येते तथेति विवृण्वते।
(का. ) संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥१२॥ एते तु द्वीन्द्रियग्राह्या:__(मु० ) द्वीन्द्रियेति । चक्षुषा त्वचाऽपि ग्रहणयोग्यत्वात् ।
Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486