Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
निरया॥४१॥
वलिका.
अम्मापियरो आपुच्छित्ता पदयिते, अणगारे जाते जाव गुत्तबंभयारी। तते णं से निसढे अणगारे अरहतो अस्टिनेमिस्स तहारुवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिज्जति २ बहूई चउत्थछठ जाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे बहुपडिपुष्णाई नव वासाई सामण्णपरियागं पाउणति बायालीसं भत्ताई अणसणाए छेदेति, आलोइयपडिको समाहिपत्ते आणुपुदीए कालगते । तते णं से वरदत्ते अणगारे निसदं अणगारं कालगतं जाणित्ता जेणेव अरहा अरिद्वनेमी तेणेव उवा० २ जाव एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी निसढे नामं अणगारे पगतिभद्दए जाव विणीए से णं भंते ! निसढे अणगारे कालमासे कालं किच्चा कहिं गते ? कहिं उबवण्णे ? वरदत्तादि अरहा | अरिहनेमी वरदत्तं अणगारं एवं वयासी-एवं खलु वरदत्ता ममं अंतेवासी निसहे नाम अणगारे पगइभद्दे जाव विणीए ममं तहारुवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाई नव वासाइं सामष्णपरियाग पाउणित्ता बायालीसं भत्ताई अणसणाए छेदेत्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा उई चंदिमसूरियगहनक्खत्ततारारुवाणं सोहम्मीसाण जाव अच्चुते तिण्णि य अट्ठारसुत्तरे गेविज्जविमाणे वाससते वीतीवतित्ता सबसि
विमाणे देवत्ताए उववण्णे । तत्य णं देवाणं तेत्तीसं सागरोवमाई ठिई पण्णत्ता । से णं भंते ! निसढे देवे तातो देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहि गच्छिहिति ? कहिं उववज्जिहिति ? वरदत्ता! बायालीसं भत्ताई ति दिनानि २१ परिहत्यानशनया । निसढे ताओ देवलोगाओ आउक्खपणं ति आयुर्दलिकनिर्जरणेन, 'भवक्खएणं' ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन, स्थितिक्षयेण-आयुःकर्मणः स्थितेर्वेदनेन, 'अनंतरं चय चइत्त' त्ति देवभवसंबन्धिनं चय-शरीरं त्यक्त्वा, यद्वा च्यवनं कृत्वा क यास्यति १ गतोऽपि क्वोत्पत्स्यते?
For Personal & Private Use Only
॥४१॥
Jain
due
hinelibrary.org

Page Navigation
1 ... 82 83 84 85 86