Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आघवित्तए वा जाव विण्णवित्तए वा ताहे अकामते चेव सुभद्दाए निक्खमणं अणुमण्णित्था। तते णं से भद्दे स० विउलं असणं ४ उवक्खडावेति. मित्तनाति० ततो पच्छा भोयणवेलाए जाव मित्तनाति० सकारेति सम्माणेति, सुभई सत्थ० ण्हायं जाव पायच्छित्तं सबालंकारविभूसियं पुरिससहरसवाहिणि सीयं दुरुहेति । ततो सा सुभद्दा सत्थ० मित्तनाइ जाव संबंधिसंपरिबुडा सबिडीए जाव रवेणं वाणारसीनगरोए मज्झं मझेणं जेणेव सुब्बयाणं अजाणं उवस्सए तेणेव उवा० २ पुरिससहस्सवाहिणि सीयं ठवेति, सुभई साथवाहिं सीयातो पच्चोरुहेति । तते थे भद्दे सत्यवाहे सुभई सत्यवाहिं पुरतो काउं जेणेव सुव्वया अजा तेणेव उवा २ सुवयाओ अज्जाओ वंदति नमंसति २ एवं वदासीएवं खलु देवाणुप्पिया सुभद्दा सत्यवाही ममं भारिया इट्ठा कता जाव मा णं वातिता पित्तिया सिभिया सन्निवातिया विविहा रोयातका फुसंतु, एस णं देवाणुपिया! संसारभउबिग्गा भीया जम्मणमरणाणं, देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाति, तं एयं अहं देवाणुप्पियाणं सीसिगिभिक्ख दलयामि, पडिच्छंतु ण देवाणुप्पिया ! सीसिणीभिक्खं । अहासुहं देवाणुपिया ! मा पडिबंध । तते ण सा सुभद्दा स० सुत्वयाहिं अजाहिं एवं वुत्ता समाणी हट्ठा २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव सुव्वयातो अजाओ तेणेव उवा २ सुव्वयाओ 'आघवित्तए ' ति आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नोतीति प्रक्रमः सुभद्रां भार्या व्रतग्रहणानिषेधयितुं 'ताहे' इति तदा 'अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्क्रमण-व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान् ) इति । किंबहुना ? मुंडा भवित्ता अगाराओ अणगारियं पव्वइति । इत उर्व सुगमम् ।
Jain Education International
For Personal & Private Use Only
H
ainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86