Book Title: Niryavalikasutram Author(s): Chandrasuri, Publisher: Agamoday Samiti View full book textPage 8
________________ निरया॥३॥ निरयावलियाओ १ कप्पवडिसियाओ २ पुष्फियाओ ३ पुष्फचूलियाओ ४ वण्हिदसाओ ५। जइ णं भंते ! समणेणं । वलिका. जाव संपत्तेणं उबंगाणं पंच वग्गा पन्नत्ता त जहा-निरयावलियाओ जाव वण्हिदसाओ पढमस्स णं भंते वग्गस्स उवंगाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं उबंगाणं * पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पन्नत्ता, तं जहा-काले १ सुकाले २ महाकाले ३ कण्हे ४ सुकण्हे ५ | तहा महाकण्हे ६ वीरकण्हे ७ य बोद्धव्वे रामकण्हे ८ तहेव य पिउसेणकण्हे ९ नवमे दसमे महासेणकण्हे १० उ। जहण भंते ! समणेणं जावसंपत्तेणं उबंगाणं पढमस्स० निरयावलियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्झयणस्स निरयावलियाणं समजेणं जाव संपत्तेणं के अटे पन्नते ? एवं खलु जंबू । ते णं काले ण ते णं समए णं इहेब जंबुद्दीवे दीवे “निरयावलियाओ कप्पवडिंसयाओ पुप्फियाओ पुप्फचूलियाओ वण्हिदसाओ" त्ति प्रथमवर्गों दशाध्ययनात्मकः प्रज्ञप्तः। अध्ययनदशकमेवाह-'काले सुकाले' इत्यादिना, मातृनामभिस्तदपत्यानां पुत्राणां नामानि, यथा काल्या अयमिति कालः कुमारः, एवं सुकाल्याः माहाकाल्याः कृष्णायाः सुकुष्णायाः महाकृष्णायाः वीरकृष्णायाः रामकृष्णायाः पितृसेनकृष्णायाः महासेनकृष्णायाः अयमित्येवं पुत्रनाम वाच्यम् । इह काल्या अपत्यमित्याद्यर्थे प्रत्ययो नोत्पाद्यः, काल्यादिशब्देष्वपत्येऽर्थे एयण प्राप्त्या कालसुकालादिनामसिद्धः, एवं चाद्यः कालः१, तदनु सुकालः २, महाकालः ३, कृष्णः ४, सुकृष्णः ५, महाकृष्णः ६, वीरकृष्णः७, रामकृष्णः८, पितृसेनकृष्णः९,महासेनकृष्णः१० दशमः। इत्येवं दशाध्ययनानि निरयावलिकानामके प्रथमवर्गे इति॥ 'एवं खलु जंबू ते णं काले ण' मित्यादि, 'इहेव' त्ति इहैव देशतः प्रत्यक्षासन्ने न पुनरसङ्ख्येयत्वाजम्बूद्वीपानामन्यत्रेति । जंबू ते णं कालणसेनकृष्णः९,महासेनकृष्णः दश सकालः २, महाकार Jain Educat i onal For Personal & Private Use Only clinelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 86