Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावस्याः
[गुणग्रन्थे
(प्र. टी.) अनुमितिप्रकरणे व्याप्तिरुता तद्ग्रहोपायमत्राह-परममूले. 'व्यभिचारस्ये"ति । हेतुसत्वे साध्याभावो व्यभिचारः तस्य ग्रहो ज्ञानम् , सहचारः हेतुना सह साध्यसामानाधिकरण्यं तस्य ग्रहो ज्ञानम्, एतद्वयं व्याप्तिग्रहे हेतु: कारणमित्यर्थः। व्यभिचारो हि व्याप्तिविघटको भवति अतः कारणकोटौ तदभावस्यादरः । व्यभिचारग्रह इव व्यभिचारशङ्कापि व्याप्तिग्रहं प्रतिबन्धातीत्यतस्तन्निराकरणोपायमाह-"तर्क" इति । शङ्कानिवर्तक:-ज्यभिचारशङ्कानिवर्तक इत्यर्थ इति व्याख्याता कारिका।
व्यभिचाराग्रहस्य व्याप्तिग्राहकतामुपपादयति-मूले "व्यभिचाराग्रहस्ये"ति। सहचारग्रहस्यापि तामुपपादयति-"एवमि"ति “अन्वयव्यतिरेकाभ्याम"ति। "तत्तद्वन्यादिसत्वे तत्तद्भूमादिसत्वम्, तत्तद्वन्यायभावे तत्त मायभाव" इल्याकारकान्वयव्यतिरेकद्वारा सहचारज्ञानस्यापि व्याप्तिग्राहकत्वमिति भावः।
यद्यप्यत्र-धूमादिसत्वे वह्नयाधसत्त्वम् , वह्नाद्यभाव धूमाद्यभावे इत्येवं सहचारः प्रदर्यः तथापि समन्याप्तिज्ञानाय तत्तद्वाह्नयादेस्तत्तद्धृमादेरुपादानमिति बोध्यम् ।
केचित्तु भूयोदर्शनं व्याप्तिज्ञानम्प्रति कारणं मन्यन्ते तद्रूषयति-"भूयोदर्शनन्वि "ति । व्यतिरेकव्यभिचारमाह-"सकृद्दर्शनेपी"ति । कथं तर्हि प्राक्कनैर्भू योदर्शनस्योपयोगो मत इत्यत आह-"क्वचिद्वयभिचारशङ्के"ति । भूयोदर्शनस्याहेतुत्वेऽपि क्वचित्प्रयोजकतया तदादर इति भावः ।
_ “यत्र यन्त्र पार्थिवत्वं तत्र तत्र लोहलेख्यत्वम्" इति भूयोदर्शनेऽपि क्वचिद्वज्रहीरकादौ व्यभिचारशङ्कोदयात्तथोक्किरिति ज्ञेयम् ।
कार्यमानम्प्रति प्रतिबन्धकाभावस्य कारणत्वमिति नियमात् यत्रैकवारं सहचारज्ञाने व्यभिचारशङ्का नापैति तत्र भूयोदर्शनस्योपयोग इति तु रहस्यम् ।
परन्तु यदि भूयोदर्शनादपि दोषमाहात्म्यात् शङ्का नापगच्छति तत्र तर्कस्याप्यपेक्षा इत्याह--'बाधकतर्कोऽपेक्षित"इति । तदेतद्दर्शयति--"तथाही'ति । शङ्काकारं दर्शयति-"क्वचिद्वह्निविरहिण्यपी"ति । प्रतिसन्धानान् = ज्ञानात् विचारादिति यावत् । “यद्ययमि"ति--अयम् = धूमवान् पर्वतः । तथाच "धूमो यदि वहिव्यभिचारी स्यात् वह्निजन्यो न स्यादि"ति तर्कस्य परिनिष्ठित आकारः । उनमर्थ विशदयति--"यदिचे"ति । अयं भावः--यदि प्रथमशङ्कानिवृत्तौ पुन: कश्चिच्छङ्केत "यत्कारणं विनैव कार्य कुतो न मन्येत" इति, तदा सा व्याघातरूपेण तकैण वारणीया । प्रथमा तु कार्यकारणभावभङ्गप्रसङ्गात्मकेन तकण वारिता । द्वितीया व्याघाताख्येन बाध्येति भावः । व्याघाताख्यतर्काकारं दर्शयति –“यदि ही"ति ।
अनुमेयेन सम्बद्धं प्रसिद्धञ्च तदन्विते ।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम ॥ इति । प्रपञ्चस्तु न्यायवात्तिकतात्पर्थटीकादिभ्योऽवसेयः ।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4cabd22af93df00235d3b1e420de5796309ac19c6504386d966ceadbbc6dd80b.jpg)
Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486