Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
स्वतः परतः प्रामाण्यवादः ।
४०७
स्त्येव " इत्याचार्योक्तेः । तस्मान्नानवस्थासम्भावना अन्ततः क्वचिन्निश्चयसत्वात् । ( मु० ) सर्वत्र तु न संशयः । कचित्कोट्यनुपस्थितेः क्वचिद्विशेषदर्शनादितः कचिद्विषयान्तरसञ्चारादिति सङ्क्षेपः ।
,
( प्र० टी० ) स्वोक्तार्थी युक्तिमाह सिद्धान्ती - " सर्वत्रे "ति । " परस्परविरुद्धनानाधर्मावगाहि ज्ञानं संशय " इत्यवोचाम । यत्र तु विरोधिधर्मोपस्थितिर्नास्नि, न तत्र संचयः । यत्र विषयस्य स्थाण्वादेर्विशेषदर्शनं नाम स्थाणुत्वादिज्ञानं जातं तत्रापि न संशयः । क्वचित् विषयान्तरे = अर्थात् एकविषयक ज्ञानानन्तरं चिप्रमेव ज्ञानसन्ततेः तदन्यविषये सञ्चारो जातस्तत्रापि न संशयः । एवमनेकत्र संशयाभावसत्त्वात् उक्तरीत्याऽनवस्थोद्भावनं वादिनः साहसमात्रमेवेति भावः ।
अयमत्र प्रामाण्यवादस्य सरलसङ्ग्रहः
प्रत्यक्षानुमित्यादियथार्थानुभवात्मकप्रमायां यत्तद्वति तत्प्रकारकज्ञानत्वरूपं प्रमात्वं प्रामाण्यशब्देनापि व्यवह्रियमाणं तत्र मीमांसका बेदान्तिनश्च स्वतस्त्वमभ्युपेयन्ते नैयाविकास्तु परतस्त्वमिति तत्प्रदर्श्यते
तत्र तावत्स्वतत्स्वं द्विविधं उत्पत्तिज्ञप्तिभेदात्, तथैव परतस्त्वम् ।
-
तथाहि- - दोषाभावसहकृतज्ञानसामान्यसामग्रीप्रयोज्यत्वमुत्पत्तिस्वतस्त्वम्, ज्ञानसामन्य सामग्री तु आत्मा, आत्ममनः संयोगः, इन्द्रियमनुमानादिकञ्चेत्यादि । अप्रमायामतिव्याप्तिवारणाय दोषाभावसहकृतेति विशेषणम्, दोषाभावसहकृतयावत्स्वाश्रयग्राह्रकसामग्रीग्राह्यत्वं ज्ञप्तिस्वतस्त्वम् । "स्व" शब्दग्राह्यं प्रमात्वं, तदाश्र यभूतं प्रमाज्ञानं तद्ग्राहिका यावती सामग्री = प्रमात्वाश्रय भूतप्रमाज्ञानविषयिणी यावती दोषाभावसहकृता ज्ञानोत्पादिका सामग्री तद्भाह्यत्वं नाम पूर्वोक्तसामग्रीजन्यज्ञानविषयत्वं प्रमात्वनिष्ठं ज्ञप्तिस्वतस्त्वम् । श्रयं भावः- -दोषाभावसकृतज्ञानसामग्रीजन्यानि यावन्ति ज्ञानानि प्रमात्वाश्रयभूतप्रमाविषयकानि तावन्त्येव प्रमात्वविषकानीत्यपि एतदेव प्रमात्वे "स्वतो ग्राह्यत्वं" तदेव ज्ञप्तिस्वतस्त्वम् ।
यथा दोषवशात् प्रमाज्ञाने "इदं ज्ञानमप्रमा" अथवा " इदं ज्ञानं प्रमा नवे 'ति सम्भावितं विपरीत भावितं वा, तत्र प्रमाज्ञानवृत्ति प्रमात्वे स्वाश्रयग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वं नास्ति, किन्तु श्रप्रमात्वविषयकेन संशयनिश्चयसाधारणज्ञानेन प्रमात्वाश्रयभूतं ज्ञानं विषयीक्रियते नतु ज्ञानवृत्तिप्रमात्वमपि । श्रतोऽतिव्याप्तिवारणाय लक्षणे “दोषाभावसद्दकृते 'ति । विशेषणम् । तन्त्र भ्रमसंशयजनक सामग्र्या दोषाभाव सहकृतत्वाभावात् ।
सिद्धसाधनदोषवारणाय लक्षणे " यावत्पद" निवेशः । तथाहि - परतः प्रामायवादिनैयायिकनये प्रामात्वाश्रयविषयकानुमानादिसामग्र्या एव प्रमात्वग्रहः तन्नैयायिकाभिमतार्थसाधनान्मीमांसकानां सिद्धसाधनदोषापत्तिरिति कृत्वा सामग्रीपदस्य =
Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486