Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
उपाधिप्रयोजनम् । (का०) व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम् ।
(मु०) उपाधेर्दूषकताबीजमाह-व्यभिचारस्येति । उपाधिव्यभिधारेण हेतौ साध्यव्यभिचारानुमानमुपाधेः प्रयोजनमित्यर्थः । तथाहि । यत्र शुद्धसाध्यव्यापक उपाधिस्तत्र शुद्धनैव उपाधिव्यभिचारेण साध्यव्यभिचारानुमामम् । यथा धूमवान् वह्नरित्यादौ वह्निधूमव्यभिचारी, तद्वयापकान्धनसंयोगव्यभिचारित्वादिति । व्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्यकत्वात् । यत्र तु किश्चिद्धर्मावच्छिन्नसाध्यव्यापक उपाधिस्तत्र तद्धर्मवति उपाधिव्यभिचारण साध्यव्यभिचारानुमानम् । यथा स श्यामो मित्रातनयत्वादित्यादौ मित्रातनयत्वं श्यामत्वव्यभिचारि, मित्रातनये शाकपाकजत्वव्यभिचारित्वादिति । बाधानुन्नीतपक्षतरस्तु साध्यव्यापकताप्राहकप्रमाणाभावात्स्वव्याघातकत्वाच्च नोपाधिः । बाघोनीतस्तूपाधिर्भवत्येव । यथा वन्हिरनुष्णः कृतकत्वादित्यादौ प्रत्य- . क्षेण वह्नावुष्णत्वग्रहे वन्हीतरत्वमुपाधिः । यत्र तूपाधेः साध्यव्यापकता सन्दिह्यते स सन्दिग्धोपाधिः। पक्षेतुरस्तु सन्दिग्धोपाधिरपि नोगावनीयः कथकसम्प्रदायानुरोधान् । केचित्तु सत्प्रतिपक्षात्थापनमुपाधिफलम् । तथाहि । अयोगोलकं धूमवद्वह्नरित्यादावयोगालकं धूमाभाववदाइँन्धना
साध्यसाधनसम्बन्धाभावोस्ति । अत एव साधनावच्छिन्नादौ साधनव्यापकोऽप्युपाधि: यत्र पक्षावृत्तिहेतुः । यथा-"कारका पृथिवी कठिनसंयोगवत्त्वात्" इत्यत्रानुष्णशीतस्पर्शवत्वमुपाधिः । नच स्वरूपासिद्धिरेव तत्र दोषः, सर्वत्रोपाधेर्दूषणन्तरसङ्करात् । एतेन बाधानुन्नीतपक्षतरत्वस्यो. पाधित्वं निरस्तम् , स्वव्याघातकत्वेन तव्यतिरेकस्य साध्याव्यावर्तकत्वादिति कुसुमाञ्जलि. प्रकाशः । अत एव कुसुमाजलावपि तृतीयस्तबके "तद्धर्मभूता हि व्याप्तिर्जवाकुसुमरक्ततेक स्फटिके साधनाभिमते चकास्तीपात्युधिरसावुच्यते । तदिदमाहु:
अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ।
तैईटैरपि नैवेष्टा ब्यापकांशावधारणा ॥ इति । एवञ्च "तद्धर्मे"त्यादिना भाचार्येणोपाधेरन्वर्थत्वमुक्तम् । यद्धोऽन्यत्र भासते स एवोपाधिपदवाच्या भवति, यथा जवाकुसुमं ( लौहित्यं ) स्फटिके । तथा यद्वृत्तिव्याप्यत्वं साधनत्वाभि. मते भासते स धर्मस्तत्र हेतावुपाधिरिति समव्याप्ते उपाधिपदं मुख्यं विषमव्याप्ते तु साध्यन्यापकत्वादिगुणयोगाद्गाणमित्यर्थः। 'अन्येत्वि"ति कारिकाया: “ये सोपाधयस्ते परप्रयुक्तानामुपा. धिप्रयुक्तानां व्याप्तीनामुपजीवकाः, तैः सोपाधिमिर्हेतुभिः पक्षे निश्चितैरपि न साध्यव्यापकस्य सिदिरित्यर्थसारः।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/27b40b4f86f68290e56207c3ac41c923a71b8067823bb2fad266d3cbc8e75493.jpg)
Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486