Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
अर्थापत्तेरनुमानेऽन्तर्भावः ।
शव्याप्यतानिरूपिता व्यापकता गन्धाभावे गृह्यते चेत् तदा तादात्म्यसन्धेनैव जलादीतराभावः सिद्धो भवति स एवान्यान्यो भावः ।
एवन्तु बोध्यम् - यत्रेतरभेदाभावः तत्र गन्धाभाव:, यत्र गन्धाभावा भावः तत्रेतरभेदाभावाभावः, अर्थात् - इतरत्वात्वात्यन्ताभावः । इतरभेदाभावस्येतरत्वरूपत्वात् । भेदाभावस्य प्रतियोगितावच्छेदकरूपत्वादिति भावः ।
धर्मिभेदो धर्मात्यन्ताभावश्चैकः । यथा- - घटभेदो घटं विहाय सर्वत्राऽस्ति तथा घटत्वात्यन्ताभावोऽपि घटं विहाय सर्वत्रास्तीति समनियताभावयोरैक्याचेत्युक्तप्रन्थस्याशयो भातीति स्वामिविश्वेश्वराश्रमदण्डिनः ।
४२७
ननु – साध्यसाधनसहचारज्ञानाभावात् कथं व्यतिरेकव्याप्तिज्ञानामित्यत आह" अत्रचे" ति । यत्र यत्र साध्याभावः तत्र तत्र हेत्वभाव" इत्याकारकम्यतिरेकसहचारज्ञानादित्यर्थः । तथाच व्यतिरेकव्याप्तिग्रहान्नान्वय सहचारज्ञानापेवेति भावः ।
( मु० ) केचित्तु व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते नतु व्यतिरेकव्याप्तिज्ञानं कारणम् । यत्र व्यतिरेक सहचाराद्व्याप्तिग्रहस्तत्र व्यतिरेकीत्युच्यते । साध्यप्रसिद्धिस्तु घटादावेव ज्ञायतां पश्चात्पृथिवीत्वावच्छेदेन साध्यत इति वदन्ति ॥ १४२॥१४३॥
( प्र० टी०) उदयनाचार्यमतमाह--" के चित्विति । व्यतिरेकसहचारेण = श्रन्वयसहचारनिरपेक्षव्यतिरेकसहचारेण । कथं तर्हि व्यतिरेक्यनुमितिरत ग्राह-"नत्विति । नन्वन्वयव्याप्तिज्ञानस्यैव हेतुत्वे कथं व्यतिरेकीति व्यवहार इत्यत आह
- "यत्रे "ति । ननु – “पृथिवीतेरभ्यो भिद्यते" इत्यादौ साध्यस्येतरभेदादेरप्रसिद्धत्वात् कथं व्यतिरेकसहचारग्रह इत्यत श्राह - " साध्यप्रसिद्धिस्तित्व "ति । ननु - घटादौ साध्ये निर्णीते कथं तत्रेतरभेदानुमितिरत श्राह - "पश्चादि"ति । अवच्छेदका - वच्छेदेनानुमितौ सामानाधिकरण्येन साध्यसिद्धेरप्रतिबन्धकत्वादिति भावः । प्रपञ्चितचैतत्पूर्व पताग्रन्थे ॥ १४२,१४३॥
(का० ) अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते ।
व्यतिरेकव्याप्तिबुद्धया चरितार्था हि सा यतः ॥ १४४॥
( प्र० टी० ) भाट्टा औपनिषदाश्च प्रर्थापत्तिं पृथक् प्रमाणत्वेन स्वीकुर्वन्ति तन्मतं निराकुरुते परममूले - " अर्थापत्तिस्त्वि" ति । अत्र युक्तिमाह - "व्यतिरेकेति । यतः सापि व्यतिरेक्यनुमानेनैव चरितार्था श्रत एव नातिरिक्ता ।
(मु० ) अर्थापत्तिरिति । श्रर्थापत्तिः प्रमाणान्तरमिति केचन मम्यन्ते । तथाहि – यन्त्र देवदत्तस्य शतवर्षजीवित्वं ज्योतिःशास्त्रादवगतं जीविनो गृहासत्वं च प्रत्यक्षादवगतं तत्र शतवर्षजीविनो गृहासत्वं बहिःसत्त्वं विनाऽनुपपन्नमिति बहिः सध्वं कल्प्यत इति । तदनुमानेन

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486