Page #1
--------------------------------------------------------------------------
________________
MMAMIRMIRMIRMERAMITAHATIMERRHElemalemasiesksiMETRAMSTRAMERIALMERCIAMGIMERMERAMMES
WALIORESANETSINESAMETANETSARETSAMETRANETSHESAAEISRAEBAREISRAEISARETISRAEISRAEESARETSAMAREERee
श्रीचन्द्रसूरिविरचितवृत्तियुतं
श्रीनिर्यावलिकासूत्रम् ।
MISHESARETIREISHESAREESeminar
न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिपुरन्दरशिष्यमहोपाध्यायश्रीमदूधीरविजयशिष्य
. रत्न-अनुयोगाचार्यश्रीमहान विजयगणिभिः संशोधितम् रु. ५०१) श्रेष्टि हरखचंद सोमचंद ह. नेमचंदभाइ मु० सुरत पतस्य श्राद्धस्य द्रव्यसाहाय्येन,
प्रकाशयित्री श्रीआगमोदयसमितिः इदं पुस्तकं अमदाशद(राजनगर )मध्ये शाह वेणीचंद सूरचंद श्री आगमोदय समिति.सेक्रटरी इत्यनेन
युनियनप्रीन्टिगप्रेसमध्ये टंकशालायां शाह मोहनलालचीमनलालद्वाराप्रकाशितम् । .. वीरसंवत् २४४८, पण्य रु ०-१२-० प्रतयः ७५० विक्रमसंवत् १९७८. सन १९२२.
dan Education International
For Personal & Private Use Only
Page #2
--------------------------------------------------------------------------
________________
सूचना
केषुचित् स्थानेषु कार्यवाहकदोषात् ‘वदासी' स्थाने 'वदासि' इत्यशुद्धिर्जाता अतस्तेषु तेषु स्थानेषु 'षदासि' स्थाने 'वदासी' इति वाचनीयम् । तथैव केषुचित् स्थानेषु वर्णनियोजकदोषात् 'ओ'कारस्थाने 'उ'कारेत्यशुद्धं जातं अत-एतदपि विलोक्य वाचनीयम् । एवमन्या अपि काश्चनाशुद्धयः वर्णनियोजकदोषात् 'मनुष्यसहभूवो भ्रान्तयो दुर्निधारा' इति नियमेन च संजाता भवेयुस्ता अपि शोधनीया स्वभावसुन्दरैः सहृदयैः । अस्य सूत्रस्य भगवतः मूल पुस्तकं गुफादिक चानुयोगाचार्यश्रीमद्दानविजयगणिभिः संशोधितम् । अन्तिमसमये पंन्यासप्रवरश्रीमन्मेघविजयगणिभिरपि तदवलोकितमतस्तेषां पुरुषप्रवराणामुपकृतिस्थीकुर्महे ॥
dain Education International
For Personal & Private Use Only
Page #3
--------------------------------------------------------------------------
________________
न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपङ्कजेभ्यो नमः
श्रीचन्द्रसूरिविरचितवृत्तियुतं
श्रीनिरयावलिकासूत्रम् ॥
ॐ नमः श्रुतदेवतायै ॥ ते णं काले ण ते णं समए णं रायगिहे नामं नयरे होत्या, रिद्ध,
ॐ नमः श्रीशान्तिनाथदेवाय ॥ पार्श्वनाथं नमस्कृत्य, प्रायोऽन्यग्रन्थवीक्षिता । निरयावलिश्रुतस्कन्धे, व्याख्या काचित् प्रकाश्यते ॥२॥ तत्र निरयावलिकाख्योपाङ्गग्रन्थस्यार्थतो महावीरनिर्गतवचनमभिधित्सुराचार्यः सुधर्मस्वामी सूत्रकारः 'तेणं कालेणं' इत्यादिग्रन्थं तावदाह-अत्र 'ण' वाक्यालङ्कारार्थ : । तस्मिन् काले-ऽवसर्पिण्याश्चतुर्थभागलक्षणे तस्मिन् समये-तद्विशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म(श्रीवर्धमान)स्वामी च 'होत्थति अभवत्-आसीदित्यर्थः। अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्तमिदानीं नास्ति । 'रिद्ध' इत्यनेन च नगरवर्णकः सूचितः, स च-"रिद्धथिमियसमिद्धं" भवनादिभिर्वृद्धिमुपगतं, भयवर्जितत्वेन स्थिरं, समृद्धं-धनधान्यादियुक्तं, ततः पदत्रयस्य कर्मधारयः । " पमुइयजणजाणवयं" प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना-नगरवास्तव्यलोकाः जानपदाच-जनपदभवास्तत्रा
स्वातनगरं राजगृहाख्यं राजाचालकारार्थ : । तस्मिन् काले-ममधित्सुराचार्यः सुधर्मस्वा
Jaln EducaM
For Personal & Private Use Only
Hainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
बलिका.
निरया- ॥१॥
(उत्तरपुरिच्छिमे दिसीभाए) गुणसिलए, चेइए, वन्नउ, असोमवरपायवे पुढविसिलापट्टए ते णं काले णं ते णं समए ण समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम अणगारे जातिसंपन्ने जहा केसि जाव याताः सन्तो यस्मिन् तत् प्रमुदितजनजानपदम् । “उत्ताणनयणपेच्छणिज्ज" सौभाग्यातिशयात् उत्तानैः अनिमिषैः नयने:लोचनैः प्रेक्षणीयं यत्तत्तथा । “पासाइयं' चित्तप्रसत्तिकारि। “दरिसणिज्ज" यत् पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूवं' मनोज्ञरूपम् । “पडिरूवं" द्रष्टारं द्रष्टारं प्रति रूपं यस्य तत्तथेति। तस्मिन् “ उत्तरपुरिच्छिमे दिसीभाए गुणसिलए नाम चेहए होत्था" चैत्य-व्यन्तरायतनम् 'चन्नओ' त्ति चैत्यवर्णको वाच्यः-"चिराईए पुव्वपुरिसपन्नत्ते" चिरः-चिरकालः आदि:निवेशो यस्य तत् चिरादिकम् अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम्। “सच्छत्ते सज्झए सघंटे सपडागे कयवेयद्दीए" कृतवितर्दिक-रचितवेदिकं "लाउल्लोइयमहिए" लाइयं-यद्भुमेश्छगणादिना उपलेपनम् , उल्लोइय-कुडचमालानां सेटिकादिभिः संमृष्टीकरण, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथेति । तत्र च गुणशिलकचैत्ये अशोकवरपादपः समस्ति, "तस्स णं हेट्ठा खंधासने, एत्थ महं एगे पुढविसिलापट्टए पन्नत्ते, विक्खंभायामसुप्पमाणे आईणगरूयबूरनवणीयतूलफासे” आजिनक-चर्ममयं वस्त्रं, रूत-प्रतीतं, बरो-बनस्पतिविशेषः, नवनीत-म्रक्षणं, तूलम्-अर्कतूलं, तद्वत् स्पशों यस्य स तथा, कोऽर्थः ? कोमलस्पर्शयुक्तः। 'पासाईए जाव पडिसवे' त्ति । तेणं काले ण' इत्यादि, 'जाइसंपन्ने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्, अन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यात् इति नास्योत्कर्षः कश्चि. दुक्तो भवेत्, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति । एवं "कुलसंपन्ने,” नवरं कुलं-पैतृकः पक्षः। “बलसंपन्ने" बलं-संहननविशेषसमुत्थः प्राणः । 'जहा केसित्ति केसि (शि) वर्णको वाच्यः, सच “विणयसंपन्ने" लाघवं
वाच्यविशेष० इति वा पाठः
Jain Educati
onal
For Personal & Private Use Only
nelibrary.org
Page #5
--------------------------------------------------------------------------
________________
पंचहि अणगारसएहिंसद्धिं संपरिबुडे पुव्वाणुपुविचरमाणे जेणेव रायगिहे नगरे जाव अहापडिरूवं उगह ओगिन्हित्ता संजमेणं जाव द्रव्यतोऽल्पोपधित्वं भावतो गौरवप्रयत्यागः एभिः संपन्नो यः स तथा। "ओयंसी" ओजो-मानसोऽवष्टम्भः तद्वान् ओजस्वी, तेजः-शरीरप्रभा तहान तेजस्वी, बचो-वचनं सौभाग्याधुपेतं यस्यास्तीति वचस्वी, “ जसंसी" यशस्वी ख्यातिमान, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृत्वात् । “जियकोहमाणमायालोभे" नवरं क्रोधादिजयः उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः। 'जीवियासामरणभयविप्पमुक्के' जीवितस्य-प्राणधारणस्य आशा-वाम्छा मरणाच्च यद्भय ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः तदुभयोपेक्षक इत्यर्थः । 'तबप्पहाणे' तपसा प्रधान:-उत्तमः शेषमुनिजनापेक्षया तपोवा प्रधान यस्य स तपःप्रधानः । एवं गुणप्रधानोऽपि, नवरं गुणाः-संयमगुणाः । 'करणचरणप्पहाणे' चारित्रप्रधानः। 'निग्गहप्पहाणे' निग्रहो-अनाचारप्रवृत्तेनिषेधनम् । घोरबंभचेरवासी' घोरं च तत् ब्रह्मचर्य च अल्पसरवैर्दुःखेन यदनुचर्यते तस्मिन् घोरब्रह्मचर्यवासी । 'उच्छूढसरीरे' 'उच्छुढे' ति उज्झितमिव उज्झितं शरीरं तत्सत्कार प्रति निःस्पृहत्वात् (येन) स तथा । 'चोद्दसपुव्वी चउनाणीवगए' चतुर्ज्ञानोपयोगतः-केवलवर्जज्ञानयुक्तः । केसि(शि)गणधरी मतिश्रुतावधिज्ञानत्रयोपेत इति | दृश्यम् । आचार्यः सुधर्मा पञ्चभिरनगारशतैः सार्ध-सह संपरिवृतः समन्तात्परिकलित: पूर्वानुपूर्व्या न पश्चानुपूा चेत्यर्थ: क्रमेणेति हृदयं, चरन-संचरन् । एतदेवाह-"गामाणुगाम दुइज्जमाणे" त्ति ग्रामानुग्रामश्च विवक्षितग्रामादनन्तरग्रामो ग्रामानुग्राम तत् द्रवन-गच्छन्-एकस्मादू ग्रामादनन्तरग्राममनुलडुन्यन्नित्यर्थः, अनेनाप्रतिबद्धं विहारमाह । तत्राप्यौत्सुक्याभाषमाह-'सुहंसुहेणं विहरमाणे' सुखसुखेन-शरीरखेदाभावेन संयमाऽऽबाधाभावेन च विहरन् ग्रामादिषु वा तिष्ठन् । 'जेणेव' ति यस्मिन्नेव देशे राजगृहं नगर यस्मिन्नेव प्रदेशे गुणशिलकं चैत्यं तस्मिन्नेव प्रदेशे उपागच्छति, उपागत्य यथाप्रतिरूपं-यथोचितं मुनिजनस्य अवग्रहम्-आवासम् अवगृह्य-अनुज्ञापनापूर्वक गृहीत्वा संयमेन तपसा चात्मानं भा
For Personal & Private Use Only
Jain Education n
ational
Page #6
--------------------------------------------------------------------------
________________
निरया॥२॥
विहरति । परिसा निग्गया। धम्मो कहिओ परिसा पडिगया। तेणं काले णं ते णं समए णं अज्जमुहम्मस्स अणगारस्स | अंतेवासी जंबू णाम अणगारे समचउरंससंठाणसंठिए जाव संखित्तविउलतेयलेस्से अन्नमुहम्मस्स अणगारस्स अदूरसामंते उडूंजाणू | वयन् विहरति-आस्ते स्म । 'परिसा निग्गय त्ति परिषत्-श्रेणिकराजादिको लोकः निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थम् । धर्मश्रवणानन्तरं “जामेव दिसिं पाउब्भूआ तामेव दिसि पडिगय" त्ति यस्या दिशः सकाशात् प्रादुर्भूता-आगतेत्यर्थः तामेव दिशं प्रतिगता इति। तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्बनामाऽनगारः काश्यपगोत्रेण । 'सत्तुस्सेहे' सप्तहस्तोच्छ्रयः, 'समचउरंससंठाणसंठिए' यावत्करणादिदं दृश्यं वज्जरिसहनारायसंघयणे कणगपुलगनिधसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलग' त्ति यः पुल को-लवः तस्य यो निकषः-कषपट्टरेखालक्षणः तथा 'पम्हेति' पद्मगर्भः तद्वत् यो गौरः स तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयः तत्प्रधानो यो निकषो-रेखा तस्य यत् पक्ष्म-बहलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः । तथा 'उग्गतवे' उग्रम्-अप्रधष्यं तपोड स्येति कृत्वा । 'तत्ततवे' तप्त-तापितं तपो येन स तप्ततपाः एवं तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापित इति । तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु-हुताशन इव ज्वलत्तेजः कर्मवनदाहकत्वात् । 'उराले' उदार:-प्रधानः । 'धोरे' घोरः-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये । तथा 'घोरव्वए' घोराणि-अन्यैर्दुरनुचराणि व्रतानि यस्य स तथा। तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी । “संखित्तविउलतेयलेस्से" संक्षिप्ताशरीरान्तनिलीना विपुला-अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभावा तेजोलेश्या (यस्य सः) एवं गुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य "अदूरसामंते" ति दूरं-विप्रकर्षः सामन्तसमीपम्, उभयोरभावोऽदूरसामन्तं (तस्मिन्) नातिदुरे नातिसमीपे उचिते देशे स्थित इत्यर्थः । कथं ? 'उड्डेजाणू'
For Personal & Private Use Only
IAl॥२॥
JainEducAL
S
hainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
PA
जाव विहरति । तए णं से भगवं जंबू जातसड़े जाव पज्जुवासमाणे एवं वयासि-उबंगाणं भंते ! समणे णं जाव संपत्तेणं के अटे पणत्ते? एवं खलु जंबू! समणेणं भगवया जाव संपत्तेणं एवं उबंगाणं पंच वग्गा पन्नता, तं जहाशुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सन्नपदिश्यते ऊर्वे जानुनी यस्य स ऊर्ध्वजानुः, अधःशिराः अधोमुखः नोर्व तिर्यग्वा निक्षिप्तदृष्टिः, किं तु नियतभूभागनियमितदृष्टिरिति भावना। यावत्करणात् 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथाहि-कोष्ठ के धान्य प्रक्षिप्तमविप्रकीर्ण भवति एवं स भगवान् धर्मध्यानकोष्ठमनुप्रविश्य इन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः। संयमेन-संवरेण तपसा ध्यानेन आत्मानं भावयन-वासयन् विहरति-तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्माद् ध्यानादनन्तरं, णं इति वाक्यालङ्कारे, स आर्यजम्बूनामा उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसड्ढे' इत्यादि जाता-प्रवृत्ता श्रद्धा-इच्छा यस्य प्रष्टुं स जातश्रद्धः, यद्वा जाता श्रद्धा-इच्छा वक्ष्यमाणवस्तुतत्वपरिज्ञानं प्रति यस्य स जातश्रद्धः। तथा जातः संशयोऽस्येति जातसंशयः, तथा जातकुतहल:-जातौत्सुक्य इत्यर्थः विश्वस्यापि वस्तुव्यतिकरस्याङ्गेषु भणनादुपाङ्गेषु कोऽन्योऽर्थो भगवताऽभिहितो भविष्यति? कथं च तमहमवभोत्स्ये? इति 'उहाए उडेइ' उत्थानमुत्था-ऊर्व वर्तनं तया उत्तिष्ठति, उत्थाय च 'अन्जसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ ' ति त्रिः कृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणां-दक्षिणपार्वादारभ्य परिभ्रमणतः (पुनः) दक्षिणपार्श्वप्राप्तिः आदक्षिणप्रदक्षिणा तां करोति-विदधाति, कृत्वा च वन्दते-वाचा स्तौति, नमस्यति-कायेन प्रणमति, 'नचासन्ने नाइदरे' उचिते देशे इत्यर्थः। 'सुस्ससमाणे' श्रोतुमिच्छन् । 'नमसमाणे' नमस्यन-प्रणमन् । अभिमुखं 'पंजलिउडे' कृतप्राञ्जलिः। विनयेन उक्तलक्षणेत 'पज्जुवासमाणे' पर्युपासनां विदधान एवं इति वक्ष्यमाणप्रकारं वदासि' त्ति अवादीतू-भगवता उपाडानां पञ्च वर्गाः प्रज्ञप्ताः,वोऽध्ययनसमुदायः, तद्यथेत्यादिना पश्च वर्गान् दर्शयतिFor Personal & Private Use Only
I
Jain Educा
.
l
nelibrary.org
Page #8
--------------------------------------------------------------------------
________________
निरया॥३॥
निरयावलियाओ १ कप्पवडिसियाओ २ पुष्फियाओ ३ पुष्फचूलियाओ ४ वण्हिदसाओ ५। जइ णं भंते ! समणेणं । वलिका. जाव संपत्तेणं उबंगाणं पंच वग्गा पन्नत्ता त जहा-निरयावलियाओ जाव वण्हिदसाओ पढमस्स णं भंते वग्गस्स उवंगाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं उबंगाणं * पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पन्नत्ता, तं जहा-काले १ सुकाले २ महाकाले ३ कण्हे ४ सुकण्हे ५ | तहा महाकण्हे ६ वीरकण्हे ७ य बोद्धव्वे रामकण्हे ८ तहेव य पिउसेणकण्हे ९ नवमे दसमे महासेणकण्हे १० उ। जहण भंते ! समणेणं जावसंपत्तेणं उबंगाणं पढमस्स० निरयावलियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्झयणस्स निरयावलियाणं समजेणं जाव संपत्तेणं के अटे पन्नते ? एवं खलु जंबू । ते णं काले ण ते णं समए णं इहेब जंबुद्दीवे दीवे
“निरयावलियाओ कप्पवडिंसयाओ पुप्फियाओ पुप्फचूलियाओ वण्हिदसाओ" त्ति प्रथमवर्गों दशाध्ययनात्मकः प्रज्ञप्तः। अध्ययनदशकमेवाह-'काले सुकाले' इत्यादिना, मातृनामभिस्तदपत्यानां पुत्राणां नामानि, यथा काल्या अयमिति कालः कुमारः, एवं सुकाल्याः माहाकाल्याः कृष्णायाः सुकुष्णायाः महाकृष्णायाः वीरकृष्णायाः रामकृष्णायाः पितृसेनकृष्णायाः महासेनकृष्णायाः अयमित्येवं पुत्रनाम वाच्यम् । इह काल्या अपत्यमित्याद्यर्थे प्रत्ययो नोत्पाद्यः, काल्यादिशब्देष्वपत्येऽर्थे एयण प्राप्त्या कालसुकालादिनामसिद्धः, एवं चाद्यः कालः१, तदनु सुकालः २, महाकालः ३, कृष्णः ४, सुकृष्णः ५, महाकृष्णः ६, वीरकृष्णः७, रामकृष्णः८, पितृसेनकृष्णः९,महासेनकृष्णः१० दशमः। इत्येवं दशाध्ययनानि निरयावलिकानामके प्रथमवर्गे इति॥ 'एवं खलु जंबू ते णं काले ण' मित्यादि, 'इहेव' त्ति इहैव देशतः प्रत्यक्षासन्ने न पुनरसङ्ख्येयत्वाजम्बूद्वीपानामन्यत्रेति
। जंबू ते णं कालणसेनकृष्णः९,महासेनकृष्णः दश सकालः २, महाकार
Jain Educat
i
onal
For Personal & Private Use Only
clinelibrary.org
Page #9
--------------------------------------------------------------------------
________________
भारहे वासे चंपा नामं नयरी होत्या, रिद, पुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए सेणियस्स रनो पुत्ते चेल्लणाए देवीअत्तए कृणिए नाम राया होत्या, महता, तस्स णं कूणियस्स रनो पउमावई नाम देवी होत्या, सोमाल जाव विहरइ । भावः । भारते वर्षे-क्षेत्रे चम्पा एषा नगरी अभूत् । रिद्धत्यनेन रिथिमियसमिद्धे 'त्यादि दृश्य, व्याख्या तु शग्वत् । तत्रोत्तरपुर्वदिग्भागे पूर्णभद्रनामकं चैत्यं व्यन्तरायतनम् । 'कुणिए नाम राय'त्ति कणिकनामा श्रेणिकराजपुत्रो राजा होत्थ' त्ति अभवत् । तद्वर्णको “महयाहिमवंतमहंतमलयमंदरमहिंदसारेत्यादि पसंतडिंबडमरं रज पसाहेमाणे विहरइ" इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया, तथा मलयः-पर्वतविशेषो, मन्दरो-मेरुः, महेन्द्रः-शक्रादिदेवराजः, तद्वत्सार:-प्रधानो यः स तथा। तथा प्रशान्तानि डिम्बानि-विना डमराणि च-राजकुमारादिकृता विड्वरा यस्मिंस्तत्तथा (राज्य) प्रसाधयन-पालयन् विहरति-आस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-'सोमाल जाव विहरइ' यावत्करणादेवं दृश्यम् “सुकुमालपाणिपाया अहीणपंचिंदियसरीरा" अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो वा पश्चापीन्द्रियाणि यस्मिस्तत् तथाविधं शरीरं यस्याः सा तथा । “लक्खणवंजणगुणोववेया" लक्षणानि स्वस्तिकचक्रादीनि व्यञ्जनानि-मधीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता इतिशब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनात् उपपेतेति स्यात् । “माणुम्माणप्पमाणपडिपुनसुजायसव्वंगसुंदरंगी" तत्र मान-जलद्रोणप्रमाणता, कथं ? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यजलं निःसरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम्-अर्धभारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्यर्धभारं तुलयति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणः प्रतिपूर्णानि-अन्यूनानि सुजातानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरम् अङ्ग-शरीरं यस्याः सा तथा । “ससिसोमाकारकंतपियदसणा" शशिवत्सौम्याकारं कान्तं च-कमनीयम् अत एव प्रियं द्रष्ट्रणां दर्शन-रूपं यस्याः सा तथा। अत एव सुरूपा स्वरूपतः सा पद्मावती देवी 'कुणिएण सद्धिं उरालाई
Jain Educat
ional
For Personal & Private Use Only
I
n elibrary.org
Page #10
--------------------------------------------------------------------------
________________
निरया॥४॥
वलिका.
तत्य णं चंपाए नयरीए सेणियस्स रनो भज्जा कूणियस्स रनो चुल्लमाउया काली नामं देवी होत्या, सोमाल जाव सुरूवा। तीसे णं कालीए देवीए पुत्ते काले नाम कुमारे होत्था, सोमाल जाव सुरुवे । भोगभोगाई भुंजमाणी विहरइ' भोगभोगान्-अतिशयवद्धोमान् । 'तत्थ णं' इत्यादि । 'सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम्। अन्यच्च "कोमुइरयणियरविमलपडिपुन्नसोमवयणा" कौमुदीरजनीकरवत्-कार्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यंच वदनं यस्याः सा तथा । 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा तथा । 'सिंगारागारचारवेसा' शृङ्गारस्य-रसविशेषस्य अगारमिव अगारं तथा चारुः वेषो-नेपथ्यं यस्याः सा तथा ततः कर्मधारयः। 'काली नामं देवी' श्रेणिकस्य भार्या कूणिकस्य राज्ञश्चल्लजननी-लघुमाताऽभवत् । सा च काली “सेणियस्स रन्नो इट्ठा" वल्लभा कान्ता काम्यत्वात् 'पिया' सदा प्रेमविषयत्वात् , 'मणुन्ना' सुन्दरत्वात् 'नामधिज्जा' प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्य-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्वात् , ' सम्मया' तत्कृतकार्यस्य संमतत्वात् ‘बहुमता' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमता बहुमानपात्रं वा, 'अणुमया' विप्रियकरणस्यापि पश्चात्मताऽनुमता। भंडकरंडकसमाणा' आभरणकरण्डकसमाना उपादेयत्वात् सुरक्षितत्वाञ्च । 'तेल्लकेला इव सुसंगोविया' तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयात् लोचनभयाच्च सुष्टु सङ्गोप्यते, एवं साऽपि तथोच्यते । 'चेलापेडा इव सुसंपरिग्गहिया वस्त्रमञ्जषेवेत्यर्थः। 'सा काली देवी सेणिपण रन्ना सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरह। कालनामा च तत्पुत्रः 'सोमालपाणिपाए' इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः, यावत् 'पासाइए दरिणिज्जे अभिरूवे पडिरूवे' इति पर्यन्तः। सेणियस्स रज्जे दुवे रयणा अट्ठारसवंको हारो १ सेयणगे हत्थीए २। तत्थ किर सेणियस्स रन्नोजावइयं रजस्स मुलं तावइयं देवदिन्नहारस्स सेयणगस्स य गंधहत्थिस्स । तत्थ हारस्स उप्पत्ती पत्थावे कहिजिस्सइ। कूणियस्स य पत्थेव उप्पत्ती वित्थरेण भणिस्सह, तत्कार्येण कालादीनां मरणसंभवात् आरम्भसङग्रामतो नरकयोग्यकर्मोपचयविधानात् ।
For Personal & Private Use Only
MI॥४॥
Jain Educa
t ional
nelibrary.org
Page #11
--------------------------------------------------------------------------
________________
नवरं कूणिकस्तदा कालादिदशकुमारान्वितश्चम्पायां राज्यं चकार, सर्वेऽपि च ते दोगुन्दुगदेवा इव कामभोगपरायणास्त्रयस्त्रिंशाख्या देवाः फुट्टमाणेहिं मुइंगमत्थरहिं वरतरूणिसप्पिणिहिएहिं बत्तीसइपत्तनिबद्धेहि नाडपहिं उवगिजमाणा भोगभोगाई भुंजमाणा विहरति । हल्लपिहल्लनामाणो कूणियस्स चिल्लणादेवीअंगजाया दो भायरा अन्नेऽषि अत्थि। अहुणा हारस्स उप्पत्ती भन्नइ-इत्य सक्को सेणियस्स भगवतं पर निञ्चलभत्तिस्स पसंसं करेइ। तओ सेडुयस्स जीवदेवो तम्भत्तिरंजिओ सेणियस्स तुट्ठो संतो अट्ठारसर्वकं हारं देइ, दोन्नि य वट्टगोलके देइ । सेणिएणं सो हारो चेल्लणाए दिन्नो पिय त्ति काउं, वट्टदुगं सुनंदाए अभयमंतिजणणीए । ताए रुटाए कि अहं चेडरूवं ति काऊण अच्छोडिया भग्गा, तत्थ एगम्मि कुंडलजुयलं एगम्मि वत्थजुयलं तुट्ठाए गहियाणि । अन्नया अभओ सामि पुच्छइ–'को अपच्छिमो रायरिसि' त्ति। सामिणा उद्दायिणो वागरिओ, अओ परं बद्धमउडान पव्वयंति। ताहे अभएण रजं दिजमाणं न इच्छियं ति पच्छा सेणिओ चिंतेइ 'कोणियस्स दिजिहि' त्ति हल्लस्स हत्थी दिन्नो सेयणगो विहल्लस्स देवदिन्नो हारो, अभएण वि पव्वयं तेण सुनंदाए खोमजुयलं कुंडल जुयलं च हल्लविहल्लाणं दिन्नाणि । महया विहवेण अभओ नियजणणीसमेओ पव्वइओ। सेणियस्स चेलणादेवीअंगसमुन्भूया तिन्नि पुत्ता कूणिओ हल्लविहल्ला य । कूणियस्स उप्पत्ती पत्थेव भणिस्सइ । कालीमहाकालीपमुहदेवीणं अन्नासि तणया सेणियस्स बहवे पुत्ता कालपमुहा संति । अभयम्मि गहियवए अन्नया कोणिओ कालाईहिं दसहि कुमारेहिं समं मंतेइ-'सेणियं सेच्छाविग्धकारयं बंधित्ता एक्कारसभाए रजं करेमो' त्ति, तेहिं पडिस्सुयं, सेणिओ बद्धो, पुव्वन्हे अवरन्हे य कससयं दवावेइ सेणियस्स कूणिओ पुब्वभवे वेरियत्तणेण चेल्लणाए कयाइ भोयं न देइ भत्तं वारियं पाणियं न देइ । ताहे चेल्लणा कहऽवि कुम्मासे वाले हिं बंधित्ति सयारंवसुरं पवेसेइ । सा किर धोव्बइ सयवारे सुरा पाणिय सव्वं होइ, तीए पहावेण सो वेयणं न वेएइ । अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिओ अत्थि, मायाए सो भणिओ
१ 'डोयं प्रत्यन्तरे.
Jain Educa
t ional
For Personal & Private Use Only
1
1
nelibrary.org
Page #12
--------------------------------------------------------------------------
________________
निरया
"दुरात्मन् ! तव अंगुली किमिए वमंती पिया मुहे काऊण अत्थियाओ, इयरहा तुमं रोवंतो चेव चिट्ठसु"। ताहे चित मणागुवसंतं जायं मए पिया एवं वसणं पाविओ, तस्स अधिई - जाया, भुंजंतओ चेव उट्ठाय परसुहत्थगओ, अन्ने भणंति लोहदंडं गहाय, 'नियलाणि भंजामि' त्ति पहाविओ। रक्खवालगो नेहेण भणइ- एसो सो पावो लोहदंड परसुं वा गहाय एइ' त्ति । सेणिएण चिंतियं-न नजइ केण कुमारेण मारेहि?' तउ तालपुडगं विसं खइयं । जाव एइ ताव मओ। सुट्ठयरं अधिई जाया । ताहे मयकिच्चं काऊण घरमागओ रजधुरामुक्ततत्तीओ तं चैव चिंतंतो अच्छइ । एवं कालेण विसोगो जाओ। पुणरवि सयणआसणाईए पिइसंतिए दट्टण अधिई होइ । तउ रायगिहाओ निग्गंतु चंपं रायहाणि | करेइ । एवं चंपाए कूणिओ राया रजं करेइ नियगभायपमुहसयणसंजोगओ । इह निरयावलियासुयखंधे कूणिकवक्तव्यता
आदावुत्क्षिप्ता। तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकोपार्जनसंपादनान्नरकगामितया 'निरयाउ' त्ति प्रथमाध्यगनस्य कालादिकुमारवक्तव्यताप्रतिबद्धस्य एतन्नाम । अथ रथमुशलाख्यसङ्ग्रामस्योत्पत्तौ किं निबन्धनम् । अत्रोच्यते-एवं किलायं सङ्ग्रामः संजातः-चम्पायां कूणिको राजा राज्यं चकार । तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराजं प्रेरितवती-“कर्णविषलग्मकृतोऽतोऽयमेव कुमारो राजा तत्वतः, न त्वं, यस्येदृशा विलासाः"। प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति, तत्प्रेरितकूणिकराजेन तौ याचितौ। तौ च तद्भयाद्वैशाल्यां नगर्दा स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिको सान्तःपुरपरिवारितौ गतवन्तौ । कूणिकेन च दूतप्रेषणेन तौ याचितौ । न च तेन प्रेषितौ, कृणिकस्य तयोश्च तुल्यमातृकत्वात् । ततः कृणिकेन भणितं- यदि न प्रेपर्यास तदा युद्धसज्जो भव'। तेनापि
तो तुमए' प्रत्यन्तरे.
Jain Educe ll
For Personal & Private Use Only
A
ainelibrary.org|
Page #13
--------------------------------------------------------------------------
________________
तते णं से काले कुमारे अन्नया कयाइ तिहिं दंतीसहस्सेहिं तिहिं रहसहस्सेहिं तिहिं आससहस्सेहिं तिहिं मणुयकोडीहिं गरुलवूहे। एक्कारसमेणं खंडेणं. कूणिएणं भणितम्-एष सजोऽस्मि । ततः कृणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सनामाय याताः । तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां च प्रत्येक तिम्रस्तिनः कोटयः। कणिकस्याप्येवमेव । तत्र एकादशभागीकृतराज्यस्य कूणिकस्य कालादिभिः सह निजेन एकादशांशेन समामे काल उपगतः। एतमर्थ वक्तुमाह-'तए णं से काले' इत्यादिना । एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजानी मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाण, ततो युद्धं संप्रलमम् । चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुश्चति अमोबबाणश्च सः। तत्र च कूणिकसैन्ये गरुडव्यूहः चेटकसैन्ये (च) सागरव्यहो विरचितः। ततश्च कणिकस्य कालो इण्डनायको निजबलान्धिती युध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन एकशरनिर्घातेनासी निपातितः१। भग्नं च कणिकबलम, गते च हे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽहि सुकालो नाम दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येक /रेण निपातितः २। एवं तृतीयेऽति महाकालः, सोऽप्येवम ३।चतुर्थेऽद्वि कृष्णकुमारस्तथैव ४ पञ्चमे सुकृष्णः ५, षष्ठे महाकृष्णः ६, सप्तमे वीरकृष्णः ७, अष्टमे रामकष्णः ८. नवमे पितसेन कृष्णः ९ दशमे पितृमहासनकृष्णः १० चेटकेनकेकशरेण निपातिताः। एवं दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः। एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह । ततः शक्रचमरावागतौ। ततः शक्रो बभाषे-"चेटकः श्रावक इत्यहं न ते प्रति प्रहरामि, नवरं भवन्तं संरक्षामि"। ततोऽसौ तद्रक्षार्थ वनप्रतिरूपकमभेद्यकवचं कृतवान् । चमरस्तु हो सङ्ग्रामौ विकुक्तिवान् महाशिलाकण्टकं रथमुशलं चेति । तत्र महाशि
Jain Educ=
For Personal & Private Use Only
Inelbrary.org
Page #14
--------------------------------------------------------------------------
________________
निरया॥६॥
रत्रा सद्धिं रहमुसलं संगाम ओयाए। ततेणं तीसे कालीए देवीए अन्नदा कदाइ कुटुंबजागरियं जागरमाणीए अयमेयास्वे का अज्झथिए जाव समुप्पज्जित्था-एवं खलु ममं पुत्ते कालकुमारे तिहिं देतिसहस्सेहिं जाव ओयाए। से मन्ने किं जतिस्सति?
नो जतिस्सति ? जीविस्सइ ? नो जीविस्सति ? पराजिणिस्सइ ? णो पराजिणिस्सइ ? काले णं कुमारे णं अहं जीवमाणं पासिज्जा ? ओहयमण जाव झियाइ । ते ण काले णं ते णं समए णं समणे भगवं महावीरे समोसरिते। परिसा निग्गया। तते णं तीसे कालीए देवीए इमीसे कहाए लढाए समाणीए अयमेतारूवे अज्झत्थिए जाव समुप्पजित्या
लेव कण्टको जीवितभेदकत्वान्महाशिलाकण्टकः। ततश्च यत्र तृणशूकादिनाऽप्यभिहतस्याश्वहस्त्यादेमहाशिलाकण्टकेनेवास्याहतस्य वेदना जायते, स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । 'रहमुसले' त्ति यत्र रथो मुशलेन युक्तः परिधावन महाजमक्षयं कृतवान् अतो रथमुशलः । 'ओयाए' त्ति उपयातः-संप्राप्तः । 'किं जइस्सइ' त्ति जयश्लाघां प्राप्स्यति । परा जेष्यते-- अभिभविष्यति परसैन्य परानभिभविष्यति उत नेति कालनामानं पुत्रं जीवन्तं द्रक्ष्याम्यहं न वेत्येवम् उपहतो मनःसंकल्पो युक्तायुक्तविवेचनं यस्याः सा उपहतमनःसंकल्पा । यावत्करणात् “करयलपल्हत्थियमुही अट्टन्माणोषगया ओमंथियषयणनयणकमला" ओमंथिय- अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा । 'दीणविवन्नवयणा' दीनस्येव विवर्ण वदनं यस्याः सा तथा । 'झियाइ' त्ति आर्तध्यानं ध्यायति, 'मणोमाणसिएणं दुक्खेणं अभिभूया' मनसि जातं मानसिकं मनस्येव यवर्तते मानसिकं दुःखं वचनेनाप्रकाशितत्वात् तन्मनोमानसिकं तेन अबहिर्वतिनाऽभिभूता । तेणे काले ण' इत्यादि । 'अयमेयारूवे त्ति अयमेतद्रपो वक्ष्यमाणरूपः 'अज्झथिए' त्ति आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः, प्रार्थितः-लब्धुमाशंसितः, मनोगतः-मनस्येव वर्तते यो न बहिः प्रकाशितः, संकल्पो-विकल्पः, समुत्पन्नः-प्रादुर्भूतः। तमेवाह
For Personal & Private Use Only
din Educ
nelibrary.org
Page #15
--------------------------------------------------------------------------
________________
एवं खलु समणे भगवं० पुवाणुपुचि इहमागते जाव विहरति । तं महाफलं खलु तहारूवाणं जाव विउलस्स अट्ठस्स गहण| ताए, तं गच्छामि णं समणं जाव पज्जुवासामि । इमं च णं एयास्वं वागरणं पुच्छिस्सामि तिकट्ट एवं संपेहेइ .
'एवमित्यादि । यावत्करणात् “पुव्वाणुपुद्धि चरमाणे गामाणुगाम दुइजमाणे इहमागए इह संपत्ते इह समोसढे, इहेव चपाए नयरीए पुन्नभद्दे चेहए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहर"। 'तं महाफलं खलु' भो देवाणुप्पिया! 'तहारूवाणं' अरहंताणं, भगवंताणं, नामगोयस्स वि सवणयाए, किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणाए ! एगस्स वि आरियस्स धम्मियस्स वयणस्स सवणयाए, किमंग पुण 'विउलस्स अट्टस्स गहणयाए' गच्छामि णं' अहं 'समणं' भगवं महावीरं वदामि नमसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं 'पज्जुवासामि,' एवं नो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइइमं च णं एयारूवं वागरणं पुच्छिस्सामि तिकट्ट एवं संपेहेति' संप्रेक्षते-पर्यालोचयति, सुगमम् , नवरं इहमागए' त्ति चम्पायां, । 'इह संपत्ते' त्ति पूर्णभद्रे चैत्ये, 'इह समोसढे 'त्ति साधूचितावग्रहे, एतदेवाह-इहेव चंपाए इत्यादि । 'अहापडिरूवं' ति यथाप्रतिरूपम् उचितमित्यर्थः । 'तं' इति तस्मात्, 'महाफलं' ति महत्फलमायत्यां भवतीति गम्यं, 'तहारूवाणं' ति तत्प्रकारस्वभावानां-महाफलजननस्वभावानामित्यर्थः। 'नामगोयस्स' त्ति नाम्रो-यादृच्छिकस्याभिधानस्य, गोत्रस्य-गुणनिष्पन्नस्य 'सवणयाए' त्ति श्रवणेन, 'किमंग पुण' त्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषधोतनार्थम् अङ्गेत्यामन्त्रणे, यहा परिपूर्ण एवायं शब्दो विशेषणार्थः, अभिगमनं, वन्दनं-स्तुतिः, नमन-प्रणमनं, प्रतिपृच्छनं-शरीरादिवार्ताप्रश्नं, पर्युपासनं-सेवा, तद्भावस्तत्ता तया, एकस्यापि आर्यस्य आर्यप्रणेतृकत्वात्, धार्मिकस्य धर्मप्रतिबद्धत्वात्, वन्दामि-वन्दे, स्तौमि,
नमस्यामि-प्रणमामि, सत्कारयामि-आदरं करोमि वनाधर्चनं वा, सन्मानयामि उचितप्रतिपत्येति । कल्याण-कल्याणहेतुं. dain Educational
For Personal & Private Use Only
Page #16
--------------------------------------------------------------------------
________________
निरया-
संपेहित्ता कोडंबिय पुरिसे सद्दावेति २ ता एवं वदासि खिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तमेव उवद्ववेह,
ATलिका उवढवित्ता जाव पच्चप्पिणति । तते ण सा काली देवी हाया कयबलिकम्मा जाव अप्पमहग्याभरणालंकियसरीरा बहूहिं खुजाहिं जाव महत्तरगविंदपरिक्खित्ता अंतेउराओ निग्गच्छइ, निग्गच्छित्ता जेणेव बाहिरिया मङ्गलं दुरितोपशमनहेतुं, देवं चैत्यमिव चैत्य, पर्युपासयामि-सेवे, एतत् , नोऽस्माकं, प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यान्नवत्, सुखाय-शर्मणे, क्षमाय-सङ्गतत्वाय, निःश्रेयसाय-मोक्षाय, आनुगामिकत्वाय-भवपरम्परासु सानुबन्धसुखाय, भविष्यति, इति कृत्वा-इति हेतोः, संपेक्षते पर्यालोचयति, संप्रेक्ष्य चैवमवादीत्-शीघ्रमेव 'भो देवाणुप्पिया'! धर्माय नियुक्तं धार्मिक, यानप्रवरं, चाउग्घंटे आसरह' ति चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्च लम्बमाना यस्य स चतुर्घण्टः, अश्वयुक्तो रथोऽश्वरथस्तमश्वरथं, युक्तमेवाश्वादिभिः,उपस्थापयत-प्रगुणीकुरुत, प्रगुणीकृत्य मम समर्पयत। 'हाय' त्ति कृतमजना, स्नानानन्तरं 'कयबलिकम्म' त्ति स्वगृहे देवतानां कृतबलिकर्मा, 'कयकोउयमंगलपायच्छित्त' त्ति कृतानि कौतुकमङ्गलान्येव प्रायधित्तानीव दुःस्वप्नादिव्यपोहायावश्यकर्तव्यत्वात् प्रायश्चितानि यया सा तथा । तत्र कौतुकानि-मषीपुण्ड्रादीनि, मङ्गलादीनिसिद्धार्थदध्यक्षतदूर्वाङ्कुरादीनि, 'सुद्धप्पावेस्साई वत्थाई परिहिया' 'अप्पमहग्याभरणालंकियसरीरा' (इति) सुगमम्, 'बहुहिं खुजाहिं जावे 'त्यादि, तत्र कुब्जिकाभिः-बक्रजङ्घाभिः, चिलातीभिः-अनार्यदेशोत्पन्नाभिः, वामनाभिः-हस्वशरीराभिः, वटभाभिः-मडहकोष्ठाभिः, बर्बरीभिः-बर्बरदेशसंभवाभिः, बकुशिकाभिः यौनकाभिः पण्हकाभिः इसिनिकाभिः वासिनिकाभिः लासिकाभिः लकुसिकाभिः द्रविडीभिः सिंहलीभिः आरबीभिः पक्वणीभिः बहुलीभिः मुसण्डीभिः शवरीभिः पारसीभिः नानादेशाभि:-बहविधानार्यदेशोत्पन्नाभिरित्यर्थः, विदेशस्तदीयदेशापेक्षया चम्पानगरी विदेशः तस्य परिमण्डिकाभिः, 'इंगियचिंतियपत्थियवियाणियाहिं' तंत्र इङ्गितेन-नयनादिचेष्टाविशेषेण चिन्तितं च-परेण हृदि स्थापितं प्रार्थितं च-अभिल
For Personal & Private Use Only
Yanelibrary.org
Jain Education
Page #17
--------------------------------------------------------------------------
________________
उवट्ठाणसाला जेणेव धम्मिर जाणपवरे तेणेव उवागच्छड, धम्मियं जाणपवरं दुरुहति २ नियगपरियालसंपण्डिा चंपं नयरी मझ मझेणं निग्गच्छतिर जेणेव पुन्नभद्दे चेइए तेगेव उवागच्छइ २ छत्तादीए जाविधम्मियं जागवरं ठवेति २ धम्मियाओ जागष्पवराओ पच्चोरुहति २ बहूहि जाव खुजाहिं विंदपरिक्खि ताजेगेसमणे भावं [महावीरे] तेणेव उवागच्छति २ समण भगवं [महावीरं] तिखुत्तो वंदति७ ठिया चेव सपरिवारा सुस्मूसमाणा नमसमागा अभिमुहा विगएणं पंजलि उडापज्जुवा सति। तते णं समणे भगवं जाव कालीर देवीए तीसे य महतिमहालियाए धम्मकहा भाणियच्या जाव समगोवासए वा समणोवासिका वा विहरमाणा आगाए आराहए भवति । तते णं सा काली देवो समणस्स भाषओ अंतिय धम्म सोचा निसम्म जाब हियया सभणं भगवं तिखुत्तो जाव एवं वदासि-एवं खलु भंते मम पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलसंगाम ओयाते । से ण भंते कि जइस्सति ? नो जइस्सति ? जाव काले णं कुमारे अहं जीवमाणं पासिज्जा ? कालीति समणे भगवं कालिं देवि एवं वयासी-एवं खलु काली ! तव पुत्ते काले कुमारे तिहिं दतिसहस्सेहिं जाव कणिएणं रन्ना सद्धि पितं च विजानन्ति या तास्तथा ताभिः, स्वस्वदेशे यन्नेपथ्यं परिधानादिरचना तद्गृहीतो वेषो यकाभिस्तास्तथा ताभिः, निपुणनामधेयकशला यास्तास्तथा ताभिः, अत एव विनीताभिः युक्तेति गम्यते, तथा चेटिकाचक्रयालेन अर्थात् स्वदेशसंभवेन वृन्देन परिक्षिता या सा तथा। 'उबट्ठाणसाला' उपवेदानमण्डपः। 'दुरुहइ' आरोहति । यत्रैव श्रमणो भगवान तत्रैवोपागता-संप्राता. तदनु महावीरं त्रिःकृत्वो वन्दते-स्तुत्या, नमस्यति-प्रणमति, स्थिता चैव ऊर्ध्वस्थानेन, कृताञ्जलिपुटा अभिसंमुखा सती पर्युपास्ते। धर्मकथाश्रवणानन्तरं त्रिः कृत्वो' वन्दयित्वा (वन्दित्वा) एवमवादीत्-एवं खलु भंते' इत्यादि सुगमम् । अत्र कालीदेव्याः पुत्रः कालनामा कुमारो हस्तितुरगरथ पदातिरूपनिजसैन्यपरिवृतः कणिकराजनियुक्तश्चेटकराजेन सह
S
in Education inter
n al
For Personal & Private Use Only
n elibrary.org
Page #18
--------------------------------------------------------------------------
________________
वलिका
निरया॥८॥
रहमुसलं संगाम संगामेमाणे हयमहियपवरवीरघातितनिवडितचिंधज्झयपडागे निरालोयातो दिसातो करेमाणे चेडगस्स रनो सपक्खं सपडिदिसि रहेणं पडिरहं हव्वमागते। ततेणं से चेडए राया काल कुमारं एज्जमाणं पासति, काल एजमाणं पासित्ता आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसति २ उK परामुसइ २ वइसाहं ठाणं ठाति २ आययकण्णायतं उसे करेति २ कालं कुमारं एगाहचं कूडाहच्चं जीवियाओ ववरोवेति । तं कालगते णं काली ! काले कुमारे नो चेव णं तुम काल कुमारं जीवमाणं रथमुशलं सामयन् सुभटैश्चेटकसत्कर्यदस्य कृतं तदाह-हयमहियपवरवीरघाइयनिवडियचिंधज्झयपडागे' (हतः) सैन्यस्य हतत्वात्, मथितो मानस्य मन्थनात्, प्रवरवीराः-सुभटा घातिताः-विनाशिता यस्य, तथा निपातिताश्चिह्नध्वजाः-गरुडादिचिह्नयुक्ताः केतवः पताकाश्च यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः। अत एव निरालोयाओ दिसाओ करेमाणे'
त्ति निर्गतालोका दिशः कुर्वन् चेटकराजः (स्य) 'सपक्खं सपडिदिसिं' ति सपक्ष-समानपार्श्व समानवामेतरपार्श्वतया, सप्रति| दिक्-समानप्रतिदिक्तयाऽत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परस्य समाविष दक्षिणवामपाश्ौं भवतः, एवं विदि
शावपीति । इत्येवं स कालः चेटकराजस्य रथेन प्रतिरथं 'हवं' शीघ्रम् आसन्नं-संमुखीनम् आगच्छन्तं दृष्ट्वा चेटकराजः तं प्रति आसुरुत्ते' रुटे कुविए चंडिकिए 'मिसिमिसेमाणे' त्ति, तत्र आशु-शीघ्रं रुष्टः-क्रोधेन विमोहितो यः स आशुरुष्टः, आसुरं वा-असुरसत्कं कोपेन दारुणत्वात् उक्तं-भणितं यस्य स आसुरोक्तः, रुष्टो-रोषवान् ' कुविए! ति मनसा कोपवान् , चाण्डिक्यितो-दारुणीभूतः 'मिसिमिसेमाणे' त्ति क्रोधज्वालया ज्वलन्, 'तिवलियं भिउडि निडाले साहट्ट' त्ति त्रिवलिकां भृकुटि-लोचनविकारविशेष ललाटे संहृत्य-विधाय, धनुः परामृशति, बाणं परामृशति, विशाखस्थानेन तिष्ठति, 'आययकण्णायत' ति आकर्णान्तं बाणमाकृष्य एगाहच्च' ति एकयैवाहत्या आहननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं यथा भवति एवं, कथमित्याह-'कुडाहचं कूटस्येव-पाषाणमयमहामारणयन्त्रस्येव आहत्या आहननं यत्र तत्कूटाहत्य, 'भगवतोक्तेयं
dain Educat
onal
For Personal & Private Use Only
Hom.painelibrary.org
Page #19
--------------------------------------------------------------------------
________________
पासिहिसि। तते णं सा काली देवी समणस भगवओ अंतियं एयमहूँ सोचा निसम्म महया पुत्तसोएणं अप्फुमा समाणी परसुनियत्ताविव चंपगंलता धस त्ति धरणीतलंसि सव्वंगेहिं संनिवडिया। तते णं सा काली देवी मुहुर्ततरेणं आसत्या समाणी उठाए उट्टेति उद्वित्ता समणं भगवं [महावीरें] वंदइ नमसइ२ एवं क्यासी-एवमेयं भंते! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! सच्चेणं एसमढे से जहेतं तुन्भे वदह तिकटु समणं भगवं वंदइ नमसइ २, तमेव धम्मियं जाणप्पवरं दुरुहतिर जामेव दिसं पाउन्भूया तामेव दिसं पडिगता। भंते त्ति भगवं गोयमे जाव वंदति नर्मसति २ एवं वयासी-कालेणं भंते ! कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगाम संगामेमाणे चेडएणं रन्ना एगाहचं कूडाहाचं जीवियाओ ववरोविते समाणे कालमासे कालं किच्चा कहिं गते ? कहिं उववन्ने ? गोयमाति समणे भगवं गोयम एवं वदासि-एवं खलु गोयमा! काले कुमारे तिहिं दंतिसहस्सेहि जाव जीवियाओ क्वरोदिते समाणे कालमासे कालं किया चउत्थीए पंकप्पभाए पुढवीए हेमामे नरगे दससागरोवमठिइएमु नेरइएसु नेरइयत्ताए उवान्ने। कालेणं भंते ! कुमारे केरिसरहिं आरंभेहिं केरिसएहिं
(समारंभेहि केरिसएहिं) आरंभसमारंभेहिं केरिसएहि भोगेहिं केरिसरहिं संभोगेहि केरिसरहिं भागसंभोगेहि केरिसेण वा है। असुभकडकम्मपन्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए जाव नेरइयत्ताए उवदन्ने ? एवं खलु गोयमा!
ते णं कालेणं ते णं समएणं रायगिहे नाम नयरे होत्था, रिद्धत्यिमियसमिद्धा । तत्थ णं रायगिहे नयरे सेणिए नामं राया होत्या, महया। तस्स णं सेणियस्स रनो नंदा नामं देवी होत्या, सोमाला जाव विहरति । तस्स णं सेणिव्याख्या,'' अप्फुण्णा समाणी' व्याप्ता सती। शेष सुगम यावत्
Jan Educat
onal
For Personal &Private Use Only
nelibrary.org
Page #20
--------------------------------------------------------------------------
________________
निरया॥९॥
वलिका
यस्स रन्नो नंदाए देवीए अत्तए अभए नाम कुमारे होत्या, सोमाले जाव सुरूवे साम० दंडे जहा चित्तो जाव रज्जधुराए चिंतए यावि होत्था। तस्स णं सेणियस्स रन्नो चेल्लणा नाम देवी होत्था, सोमाले जाव विहरइ । तते णं सा चिल्लणा देवी अन्नया कयाई तंसि तारिसयंसि वासघरंसि जाव सीहं सुमिणे पासित्ता णं पडिबुद्धा, जहा पभावतो, जाव सुमिणपाढगा पडिविसज्जिता, जाव चिल्लणा से वयणं पडिच्छित्ता जेणेव सए भवणे तेणेव अणुषविट्ठा। तते णं तोसे चेल्लणाए देवीए अन्नया कयाई तिहं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए-धन्नाओ णं ताओ अम्मयाओ जाव जम्मजोवियफले जाओ णं सेणियस्स रनो उदरवलीमसेहिं सोल्लेहि य तलिएहि य भजितेहि य सुरं च जाव पसन्नं च आसाएमाणीओ जाव परिभाएमाणीओ दोहलं पविणेति । तते णं सा चेल्लणा देवी तंसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा
ओलुगसरीरा नित्तेया दीणविमणवयणा पंडुइतमुही ओमंथियनयणवयणकमला जहोचियं पुप्फवत्थगंधमल्लालंकारं अपरिभुजमाणी करतलमलियन्व कमलमाला ओहतमणसंकप्पा जाव झियायति । तते णं तीसे चेल्लणाए देवीए अंगपडिया
'सोल्लेहि य' त्ति पक्वैः ‘तलिपहि' त्ति स्नेहेन पक्वैः, 'भजिपहि' भ्रष्टैः ‘पसन्नं च' द्राक्षादिद्रव्यजन्यो मनःप्रसत्तिहेतुः 'आसाएमाणीओ' त्ति ईषत्स्वादयन्त्यो बहु च त्यजन्त्य इक्षुखण्डादेरिव, 'परिभापमाणीओ' सर्वमुपभुञ्जानाः (परस्परं ददन्त्यः) 'सुक्क' त्ति शुष्केव शुष्कामा रुधिरक्षयात्, 'भुक्ख' त्ति भोजनाकरणतो बुभुक्षितेव, 'निम्मंसा' मांसोपचयाभावतः, 'ओलुग्ग' त्ति अवरुग्णा-भग्नमनोवृत्तिः, 'ओलुग्गसरीरा' भग्नदेहा, निस्तेजा-गतकान्तिः दीना-विमनोवदना, पाण्डुकितमुखी-पाण्डुरीभूतवदना, ‘ओमंथिय' त्ति अधोमुखीकृत, उपहतमनःसङ्कल्पा-गतयुक्तायुक्तविवेचना,
॥९
॥
Jain Educा
For Personal & Private Use Only
Inbrary.org
Page #21
--------------------------------------------------------------------------
________________
रियातो चेल्लणं देविं सुक्क भुक्खं जाव झियायमाणीं पासंति, पासित्ता जेणेव सेणिए राया तेणेव उवागच्छंति, २ करतलपरिग्गहियं सिरसावत्तं मत्यए अंजलि कटु सेणियं रायं एवं वयासी-एवं खलु सामी ! चेल्लणा देवी न याणामो केणइ कारणेणं सुक्का मुक्खा जाव झियायति । तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोचा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ २ चिल्लणं देवि मुकं भुक्खं जाव झियायमाणि पासित्ता एवं वयासी-किन्नं तुम देवाणुप्पिए ! मुक्का मुक्खा जाव झियायसि ? तते णं सा चेल्लणा देवी सेणियस्स रणो एयमहूँ णो आढाति णो परिजाणाति तुसिणीया संचिट्ठति। तते णं से सेणिए राया चिल्लणं देवि दोचं पि तच्चं पि एवं वयासी-किंणं अहं देवाणुप्पिए! एयमद्वस्स नो अरिहे सवणयाए जणं तुम एयम8 रहस्सीकरेसि ? तते णं सा चेल्लणा देवी सेणिएणं रन्ना दोचं पि तचं पि एवं वुत्ता समाणी सेणियं रायं एवं वयासी-णत्थि णं सामी !से केति अढे जस्स णं तुब्मे अणरिहा सवणयाए, नो चेवणं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी! ममं तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारू दोहले पाउन्भूए धन्नातो णं तातो अम्मयाओ जाओणं तुभं उदरवलिमसेहिं सोल्लेएहि य जाव दोहलं विणेति । तते णं अहं सामी ! तसि दोहलंसि अविणिजमाणी मुक्का भुक्खा जाव झियायामि। तते णं से 'करयल० कट्ट' ति 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट सेणियं रायं एवं वयासी' स्पष्टम् । एनमर्थ नाद्रियते-अत्राथै आदरं न कुरुते, न परिजानीते-नाभ्युपगच्छति, कृतमौना तिष्ठति । 'धन्नाओणं कयलक्खणाओ णं सुलद्धे णं तासि जम्मजीवियफले' 'अविणिजमाणंसि'त्ति अपूर्यमाणे
Jain Educe
For Personal & Private Use Only
Page #22
--------------------------------------------------------------------------
________________
निरया॥१०॥
सेणिए राया चेल्लणं देवि एवं वदासि-मा णं तुमं देवाणुप्पिए ! ओहय० जाव झियायहि, अहं णं तहा जत्तिहामि जहाणं तव दोहलस्स संपत्ती भविस्सतीतिकट्ठ चिल्लणं देवि ताहि इटाहिं कताहिं पियाहि मणुनाहिं मणामाहिं ओरालाहि कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहि मियमधुरसस्सिरीयाहिं वग्गृहि समासासेति, चिल्लणाए देवीए अंतियातो पडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बहहि आएहिं उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाहि यपारिणामियाहि य परिणामेमाणे २ तस्स दोहलस्स आय वा उवायं वा ठिई वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति । इमं च णं अभए कुमारे ण्हाए जाव सरीरे, सयाओं गिहाओ पडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छति, सेणियं रायं ओहय० जाव झियायमाणं पासति २ एवं वदासी-अनया तातो! तुन्भे ममं पासित्ता हट्ट जाव हियया भवह, किन्नं तातो ! अज्ज तुम्भे ओहय० जाव झियायह ? तं जइ णं अहं तातो! एयमस्स अरिहे सवणयाए तो णं तुम्भे मम एयमहूँ जहाभूतमवितहं असंदिद्धं परिकहेह, जाणं अहं तस्स अट्टरस अंतगमणं करेमि । तते णं से सेणिय राया अभयं कुमारं एवं वदासि-णत्थि णं पुत्ता! से केइ अढे जस्सण तुमं अणरिहे सवणयाए, एवं खलु पुत्ता ! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाच महासुमिणस्स तिहं मासाणं बहुपडिपुन्नाणं जाव जाओ णं मम उदरवलीमसेहिं सोल्लेहि 'जत्तिहामि' ति यतिष्ये, "इट्ठाहि' इहाहीत्यादीनां व्याख्या प्रागिहै वोक्ता। 'उबट्ठाणसाला' आस्थानमण्डपः । 'ठिई वा' स्थानं ' अविंदमाणे' अलभमानः। अंतगमनं-पारगमनं तत्संपादनेन ।
For Personal & Private Use Only
॥१०॥
library.org
Page #23
--------------------------------------------------------------------------
________________
• य जाव दोहल विणेति । तते णं सा चिल्लणा देवी तंसि दोहलसि अविणिजमाणंसि सुक्का जाव झियाति । तते णं अहं पुत्ता! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य जाच ठिति वा अविंदमाणे ओहय० जाव झियामि । तए णं से अभए कुमारे सेणिय राय एवं वदासि-माण तातो ! तुन्भे ओहय० जाव झियाहअहं तह जत्तिहामि, जहाणं मम चुल्लमाउयाए चिल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सतीतिकट्ट सेणियं रायं ताहि इटाहिं जाव वगृहि समासासेति २ जेणेव सए गिहे तेणेव उवागन्छइ २ अभितरए रहस्सितए ठाणिज्जे पुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! सूणातो अल्लं मंसं रुहिरं बत्थिपुडगं च गिण्हह । तते णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्ट० करतल० जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिवखमंति २ जेणेव सूणा तेणेव उवागच्छइ, अल्लं मंसं रुहिरं बत्यिपुडगं च गिण्हंति २ जेणेव अभए कुमारे तेणेव उवा०२ करतल० तं अल्लं मंसं रुहिरं बत्थिपुडगं च उवणेति । तते णं से अभए कुमारे तं अल्लं मंसं रुहिरं कप्पणिकप्पियं (अपकप्पियं) करेति २ जेणेव सेणिए राया तेणेव उवा० २ सेणियं रायं रहस्सिगयं सयणिजंसि उत्ताणयं निवज्जावेति २ सेणियरस उदरवलीसु तं अल्लं मंसं रुहिरं विरवेति २ बत्यिपुडएणं वेदेतिरसवंतीकरणेणं करेति २ चेल्लणं देविं उपिपासादे अंबलोयणवरगयं ठवावेति २ चेल्लणाए देवीए अहे सपक्खं सपडिदिसिं सेणियं रायं सयणिजंसि उत्ताणगं निवज्जावेति, सेणियस्स रन्नो उदरवलिमंसाई कप्पणिकप्पियाई करेतिरसे य भायणंसि 'सूणाओ' घातस्थानात् । 'बत्थिपुडगं' उदरान्तर्वर्ती प्रदेशः । अप्पकप्पियं आत्मसमीपस्थम्। सपक्ष-समानपार्श्व समवामेतरपार्श्वतया । सप्रतिदिक्-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखावस्थानेन हि परस्परस्य समावेष
Jain Educati
onal
For Personal & Private Use Only
S
nelibrary.org
Page #24
--------------------------------------------------------------------------
________________
किका
निरया॥११॥
पक्खिवति । तते ण से सेणिए राया अलियमुच्छियं करेति २ मुहुत्तंतरेणं अन्नमन्नेणं सदिं संलवमाणे चिट्ठति । तते णं से अभयकुमारे सेणियस्स रन्नो उदरवलिमसाई गिण्हेति २ जेणेव चिल्लणा देवी तेणेव उवागच्छइ २.चेलणाए देवीए उवणेति । तते णं सा चिल्लणा सेणियस्स रनो तेहिं उदरवलिमंसेहिं सोल्लेहिं जाव दाहल विणेति । तते णंसा चिल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गन्भं सुहंसुहेणं परिवहति । ततेणं तीसे चेल्लणाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुप्पज्जित्था-जइ ताव इमेणं दारएणं गभगएणं चेव पिउणो उदरवलिमंसाणि खाइयाणि तं सेयं खलु मए एयं गन्भं साहित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा एवं संपेहेति २तं गम्भ बहूहिं गम्भसाडणेहि य गब्भपाडणेहि य गभगालणेहि य गन्भविद्धंसणेहि य इच्छति साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेवणं से गन्भे सडति वा पडति वा गलति वा विद्धंसति वा। तते णं सा चिल्लणा देवी तं गन्भं जाहे नो संचाएति बहूहिं गन्भसाडएहि य जाव गन्भपाड(विद्धंस)णेहि य साडित्तए वा जाव विखंसित्तए वा, ताहे संता तंता परितंता निम्विन्ना समाणा अकामिया अवसवसा अट्टवसदृदुहट्टा तं गम्भं परिवहति । तते णं सा चिल्लणा देवी
दक्षिणवामपार्श्वे भवतः, एवं विदिशावपि । 'अयमेयारूवे' अब्भत्थिए चिंतिए पत्थिर मणोगप संकप्पे समुप्पज्जित्था । सातनं पातनं गालनं विध्वंसनमिति कर्तुं संप्रधारयति, उदरान्तर्वर्तिनः ओषधैः सातनम्-उदराबहिःकरणं, पातनं-गालन रुधिरादितया कृत्वा, विध्वंसनं सर्वगर्भपरिशाटनेन, न च शाटनाद्यवस्था अस्य भवन्ति । 'संता तंता परितंता' इत्येकार्थाः खेदवाचका पते ध्वनयः। 'अट्टवसट्टदुहट्टा' (आर्त्तवशं--आर्तध्यानवशतामृता-गता दुःखार्ता च या सा) उच्चाभिराक्रोशनाभिः
॥२२॥
Jain Educatide
sonal
For Personal & Private Use Only
Sinelibrary.org
Page #25
--------------------------------------------------------------------------
________________
नवण्हं मासाणं बहुपडि पुण्णाणं जाव सोमाल सुरूष दारयं पयाया। तते णं तीसे चेल्लणाए देवीए इमे एतारूवे जाव समुप्पजित्था-जइ ताव-इमेणं दारएणं गभगएणं चेव पिउणो उदरवलिमसाई खाइयाई, तं न नज्जइ णं एस दारए संवद्रमाणे अम्हं कुलस्स अंतकरे भविस्सति, तं सेयं खलु अम्हं एवं दारगं एगते उकुरुडियाए उज्झावित्तए एवं संपेहेति २ दासचेडिं सद्दावेति २ एवं वयासी-गच्छह णं तुमं देवाणुप्पिए एवं दारगं एगते उकुरुडियाए उज्झाहि। तते ण सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी करतल. जाव कटु चिल्लणाए देवीए एतमट्ट विणएणं पडिमुणेति २ ते दारगं करतलपुडेणं गिण्हति, जेणेव असोगवणिया तेणेव उवा० २ तं दारगं एगते उकुरुडियाए उज्झाति । तते णं तेणं दारएणं एगते उकुरुडियाए उज्झितेणं समाणेणं सा असोगवणिया उज्जोविता यावि होत्था । तते णं से सेणिए राया इमीसे कहाए लढे समाणे जेणेव असोगवणिया तेणेव उवा० २ तं दारगं एगते उकुरुडियाए उज्झियं पासेति २ आसुरुत्ते जाव मिसिमिसेमाणे तं दारगं करतलपुडेणं गिण्हति २ जेणेव चिल्लणा देवी तेणेव उवा०२ चेल्लणं देविं उच्चावयाहिं आओसणाहिं आओसति २ उच्चावयाहिं निभच्छणाहिं निब्भच्छेति २ एवं उद्धंसणाहिं उद्धंसेति २ एवं वयासी-किस्स णं तुमं मम पुत्तं एगंते उकुरुडियाए उज्झावेसि तिकट्ट चेल्लणं देविं उच्चावयसवहसावितं करेति २ एवं वयासी-तुम णं देवाणुप्पिए! एवं दारगं अणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड़ेहि। तते णं सा चेल्लणा देवी सेणिएणं रचा एवं वुत्ता समाणी लजिया विलिया विड्डा करतलपरिग्गहियं सेणियस्स रनो विणएणं एयम हूँ पडिमुणेति २ तं दारगं अणुपुत्वेणं सारक्खमाणी संगोवेमाणी संवड्डेति । तते णं तस्स दारगस्स एगते आक्रोशो निर्भर्त्सना उद्धर्षणा (पते समानार्थाः) । लजिया विलिया विट्टा' (पतेऽपि समानार्थाः)।
dan Educa
ional
For Personal & Private Use Only
W
inelibrary.org
Page #26
--------------------------------------------------------------------------
________________
निरयान
॥१२॥
उकुरुडियाए उज्झिज्जमाणस्स अग्गंगुलियाए कुक्कुडपिच्छएणं दूमिया यावि होत्या, अभिक्खणं अभिक्खणं पूयं च सोणियं च अभिनिस्सवेति । तते णं से दारए वेदणाभिभूए समाणे महता महता सद्देणं आरसति । ततेणं सेणिए राया तस्स दारगस्स आरसितसई सोच्चा निसम्म जेणेव से दारए तेणेव उवा० २ तं दारगं करतलपुडेणं गिण्हइ २ तं अग्गंगुलिय आसयंसि पक्विवति २ पूई च सोणियं च आसएणं आमुसति । तते णं से दारए निव्वुए निव्वेदणे तुसिणीए संचिइ, जाहे वि य गं से दारए वेदणाए अभिभूते समाणे महता महता सद्देणं आरसति ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवा०२ तं दारगं करतलपुडेणं गिण्हति तं चैव जाव निव्वेयणे तुसिणीए संचिढइ । तते णं तस्स दारगस्स अम्मापियरो ततिए दिवसे चंदसूरदंसणियं करेति जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गुणनिप्फन्नं नामधिज्जं करेति, जहाणं अहं इमस्स दारगस्स एगते उकुरुडियाए उज्झिज्जमाणस्स अंगुलिया कुक्कडपिच्छएणं दूमिया, तं होउणं अम्हं इमस्स दारगस्स नामधेज्ज कूणिए। तते णं तस्स दारगस्स अम्मापियरो नामधिज्ज करेंति कूणिय ति। तते णं तस्स कूणियस्स आणुपुव्वेणं ठितिवडियं च जहा मेहस्स जाव उप्पि पासायवरगए विहरति । अट्टओ दाओ । तते णं तस्स कूणियस्स कुमारस्स अन्नदा पुव्वरत्ता० जाव समुप्पज्जित्था-एवं खलु अहं सेणियस्स रन्नो वाघाएणं नो संचाएमि सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरित्तए, तं सेयं मम खलु सेणियं रायं नियलबंधणं करेत्ता अप्पाणं महता महता रायाभिसेएणं अभिसिंचावित्तए तिकडु एवं संपेहेति | २ सेणियस्स रनो अंतराणि य छिड्डाणि य विरहाणि य पडिजागरमाणे विहरति । तते णं से कूणिए कुमारे सेणियस्स रनो
स्थितिपतितां-कुलक्रमायातं पुत्रजन्मानुष्ठानम् । 'अंतराणि य' अवसरान्, छिद्राणि-अल्पपरिवारादीनि, विरहो-विजनत्वम् ।
Jain Educal
For Personal & Private Use Only
Page #27
--------------------------------------------------------------------------
________________
अंतरं वा जाव मम्मं वा अलभमाणे अन्नदा कयाइ कालादीए दस कुमारे नियघरे सद्दावेति २ एवं वदासि-एवं खलु देवाणुप्पिया ! अम्हे सेणियस्स रनो वाघाएणं नो संचाएमो सयमेव रजसिरिं करेमाणा पालेमाणा विहरित्तए, तं सेयं देवाणुप्पिया ! अम्हं सेणियं रायं नियलबंधणं करेत्ता रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च जणवयं च एकारसभाए विरिचित्ता सयमेव रज्जसिरिं करेमाणाणं पालेमाणाणं जाव विहरित्तए । तते ण ते कालादीया दस कुमारा कूणियस्स कुमारस्स एयम विणएणं पडिमुणेति । तते णं से कूणिए कुमारे अन्नदा कदाइ सेणियस्स रन्नो अंतरं जाणति २ सेणियं रायं नियलबंधणं करेति २ अप्पाणं महता महता रायाभिसेएणं अभिसिंचावेति । तते णं से कूणिए कुमारे राजा जाते महता महता। तते णं से कूणिए राया अन्नदा कदाइ न्हाए जाव सवालंकारविभूसिए चेल्लणाए देवीए पायवंदर इन्चमागच्छति । तते णं से कूणिए राया चेल्लणं देवि ओहय० जाव झियायमाणि पासति २ चेल्लणाए देवीए पायग्गहणं करेति २ चेल्लणं देवि एवं वदासि-किं णं अम्मो ! तुम्हें न तुट्ठी वा न ऊसए वा न हरिसे वा नाणंदे वा ? ज णं अहं सयमेव रज्जसिरिं जाव विहरामि । तते णं सा चेल्लणा देवी कूणियं रायं एवं वयासि-कहण्णं पुत्ता ! मम तुट्ठी वा उस्सए वा हरिसे वा आणंदे वा भविस्सति ? जनं तुम सेणिय रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरत्तं नियलबंधणं करित्ता अप्पाणं महता रायाभिसेएणं अभिसिंचावेसि । तते णं से कूणिए राया चिल्लणं देवि एवं वदासि-घातेउकामे णं अ-. म्मो ! मम सेणिए राया, एवं मारेतु बंधितुं निच्छभिउकामरणं अम्मो ! ममं सेणिए राया, तं कहनं अम्मो ममं सेणिए तुष्टिः उत्सवः हर्षः आनन्दः प्रमोदार्था पते शब्दाः । 'मम धातेउकामेणं' घातयितुकामः णं वाक्यालङ्कारे मां श्रेणिको | राजा 'घातनं मारणं बन्धनं निच्छुभणं' पते पराभवसूचका ध्वनयः ।
Jain Educati
onal
For Personal & Private Use Only
l
inelibrary.org
Page #28
--------------------------------------------------------------------------
________________
निरया॥१२॥
राया अचंतनेहाणुरागरते ? तते णं सा चेल्लणा देवी कूणियं कुमार एवं वदासि-एवं खलु पुत्ता ! तुमंसि ममं गन्मे आभूते समाणे तिहं मासाणं बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउन्भूते-धन्नातो ण तातो अम्मयातो जाव अंगपडिचारियाओ निरवसेसं भाणियवं जाव जाहे वि यणं तुम वेयणाए अभिभूते महता जाव तुसिणीए संचिट्ठसि, एवं खलु तव पुत्ता ! सेणिए राया अच्चंतनेहाणुरागरते । तते णं से कूणिए राया चेल्लणाए देवीए अंतिए एयमई सोच्चा निसम्म चिल्लणं देवि एवं वदासि-दुहु णं अम्मो ! मए कयं, सेणियं रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरत्तं नियलबंधणं करतेणं, तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलानि छिंदामि तिकट्ठ परसुहत्थगते जेणेव चारगसाला तेणेव पहारित्थगमणाए । तते णं सेणिए राया कूणियं कुमार परसुहत्थगय एज्जमाणं पासति २ एवं वयासि-एस णं कृणिए कुमारे अपत्थियपत्थिए जाव सिरिहिरिपरिवज्जिए परसुहत्थगए इह इश्वमागच्छति, तं न नज्जइ णं ममं केणइ कुमारेणं मारिस्सतीतिकट्ठ भीए जाव संजायभए तालपुडग विसं आसगंसि पक्खिवइ । तते णं से सेणिए राया तालपुडगविसं आसगंसि पक्खित्ते समाणे मुहुर्ततरेणं परिणाममाणंसि निप्पाणे निचिट्टे जीवविप्पजढे ओइन्ने । तते णं से कूणिए कुमारे जेणेव चारगसाला तेणेव उवागए २ सेणियं रायं निप्पाणं निचिटुं जीवविप्पजढं ओइन्नं पासति २ महता पितिसोएणं अप्फुण्णे समाणे परमुनियत्ते विव चंपगवरपादवे धस त्ति धरणीतलंसि सवंगेहिं संनिवडिए । तते णं से कूणिए कुमारे मुहत्ततरेणं निष्प्राणः-निर्गतप्राणः, निश्चेष्टः जीवितविप्रजढः प्राणापहारसूचकाः पते । अवतीर्णो-भूमौ पतितः । ' अप्फुण्णे' व्याप्तः सन् ।
॥१३॥
For Personal & Private Use Only
JainEducatiaM
REnelibrary.org
Page #29
--------------------------------------------------------------------------
________________
आसत्थे समाणे रोयमाणे, कंदमाणे, सोयमाणे, विलवमाणे एवं वदासि-अहो ण मए अधन्नेणं अपुन्नेणं अकयपुग्नेणं दुहुकयं सेणियं रायं पियं देवयं अचंतनेहाणुरागरत्तं नियलबंधणं करतेणं मम मूलागं चेव णं सेणिए राया कालगते ति कटु ईसरतलवर जाव संधिवालसद्धिं संपरिबुडे रोयमाणे ३ महया इडिसक्कारसमुदएणं सेणियस्स रन्नो नीहरणं करेति, बहूई लोइयाई मयकिच्चाई करेति । तते णं से कृणिए कुमारे एतेणं महया मणोमाणसिएणं दुक्खेणं अभिभूते समाणे अन्नदा कदाइ अंतेउरपरियालसंपरिबुडे सभंडमत्तोवकरणमाताए रायगिहातो पडिनिक्खमति, जेणेव चंपा नगरी तेणेव उवागच्छइ, तत्थ वि णं विपुलभोगसमितिसमन्नागए, कालेणं अप्पसोए जाए यावि होत्था । तते णं से कूणिए राया अन्नया कयाइ कालादीए दस कुमारे सद्दावेति २ रज्जं च जाव जणवयं च एकारसभाए विरिंचति २ सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरति । तत्थ णं चंपाए नगरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नामं कुमारे होत्था सोमाले जाव सुरूवे । तते णं तस्स वेहल्लस्स कुमारस्स सेणिएणं रन्ना जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसर्वके हारे पुत्वदिन्ने । तए णं से वेहल्ले कुमारे सेयणएणं गंधहत्यिणा अंतेउरपरियालसंपरिबुडे चंपं नगरिं मज्झं मज्झेणं निग्गच्छइ २ अभिक्खणं २ गंगं महानई मज्जणयं ओयरइ । तते ण सेयणए गंधहत्थी देवीओ
'रोयमाणे त्ति' रुदन 'कंदमाणे' वैक्लवं कुर्वन् ‘सोयमाणे' शोकं कुर्वन् 'विलवमाणे' विलापान कुर्वन् । 'नीहरणं' ति परोक्षस्य यनिर्गमादि कार्यम् । 'मणोमाणसिएणं' ति मनसि जातं मानसिकं मनस्येव यद्वर्तते वचनेनाप्रकाशितत्वात् तत् मनोमानसिकं तेन अबहिर्वतिना अभिभूतः। 'अंतेउरपरियालसंपरिवुडे। 'चपं नगरिं मज्झं मज्झेणं' इत्यादि वाच्यम् ।
šalt Educati
o nal
For Personal & Private Use Only
Malainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
निरया -
सोंडाए गिण्हति २ अप्पेगइयाओ पुट्ठे ठवेति अप्पेगइयाओ खंधे ठवेति, एवं अप्पे० कुंभे ठवेति, अप्पे० सीसे ॥१४॥ उवेति, अप्पे० दंतमुसले वेति, अप्पे० सोंडाए गहाय उट्टं वेहासं उद्दिह, अप्पे० सोंडागयाओ अंदोलावेति, अप्पेगइया दंतंतरेसु नीति, अप्पे० सीभरेणं प्हाणेति अप्पेगइयाओ अणेगेहिं कीलावणेहि कीलावेति । तते चंपाए नयरीए सिंघाडगतिगच उक्कचच्चरमहापहपहेसु बहुजणो अमनस्स एवमाइक्खइ जाव परूवेति - एवं खलु देवाणुपिया ! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरं तं चैव जाव णेगेहिं कीलावणएहिं कीलावेति, तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पञ्चणुब्भवमाणे विहरति, नो कूणिए राया । तते णं तीसे पउमावईए देवीए इमीसे कहाए लद्धट्टाए समाणीते अयमेयाख्वे जात्र समुप्पज्जित्था, एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्थिणा जाव अणेगेहिं कीलावणएहिं कीलावेति, तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुब्भवमाणे विहरति, नो कोणिए राया, तं किं अम्ह रज्जेण वा जाव जणवएण वा जइ णं अम्हं सेयणगे गंधहत्थी नत्थि ? तं सेयं खलु ममं कूणियं रायं एयमहं विन्नवित्तए ति कटु एवं संपेहेति २ जेणेव कूणिए राया तेणेव उवा० २ करतल जाव एवं क्यासि एवं खलु सामी वेहल्ले कुमारे सेयण
गंधहत्या जाव अणेगेहिं कीलावणाहिं कीलावेति, तं किन्हें सामी अम्हं रज्जेण वा जाव जणवरण वा जति णं अम्हं here गंधहत्थी नfor ? तए णं से कूणिए राया पउमावईए देवीए एयमहं नो आढाति नो परिजाणति तुसिणीए संचिइति । तते सा मावई देवी अभिक्खणं २ कूणियं रायं एयम विन्नवेइ । तते णं से कूणिए राया पउमावईए देवीए अभिक्खणं २ एम विन्नविजमाणे अन्नया कयाइ वेहल्लं कुमारं सद्दावेति २ सेयणगं गंधहत्थि अट्ठारसर्वकं च हारं
*469)** 169) *0*16) *** 169)
Jain Educa
For Personal & Private Use Only
वलिका•
॥१४॥
ainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
जायति । तते णं से वेहल्ले कुमारे कूणियं रायं एवं क्यासि-एवं खलु सामी सेणिएणं रन्ना जीवंतेणं चेव सेयणए गंधहत्वी अट्ठारसवंके य हारे दिन्ने, तं जइणं सामी! तुम्भे ममं रज्जस्स य (जणवयस्स य) अद्धं दलह तो णं अहं तुभ सेयणयं गंधहत्यिं अट्ठारसर्वकं च हार दलयामि । तते णं से कूणिए राया वेहल्लस्स कुमारस्स एयमद्वं नो आढाति नो परिजाणइ अभिक्खणं २ सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं जायति । तए णं तस्स वेहल्लस्स कुमारस्स कूणिएणं रन्ना अभिक्खणं २ सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं एवं अक्खिविउकामेणं गिहिउकामेणं उद्दालेउकामेणं ममं कृगिए राया सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं तं जाव ताव ममं कूणिए राया सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं गहाय अंतेउरपरियालसंपरिवुडस्स सभंडमत्तोवकरणमाताए चंपातो नयरीतो पडिनिक्खमित्ता वेसालीए नयरीए अजगं चेडयं रायं उपसंपजित्ताणं विहरित्तए, एवं संपेहेति २ कूणियस्स रन्नो अंतराणि जाव पडिजागरमाणे २ विहरति । तते णं से वेहल्ले कुमारे अन्नदा कदाइ कूणियस्स रन्नो अंतरं जाणति सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं गहाय अंतेउरपरियालसंपरिखुडे सभंडमत्तोवकरणमायाए चंपाओ नयरीतो पडिनिक्खमति २ जेणेव वेसाली नगरी तेणेव उवागच्छति, वेसालीए नगरीए अजगं वेडयं उपसंपज्जित्ता णं विहरति । तते णं से कूणिए राया इमीसे कहाए लद्धढे समाणे एवं खलु वेहल्ले कुमारे ममं 'अक्खिविउकामेणं' ति स्वीकर्तुकामेन, एतदेव स्पष्टयति-'गिहिउकामेणं' इत्यादिना। 'तं जाव ताव न उद्दालेइ ताव मम कूणिए राया' इत्यादि सुगमम् । 'अजगं' ति मातामहम् । 'संपेहेति' पर्यालोचयति । 'अंतराणि ' छिद्राणि प्रतिजाग्रत्-परिभावयन् विचरति-आस्ते । 'अंतर' प्रविरलमनुष्यादिकम् ।
dan Educ1126
ational
For Personal & Private Use Only
18
shelibrary.org
Page #32
--------------------------------------------------------------------------
________________
असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं गहाय अंतेउरपरियालसंपरिखुडे जाव अजयं चेडयं रायं उपसंपज्जित्ता णं विहरति, त सेयं खलु यमं सेयणगं गंधहत्यिं अट्ठारसर्वकं च हार दूतं पेसित्तए, एवं संपेहेति २ दूतं सद्दावेति २ एवं वयासि-गच्छह णं तुमं देवाणुप्पिया ! वेसालि नगरिं, तत्थ णं तुम ममं अजं चेडगं रायं करतल० बद्धावेत्ता एवं वयासि-एवं खलु सामी! कूणिए राया विन्नवेति, एस णं वेहल्ले कुमारे कूणियात्स रन्नो असंविदितेणं सेयणगं अट्ठारसर्वकं हारं (च) गहाय हव्वमागते, तए णं तुब्भे सामी ! कूणियं रायं अणुगिण्हमाणा सेअणगं अट्ठारसर्वकं च हारं कूणियस्स रन्नो पञ्चपिणह, वेहल्लं कुमारं (च) पेसेह । तते णं से दूए कूणिए० करतल. जाव पडिसुणित्ता जेणेव सते गिहे तेणेव उवा० २ जहा चित्तो जाव बद्धावित्ता एवं वयासि-एवं खलु सामी ! कूणिए राया विन्नवेइ-एस णं वेहल्ले कुमारे तहेव भाणियत्वं जाव वेहल्लं कुमारं पेसेह । तते णं से चेडए राया तं दूयं एवं वयासि-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए तहेव णं वेहल्ले वि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए, सेणिएणं रना जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थो अट्ठारसर्वके हारे पुत्वविदिन्ने, तं जइ णं कूणिए राया वेहल्लस्स रज्जस्स य जणवयस्स य अद्धं दलयति तो ण सेयणगं अट्ठारसर्वकं हारं च कूणियस्स रनो पञ्चप्पिणामि, वेहल्लं च कुमार
'असंविदितेणं' ति असंप्रति (असंविदितेन)। हव्वं ति शीघ्रम् । 'जहा चित्तो' त्ति राजप्रश्नीये द्वितीयोपाने यथा श्वेतम्बीनगर्याश्चित्रो नाम दूतः प्रदेशिराजप्रेषितः श्रावस्त्यां नगया जितशत्रुसमीपे स्वगृहानिर्गत्य गतः तथाऽयमपि । कोणिकनामा राजा यथा एवं विहल्लकुमारोऽपि ।
॥१५॥
JainEducaY
For Personal & Private Use Only
Malainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
***469) *0*469)****
पेसेमि। तं दूयं सकारेति संपाणेति पडिविसज्जेति । तते णं से दूते चेडएणं रन्ना पडिविसज्जिए समाणे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंटं आसरहं दुरुहति, वेसालिं नगरिं मज्झ मज्झेणं निग्गच्छइ २ सुभेहिं बसहीहिं पायरासेहिं जव वद्धावित्ता एवं वदासि - ( एवं खलु सामी ! ) चेडए राया आणवेति-जह चेव णं कूणिए राया सेणियस्स रन्नो पुत् aire देवीए अत्तर मम नत्तुए तं चैव भाणियवं जाव वेहल्लं च कुमारं पेसेमि, तं न देति णं सामी ! चेडए राया सेयणगं अट्ठारसर्वकं हारं (च), वेहल्लुं (च) नो पेसेति । तते णं से कूणिए राया दुखं पि दूयं सद्दावित्ता एवं वयासी - गच्छह णं तुम cargo ! वेसालि नगरि, तत्थ णं तुमं मम अज्जगं वेडगं रायं जाव एवं वयासि एवं खलु सामी ! कूणिए राया विभवेइजाणि काणि रयणाणि समुप्पज्जेति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रनो रज्जसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुपपन्ना, तं जहा - सेयणए गंधहत्थी, अट्ठारसर्वके हारे, तन्नं तुब्भे सामी ! रायकुलपरंपरागयं विइयं अलोवेमासेयगं गंध अट्ठारसर्वकं च हारं कूणियस्स रन्नो पच्चप्पिणह वेहल्लं कुमारं पेसेह । तते णं से दूते कूणियस्स रन्नो तव जाव वद्धावित्ता एवं वयासि एवं खलु सामी ! कूाणए राया विन्नवे - जाणि काणि त्ति जाव वेहल्लं कुमारं पेसेह । तणं सेचेडए राया तं दूयं एवं वयासि-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रनो पुत्ते चिल्लणाए देवीए अत्तए 'चाउरटं ति चतस्रो घण्टाश्चतसृष्वपि दिक्षु अवलम्बिता यस्य स चतुर्घण्टो रथः । ' सुभेहिं वसहीहिं पायरासेहिं ' ति प्रातराशः आदित्योदयादावाद्यप्रहरद्वयसमयवर्ती - भोजनकालः निवासश्च निवसनभूभागः तौ द्वावपि सुखहेतुकौ न पीडाकारिणौ ताभ्यां संप्राप्तो नगर्यां दृष्टश्चेटक (कोणिक) राज: 'जयविजपणं बद्धावित्ता एवं दुतो यदवादीत्तद्दर्शयति' एवं खलु सामी' त्यादिना । ' अलोवेमाण' त्ति एवं परंपरागतां प्रीतिमलोपयन्तः ।
For Personal & Private Use Only
Jain Educational
Page #34
--------------------------------------------------------------------------
________________
निरया॥१६॥
जहा पढमं जाव वेहलं च कुमारं पेसेमि, तं दूतं सकारेति संमाणेति पडि विसज्जेति । तते णं से दूते जाव कूणियस्स रनो वडावित्ता एवं वयासि-चेडए राया आणवेति-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए जाव वेहल्लं कुमारं पेसेमि, तं न देति णं सामी! चेडए राया सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं, वेहल्लं कुमारं नो पेसेति । तते ण से कूणिए राया तस्स यस्स अंतिए एयम8 सोच्चा निसम्म आसुरुत्ते २ जाव मिसिमिसेमाणे तच्चं दूतं सद्दावेति २ एवं वयासि-गच्छह णं तुमं देवाणुप्पिया ! वेसालीए नयरीए चेडगस्स रन्नो वामेणं पादेणं पायपीढं अकमाहि अक्कमित्ता कुंतग्गेण लेहं पणावेहि २ आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडि निढाले साहट चेडगं रायं एवं वयासि-हं भो चेडगराया ! अपत्थियपत्थिया ! दुरंत जाव परिवजित्ता एस णं कूणिए राया आणवेइ-पच्चप्पिणाहि णं कूणियस्स रन्नो सेयणगं अट्ठारसर्वक च हार वेहल्लं च कुमार पेसेहि, अहब जुद्धसज्जो चिहाहि, एस णं कूणिए राया सबले सवाहणे सखंधावारे णं जुद्धसज्जे इह हव्वमागच्छति । तते णं से दते करतल० तहेव जाव जेणेव चेडए राया तेणेव उवा० २ करतल० जाव बद्धा० २ एवं वयासि-एस णं सामी ! ममं विणयपडिबत्ती, इयाणि कूणियस्स रन्नो आणत्ति चेडगस्स रन्नो वामेणं पारणं पादपीढं
'जहा पढम' ति रजस्स य जणवयस्स य अद्धं कोणियराया जइ वेहल्लस्स देइ तोऽहं सेयणगं अट्ठारसर्वकं च हारं कूणियस्स पञ्चप्पिणामि, वेहल्लं च कुमारं पेसेमि, न अन्नहा । तदनु द्वितीयदुतस्य समीपे एनमर्थ श्रुत्वा कोणिकराज 'आसुरुत्ते' इत्येतावप(ताकोप)वशसंपन्नः। यदसौ तृतीयदूतप्रेषणेन कारयति भाणयति च तदाह-एवं वयासी'त्यादिना हस्तिहारसमर्पणकुमारप्रेषणस्वरूपं यदि न करोषि तदा जुद्धसजो भवेति दूतः प्राह । इमेणं कारणेणं ति तुल्यताऽत्र कसंबन्धेन(?) ।
॥१६॥
Jain Educ
a
tional
For Personal & Private Use Only
Finelibrary.org
Page #35
--------------------------------------------------------------------------
________________
*] अकमति २ आसुरुत्ते कुंतग्गेण लेहं पणावेति तं चेव सबलखंधावारे णं इह हदमागच्छति । तते णं से चेडए राया तस्स
दयस्स अंतिए एयमठं सोचा निसम्म आसुरुत्ते जाव साहट्ट एवं वयासि-न अप्पिणामि णं कुणियस्स रन्नो सेयणगं अट्ठारसर्वकं हारं, वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चिट्ठामि। तं दूयं असक्कारियं असंमाणितं अवदारेणं निच्छुहावेइ। तते णं से कूणिए राया तस्स दूतस्स अंतिए एयमढे सोचा णिसम्म आसुरुत्ते कालादीए दस कुमारे सद्दावेइ २ एवं वयासी एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे मर्म असावदितेणं सेयणगं गंधहत्यि अट्ठारसर्वक अंतेउरं समंडं च गहाय चंपातो निक्खमति २ वेसालिं अजगं जाव उपसंपज्जित्ताणं विहरति । तते णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसर्वकअढाए या पेसिया, ते य चेडएण रण्णा इमेणं कारणेणं पडिसेहित्ता अदुत्तरं च णं ममं तच्चे दृते असकारिते अवद्दारेणं निच्छुहावेति तं सेयं खलु देवाणुप्पिया ! अम्हं चेडगस्स रन्नो जुत्तं गिण्हित्तए । तए णं कालाईया दस कुमारा कूणियस्त रन्नो एयमढे विणएणं पडिसुणेति । तते णं से कूणिए राया कालादीते दस कुमारे एवं वयासि-गच्छह णं तुब्भे देवाणुप्पिया ! सएसु सएसु रज्जेसु पत्तेयं पत्तेयं व्हाया जाव पायंच्छित्ता हत्यिखंधवरगया पत्तेयं पत्तेयं तिहिं दंतिसहस्सेहिं एवं तिहि रहसहस्सेहिं तिहिं आससहस्सेहिं तिहिं मणुस्सकोडीहिं सद्धिं संपरिखुडा सविडीए जाव रवेणं सतेहिंश्तो नगरेहितो पडिनिक्खमह २ ममं अंतियं पाउब्भवह । तते णं ते कालाईया दस कुमारा कोणियस्स रन्नो एयमटुं सोचा सएसु सएसु रज्जेसु दतद्वयं कोणिकराजप्रेषितं निषेधितं, तृतीयदतस्तु असत्कारितोऽपद्वारेण निष्कासित्तः । ततो यात्रां सङ्ग्रामयात्रां गृहीतुमुद्यता वयमिति । 'तते णं से कूणिए राया' कालादीन् प्रति भणितवान् । तेऽपि च दशापि तवचो विनयेन प्रतिशृण्वन्ति । 'एवं वयासित्ति एवमवादीत्तान्प्रति-गच्छत यूयं स्वराज्येषु निज निजसामग्र्या संनह्य समागन्तव्यं मम समीपे । i onal
विणएणं पडिसणे
तिचडगस्स रन्नो जनरचणं ममं तच्चे दते
Jain Educat
For Personal & Private Use Only
C
inelibrary.org
Page #36
--------------------------------------------------------------------------
________________
निरया- ॥१७॥
विलिका,
於全家参合》登都会享受本》
पत्तेयं २ ण्हाया जाव तिहिं मणुस्सकोडीहिं सद्धिं संपरिबुडा सविड्डीए जाव रवेणं सएहिं २ तो नगरेहितो पडिनिक्खमंति, जेणेव अंगा जणवए जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागता करतल० जाव बद्धार्वेति । तते णं से कूणिए राया कोडंबियपुरिसे सद्दावेति २ एवं वयासि-खिप्पामेव भो देवाणुप्पिया ! आभिसेक हत्थिरयणं पडिकप्पेह, हयगयरहचातुरंगिणिं सेणं संनाहेह, ममं एयमाणत्तियं पचप्पिणह, जाव पञ्चप्पिणंति । तते ण से कृणिए राया जेणेव
मज्जणघरे तेणेव उवागच्छइ जाव पडिनिग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव नरवई दुरूठे । तते णं से कृणिए | राया तिहिं दंतिसहस्सेहिं जाव वेणं च नगरि मज्झ मज्झेणं निग्गच्छति २ जेणेव कालादीया दस कुमारा तेणेव उवागच्छइ २ कालाइएहिं दसहि कुमारेहिं सद्धिं एगतो मेलायति । तते ण से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं तेत्तीसाए आससहस्सेहिं तेत्तीसाए रहसहस्सेहिं तेत्तीसाए मणुस्सकोडीहिं सद्धिं संपरिबुडे सविड्डीए जाव रवेणं सुभेहिं वसहीपायरासेहिं नातिविगिटेहिं अंतरावासेहिं वसमाणे २ अंगजणवयस्स मज्झं मझेणं जेणेव विदिहे जणवते जेणेव वेसाली नगरी | तेणेव पहारित्यगमणाते । तते ण से चेडए राया इमीसे कहाए लद्धटे समाणे नवमलई नवलेच्छई कासीकोसलका अट्ठारस वि गणरायाणो सद्दावेति २ एवं वयासी-एवं खलु देवाणुप्पिया! वेहल्ले कुमारे कूणियस्स रन्नो असंविदितेणं सेयणगं अट्ठारसवंक च हारं गहाय इहं हवमागते, तते णं कूणिएणं सेयणगस्स अट्ठारसवंकस्स य अट्टाए तो या पेसिया, ते य मए इमेणं तदनु कुणिकोऽभिषेकार्ह हस्तिरत्नं निजमनुष्यैरुपस्थापयति-प्रगुणीकारयति, प्रतिकल्पयतेति पाठे सन्नाहवन्तं कुरुतेत्याज्ञां प्रयच्छति । तओ दूय 'त्ति त्रयो दृताः कोणिकेन प्रेषिताः।
॥१७॥
dain Educa
t
ional
For Personal & Private Use Only
browainelibrary.org
Page #37
--------------------------------------------------------------------------
________________
कारणेणं पडिसेहिया । तते णं से कूणिए ममं एयमहूँ अपडिसुणमाणे चाउरंगिणीए सेणाए सद्धिं संपरिबुडे जुझसज्जे हुई इत्वमागच्छति, त किन्तु देवाणुप्पिया ! सेयणगं अट्ठारसर्वकं (य) कूणियस्स रनो पञ्चप्पिणामो ? वेहल्लं कुमारं पेसेमो ? उदाहु जुज्झित्था ? तते णं नवमल्लई नवलेच्छती कासीकोसलगा अट्ठारस वि गणरायाणो चेडगं राय एवं वदासि-न एयं सामी ! जुत्तं वा पत्तं वा रायसरिसंवा जन्नं सेयणगं अट्ठारसर्वक कुणियस्स रनो पञ्चप्पिणिज्जति, वेहल्ले य कुमारे सरणागते पेसिजति, तं जइ णं कूणिए राया चाउरंगिणीए सेणाए सद्धिं संपरिबुडे जुज्झसज्जे इहं हवमागच्छति, तते णं अम्हे कुणिएणं रण्णा सद्धिं जुज्झामो । तते णं से चेडए राया ते नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो एवं वदासी-जइ णं देवाणुप्पिया ! तुम्भे कूणिएणं रन्ना सद्धिं जुज्झह, तं गच्छह णं देवाणुप्पिया ! सतेसु २ रज्जेसु ण्हाया जहा कालादीया जाव जएणं विजएणं वद्धाति । तते णं से चेडए राया कोडुंबियपुरिसे सद्दावेति सद्दावित्ता एवं वयासि-आभिसेक जहा कूणिए जाव दुरुटे । तते ण से चेडए राया तिहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालिं नगरि मझ मज्झेणं निगच्छति २ जेणेव ते नवमलई नवलेच्छती कासीकोसलगा अट्ठारस वि गणरायाणो तेणेव उवागच्छति । तते णं से चेडए राया सत्तावन्नाए दंतिसहस्सेहिं सत्तावनाए आससहस्सेहिं सत्तावन्नाए रहसहस्सेहिं सत्तावन्नाए मणुस्सकोडीएहिं सद्धिं संपरिबुडे सबिट्टीए जाव रवेणं सुभेहिं बसहीहिं पातरासेहिं नातिविगिटेहिं अंतरेहि वसमाणे २ विदेहं जणवयं मझ मज्झेणं जेणेव देसर्पते तेणेव उवा० २ खंधावारनिवेसणं करेति २ कूणियं रायं पडिवालेमाणे जुज्झसज्जे चिट्टइ। तते ण से कूणिए राया सविड़ीए जाव रवेणं जेणेव देसपंते तेणेव उवा० चेडयस्स रन्नो जोयणंतरिय खंधावारनिवेसं करेति । तते णं से
Jain Educati
o
nal
For Personal & Private Use Only
Sinelibrary.org
Page #38
--------------------------------------------------------------------------
________________
GIGEST
निरया
॥१८॥
दोनि वि रायाणो रणभूमि सज्जावेति २ रणभूमि जयंति । तते णं से कूणिए तेचोसाए दंतिसहस्सेहि जाव मणुस्सकोडीहि गरुलवूह रएइ, रइत्ता गरुलवूहेणं रहमुसलं संगाम उवायाते। तते णं से चेडए राया सत्तावन्नाए दंतिसहस्सेहिं जाव सत्तावनाए मणुस्सकोडीहिं सगडवूह रएइ, रइत्ता सगडवूहेणं रहमुसलं संगाम उवायाते। तते णं ते दोहि वि राईणं अणीया सन्नद्ध जाव गहियाउहपहरणा मंगतितेहि फलनेहि निकट्ठाहिं असीहिं अंसागएहिं तोणेहिं सजीवेहिं धणूहिं समुक्खित्तेहिं सरेहिं समुल्लालिताहिं डावाहिं ओसारियाहिं उरूघंटाहिं छिप्पत्तरेणं वज्जमाणेणं महया उक्किट्ठसोहनायबोलकलकलरवेणं समुहरवभूयं पिव करेमाणा सविडीए जाव रवेणं हयगया हयगएहिं गयगया गयगतेहिं रहगया रहगतेहिं पायत्तिया पायत्तिएहिं अन्नमनेहिं सद्धिं संपलग्गा याविहोत्या। तते णं ते दोण्ह वि रायाणं अणिया णियगसामीसासणाणुरत्ता महता जणक्खयं जणवहं जणप्पमई जणसंवट्टकप्पं नञ्चंतकबंधवारभीम रुहिरकद्दमं करेमाणा अन्नमन्नेणं सद्धिं जुज्झति। तते णं से काले कुमारे तिहिं दंतिसहस्सेहि जाव मणूसकोडीहिं गरुलचूहेणं एकारसमेणं खंघेणं कूणिएणं रण्णा सद्धिं रहमुसलं संगाम संगामेमाणे हयमहित जहा भगवता कालीए देवीए परिकहियं जाव जीवियाओ ववरोवेति । तं एयं खलु गोयमा ! काले कुमारे एरिसरहिं आरंभेहिं जाव एरिसएगं असुभकडकम्मपन्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमामे नरए नेरइयत्ताए उववन्ने। काले ण भंते ! कुमारे चउत्थीए पुढव ए अणंतरं उवहिता कहिं गच्छहिति? कहिं उववज्जिहिति? गोयमा ! महाविदेहे 'मंगतिएहि 'त्ति हस्तपाशितैः फलकादिभिः, 'तोणेहि ' ति इषुधिभिः, 'सजीवेहि ति सप्रत्यश्चैः धनुर्भिः, नृत्यद्भिः कबन्धैः वारैश्च हस्तच्युतैः भीम-रौद्रम् । शेषं सर्व सुगमम्
Jain Educa
t ional
For Personal & Private Use Only
A
linelibrary.org
IER
Page #39
--------------------------------------------------------------------------
________________
वासे जाई कुलाई भवंति अड्डाइं जहा दढप्पइन्नो जाव सिज्झिहिति बुझिहिति भाव अंतं काहिति । तं एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं निरयावलियाणं पढमरस अज्झयणस्स अयमढे पन्नत्ते ॥
॥ पढमं अज्झयणं सम्मत्तं ॥१॥ ___ जइ णं भंते ! समणेणं जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते, दोच्चस्स णं भंते अज्झयणस्स निरयावलियाण समणेणं भगवया जाव संपत्तेणं के अटे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्या । पुनभद्दे चेइए । कोणिए राया। पउमावई देवी । तत्थ णं चंपाए नयरीए सेणियस्स रनो भज्जा कोणियस्स रनो चुल्लमाउया सुकाली नामं देवी होत्या, सुकुमाला । तोसे णं सुकालीए देवीए पुत्ते सुकाले नाम कुमारे होत्था, सुकुमाले । तते णं से सुकाले कुमारे अन्नया कयाति तिहिं दंतिसहस्सेहिं जहा कालो कुमारो निरवसेसं तं चेव जाव महाविदेहे वासे अंतं काहिति ॥२॥ एवं सेसा वि अट्ट अज्झयणा नेयवा पढमसरिसा, णवरं मायातो सरिसणामाओ॥१०॥
॥ निरयावलियातो सम्मत्तातो । निक्खेवो सवेसि भाणियबो तहा ॥
॥ पढमो वग्गो सम्मत्तो॥
॥ इति निरयावलिकास्योपाङ्गव्याख्या ।।
For Personal & Private Use Only
dan Educatio
wilnelibrary.org
Page #40
--------------------------------------------------------------------------
________________
निरया॥१९॥
कप्पवडिसिया २
वलिका.
जति णं भंते ! समणेणं भगवया जाव संपत्तेणं उबंगाणं पढमस्स वग्गस्स निरयावलियाणं अयमढे पन्नत्ते, दोचस्सणं भंते ! वग्गस्स कप्पवडिसियाणं समणेणं जाव संपत्तेणं कइ अझयणा पन्नत्ता? एवं खलु जंबू ! समगेणं भगवया जाव संपत्तेणं कप्पवडिसियाणं दस अज्झयणा पन्नत्ता,तं जहा-पउमे १ महापउमे २ भद्दे ३ सुभद्दे ४ पउमभद्दे५ पउमसेणे ६ पउमगुम्मे ७ नलिणिगुम्मे८ आणंदे९ नंदणे १०। जइणं भंते ! समण जाव संपत्तेगं कप्पवडिंसियाग दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्झयणस्स कप्पवडिसियाणं समणेणं भगवया जाव के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था । पुन्नभद्दे चेइए । कूणिए राया। पउमावई देवी । तत्थ णं चंगाए नयरीए सेणियस्स रनो भज्जा कूणियस्स रनो चुल्लमाउया काली नाम देवी होत्था, सुकुमाला । तोसे णं कालीए देवीए पुत्ते काले नाम कुमारे होत्था, सुकुमाले । तस्स णं कालस्स कुमारस्स पउमावई नामं देवी होत्या, सोमाला जाव विहरति । तते णं सा पउमावई देवी अन्नया कयाई तंसि तारिसगंसि वासघरंसि अभितरतो सचित्तकम्मे जाव सोहं सुमिणे पासित्ता णं पडिबुद्धा, एवं जम्मणं जहा महाबलस्स, जाव नामधिज्ज, जम्हा णं अम्हं इमे दारए कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तए तं होउणं अम्हं इमस्स दारगस्स नामधिज्ज पउमे पउमे, सेसं जहा महब्बलस्स अट्ठओ दातो जाव उप्पि पासायवरगते विहरति । सामी समोसरिए । परिसा निग्गया। कूणिते निग्गते । पउमे वि जहा महब्बले निग्गते तहेव अम्मापिति आपुच्छणा जाव
| ॥१९॥
dain Educati
o
nal
For Personal & Private Use Only
e
nelibrary.org
Page #41
--------------------------------------------------------------------------
________________
पवइए अणगारे जाए जाव गुत्तबंभयारी । तते णं से पउमे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमादियाई एकारस अंगाई अहिज्जइ, अहिज्जित्ता बहू हिं चउत्थछट्ठम जाव विहरति । तते णं से पउमे अगगारे तेणं ओरालेणं जहा मेहो तहेव धम्म नागरिया चिता एवं जहेव मेहो तहेव समणं भगवं आपुच्छित्ता विउले जाव पाओवगते समागे तहारूवं थेराणं अंतिए सामाइयमाझ्याई एकारस अंगाई, बहुपडिपुग्णाई पंच वासाइं सामनपरियाए, मासियाए संलेहणाए सर्टि भत्ताई आणुपुबीर कालगते, थेरा ओत्तिन्ना भगवं गोयमं पुच्छइ, सामी कहेइ जाव सहि भत्ताई अगसणाए छेदित्ता आलोइय० उड़ चंदिमसोहम्मे कप्पे देवत्ताए उववन्ने दो सागराई । से णं भंते ! पउमे देवे तातो देवलोगातो आउक्खएणं पुच्छा, गोयमा ! महाविदेहे वासे जहा दढपइन्नो जाव अंतं काहिति । तं एवं खलु जंबू ! समणे णं जाव संपत्तेणं कप्पवडिंसियाणं पढमस्स अज्झयगस्स अयमढे पन्नत्ते त्ति बेमि ॥१॥
जाणं भंते ! समणेणं भगवया जाव संपत्तेणं कप्पवडिसियाणं पढमस्स अज्झयणस्स अयमढे पन्नते, दोच्चरस णं भंते ! अज्झयणस्स के अढे पष्णते ? एवं खलु जंबू तेणं कालेणं २ चंपा नाम नगरी होत्था, पुनभद्दे चेइए, कूणिए राया, पउमावई देवी । तत्थ णं चंपार नयरीए सेणियस्स रन्नो मज्जा कोणियस्स रन्नो चुल्लमाउया सुकाली नाम देवी होत्था । तीसे णं सुकालोए पुत्ते सुकाले नाम कुमारे । तस्स णं सुकालस्स कुमारस्स महापउमा नाम देवी होत्था, सुकुमाला। तते णं सा महापउमा देवी अन्नदा कयाई तसि तारिसर्गसि एवं तहेव महापउने नामं दारते, जाव सिज्झिहि ति, नवरं ईसाणे कप्पे उववाओ उकोसट्टिईओ, तं एवं खलु जंब ! समगेणं भगवया जाव संपत्तेण । एवं सेसा वि अट्ट नेयत्वा । मातातो
Jain Educat
i onal
For Personal & Private Use Only
F
lanelibrary.org
Page #42
--------------------------------------------------------------------------
________________
निरया - ॥२०॥
Jain Educati
सरिसनामाओ । कालादीणं दसहं पुत्ता आणुपुवी
दो च पंच चत्तारि ति तिण्डं च होंति तिन्नेव । दोण्डं च दोणि वासा, सेणियनचूण परियातो ॥ १ ॥ उववातो आणुपुवीते, पढमो सोहम्मे, बितितो ईसागे, ततितो सणकुमारे, चउत्थो माहिंदे,
श्रेणिकां-पौत्राणां कालमहाकालाचङ्गजानां क्रमेण व्रतपर्यायाभिधायिका 'दोहं च पंच' इत्यादिगाथा, अस्या अर्थ:दससु मध्ये द्वयोराद्ययोः कालसुकालसत्कयोः पुत्रयोर्व्रतपर्यायः पञ्च वर्षाणि, त्रयाणां चत्वारि, त्रयाणां त्रीणि, द्वयोर्बे-द्वे वर्षे व्रतपर्यायः । तत्राद्यस्य यः पुत्र पद्मनामा स कामान् परित्यज्य भगवतो महावीरस्य समीपे गृहीतव्रत एकादशाङ्गधारी मूत्वाऽत्युग्रं बहु चतुर्थषष्ठाष्टमादिकं तपःकर्म कृत्वाऽतीव शरीरेण कृशीभूतश्चिन्तां कृतवान्- यावदस्ति मे बलवीर्यादिशतिस्तावद्भगवन्तमनुज्ञाप्य भगवदनुज्ञया मम पादपोपगमनं कर्तुं श्रेय इति तथैवासौ समनुतिष्ठति, ततोऽसौ पञ्चवर्षव्रतपालनपरो मासिक्या संलेखनया कालगतः सौधर्मे देवत्वेनोत्पन्नो द्विसागरोपमस्थितिकस्ततश्चयुत्वा महाविदेह उत्पच सेत्स्यते (ति) इति कल्पावतंसकोत्पन्नस्य प्रथममध्ययनम् १ । एवं सुकालसत्कमहापद्मदेव्याः पुत्रस्य महापद्मस्यापीयमेव वक्तव्यता, स भगवत्समीपे गृहीतव्रतः पञ्चवर्षव्रतपर्यायपालनपर एकादशाङ्गधारी चतुर्थषष्ठाष्टमादि बहु तपःकर्म कृत्वा ईशानकल्पे देवः समुत्पन्नो द्विसागरोपमस्थितिकः सोऽपि ततश्युतो महाविदेहे सेत्स्यतीति द्वितीयमध्ययनम् २ | तृतीये महाकालसत्कपुत्र वक्तव्यता, चतुर्थे कृष्णकुमारसत्कपुत्रस्य पञ्चमे सुकृष्णसत्कपुत्रस्य वक्तव्यता इत्येवं त्रयोऽप्येते वर्षचतुष्टयव्रतपर्यायपरिपालनपरा अभूवन् । एवं तृतीयो महाकालाङ्गजश्चतुर्वर्षव्रतपर्यायः सनत्कुमारे उत्कृष्टस्थितिको देवो भूत्वा सप्त सागरोपमाण्यायुरनुपाल्य ततश्युतो महाविदेहे सेत्स्यतीति (तृतीयमध्ययनम् । चतुर्थं कृष्णकुमारात्मजश्चतुर्वर्षव्रतपर्यायः माहेन्द्रकल्पे देवो भूत्वा सप्त सागरोपमाण्यायुरनुपाल्य ततयुतो महाविदेहे सेत्स्यतीति) चतुर्थमध्ययनम् ४ |
ational
For Personal & Private Use Only
बलिका●
112011
ainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
- पंचमओ बंभलोए, छट्ठो लतए, सत्तमओ महामुक्के, अट्ठमओ सहस्सारे, नवमओ पाणते, दसमओ अच्चुए । सवत्य उक्कोसलिई भाणियहा, महाविदेहे सिद्धे ॥१०॥
कप्पवडिसियाओ संमताओ। बितितो वग्गो दस अज्झयणा ॥२॥
॥ बीओ वग्गो सम्मत्तो॥
पञ्चमः सुकृष्णसत्कपुत्रो वर्षचतुष्टयं व्रतपर्यायं परिपाल्य ब्रह्मलोके पञ्चमकल्पे दश सागरानुत्कृष्टमायुरनुपाल्य ततश्युतो महाविदेहे सेत्स्यतीति पञ्चममध्ययनम् ५। षष्ठाध्ययने महाकृष्णसत्कपुत्रस्य वक्तव्यता, सप्तमे वीरकृष्णसत्कपुत्रस्य, अष्टमे रामकृष्णसत्कपुत्रस्य वक्तव्यता । तत्र प्रयोऽप्येते वर्षत्रयव्रतपर्यायपरिपालनपरा अभूवन् । एवं च महाकृष्णाङ्गजो वर्षत्रयपर्यायाल्लान्तककल्पे षष्ठे उत्पद्य चतुर्दशसागरोपमाण्युत्कृष्टस्थितिकमायुरनुपाल्य ततश्श्युत महाविदेहे सेत्स्यतीति षष्ठमध्ययनम् ६ । वीरकृष्णाङ्गजः सप्तमः वर्षत्रयं व्रतपर्यायं परिपाल्य महाशुक्र सप्तमे कल्पे समुत्पद्य सप्तदश सागराण्यायुरनुपाल्य ततध्युतो विदेहे सेत्स्यतीति सप्तममध्ययनम् ७ । रामकृष्णाङ्गजोऽष्टमो वर्षत्रयं व्रतपर्याय परिपाल्य सहस्रारेऽष्टमे कल्पेऽष्टादश सागराण्यायुरनुपाल्य ततश्युतो विदेहे सेत्स्यतीति अष्टममध्ययनम् ८। पितृसेनकृष्णाङ्गजो नवमो वर्षद्वयव्रतपर्यायपरिपालनं कृत्वा प्राणतदेवलोके दशमे उत्पद्य एकोनविंशति सागरोपमाण्यायुरनुपाल्य ततभ्युतो विदेहे सेत्स्यतीति नवममध्ययनम् ९। महासेनकृष्णाङ्गजश्च दशमो वर्षद्वयव्रतपर्यायपालनपरोऽनशनादिविधिनाऽच्युते द्वादशे देवलोके समुत्पद्य द्वाविंशतिसागरोपमाण्यायुरनुपाल्य ततश्युतो महाविदेहे सेत्स्यतीति दशममध्ययनम् १० । इत्येवं कल्पावतंसकदेवप्रतिबद्धग्रन्थपद्धतिः कल्पावतंसिकेत्युच्यते । ता पताः परिसमाप्ताः द्वितीयवर्गश्च २॥ onal
For Personal & Private Use Only
dalin Educat
i
nelibrary.org
Page #44
--------------------------------------------------------------------------
________________
निरया
पुफिया ३ जति णं भंते ! समगेणं भगवया जाव संपत्तेणं उबंगाणं दोच्चस्स कप्पडिसियाणं अयमढे पन्नत्ते, तच्चस्स णं भंते वग्गस्स उवंगाणं पुफियाणं के अटे पणते ? एवं खलु जंबू ! समगेणं जाव संपत्तेणं उबंगाणं तच्चस्स वग्गस्स पुफियाणं दस अज्झयणा पन्नता, तं जहा-"चंदे मृरे सुक्के, बहपुत्तिय पुनमाणिभद्दे य । दत्ते सिवे बलेया, अणाढिए चेव बोधवे ॥१॥” जइ णं भंते समणणं जाव संपत्तेणं पुफियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अझयणस्स पुफियाणं
समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नगरे, गुणसिलए चेइए, सेणिए राया, 'तेणं कालेणं २ सामी समोसढे, परिसा निग्गया। तेणं कालेणं २ चंदे जोइसिंदे जोइसराया चंदवडिसए विमाणे सभाए सुहम्माए चंदंसि सीहासणंसि चउहि सामाणियसाहस्सीहिं जाव विहरति । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासति, पासित्ता समणं भगवं महावीरं जहा सूरियामे आभिओगं देवं सद्दाविला जाव सुरिंदाभिगमणजोगं करेत्ता तमाणत्तियं पञ्चप्पिणंति । सूसरा घंटा, जाव विउवणा, नवरं (जाणविमाणं) जोयणसहस्सविच्छिन्नं अथ तृतीयवर्गोऽपि दशाध्ययनात्मकः 'निक्खेवओ' त्ति निगमनवाक्यं यथा ' एवं खलु जंबू समणेणं भगवया महावीरेणं आइगरेणं इत्यादि जाव सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तइयवग्गे वग्ग(पढमअज्झ )यणस्स पुफियाभिहाणस्स अयमढे पन्नत्ते' एवमुत्तरेष्वप्यध्ययनेषु सूरशुक्रबहुपुत्रिकादिषु निगमनं वाच्यं तत्तदभिलापेन । ' केवलकप्पं' ति केवलः-परिपूर्णः स चासौ कल्पश्च केवलकल्पः-स्वकार्यकरणसमर्थः केवलकल्पः तं स्वगुणेन संपूर्णमित्यर्थः ।
| ॥२१॥
Jain Educati
o nal
For Personal & Private Use Only
nelibrary.org
Page #45
--------------------------------------------------------------------------
________________
| अद्धतेवहिजोयणसमूसियं महिंदज्झतो पणुवीसं जोयणमूसितो सेसं जहा सूरियाभस्स जाव आगतो नट्टविहो तहेव पडि- *
गतो। भंते त्ति भगवं गोयमे समणं भगवं भंते पुच्छा कूडागारसालासरीरं अणुपविट्ठा पुदभवो एवं खलु गोयमा ! तेणं कालेणं २ सावत्थी नाम नयरी होत्था, कोट्ठए चेइए, तत्थ णं सावत्थीए नयरीए अंगती नाम गाहावती होत्था, अड़े जाव अपरिभृते । तते णं से अंगती गाहावती सावत्थीए नयरीए बहूणं नगरनिगम० जहा आणंदो । तेणं कालेणं २ पासे णं अरहा पुरिसादाणीए आदिकरे जहा महावीरो नवुस्सेहे सोलसेहिं समणसाहस्सीहिं अट्टतीसा जाव कोढ़ते समोसढे, परिसा निग्गया । तते णं से अंगती गाहावतो इमीसे कहाए लद्धढे समाणे हटे जहा कत्तिओ सेट्ठी तहा निग्गच्छति
'कूडागारसालादिद्रुतो' त्ति कस्मिंश्चिदुत्सवे कस्मिंश्चिन्नगरे बहिर्भागप्रदेशे महती देशिकलोकवसनयोग्या शाला-गृहविशेषः समस्ति । तत्रोत्सवे रममाणस्य लोकस्य मेघवृष्टिर्भवितुमारब्धा, ततस्तद्भयेन त्रस्तबहुजनस्तस्यां शालायां प्रविष्टः, एवमयमपि देवविरचितो लोकः प्रचुरः स्वकार्य नाट्यकरणं तत्संहृत्यानन्तरं स्वकीयं देवशरीरमेवानुप्रविष्टः इत्ययं शालादृष्टान्तार्थः । 'अड़े जाव' त्ति अड़े दित्ते वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने बहुधणबहुजायरूवे आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए इति यावच्छब्दसंगृहीतम् ।' जहा आणंदो' त्ति उपासकदशाङ्गोक्तः श्रावक आनन्दनामा, स च बहूणं ईसरतलवरमाडंबियकोडुबियनगरनिगमसे ट्ठिसत्थवाहाणं बहुसु कजेसु य कारणेसु य मंतेसु य कुटुंबेसु य निच्छिपसु य ववहारेसु य आपुच्छणिजे पडिपुच्छणिजे सव्वकज्जवट्टावए सयस्स वि य णं कुडंबस्स मेढीभूए होत्था । 'पुरिसादाणीय' त्ति पुरुषैरादीयते पुरुषादानीयः । नवहस्तोच्छ्यः -नवहस्तोच्चः। अद्रुतीसाए अजियासहस्सेहिं संपरिवुडे इति यावत्करणात् दृश्यम् । हतुट्ठचित्तमाणदिए इत्यादि वाच्यम् ।
Jain Educ
a
tional
For Personal & Private Use Only
I
n
library.org
Page #46
--------------------------------------------------------------------------
________________
निरया - ॥२२॥
Jain Educ
**(69) *0*469) *** 169 ***(69) *#
1
जाव पज्जुवासति, धम्मं सोच्चा निसम्म जं नवरं देवाशुप्पिया ! जेट्टपुत्तं कुटुंबे ठावेमि । तते णं अहं देवाणुप्पियाणं जाव पयामि, जहा गंगदत्तो तहा पद्दतिते जाव गुत्तवंभयारी । तते णं से अंगती अणगारे पासस्स अरहतो तहारूवाणं थेराणं Wife सामाइयमाइयाई एकारस अंगाईं अहिज्जति २ बहूहिं चउत्थ जाव भावेमाणो बहु वासाई सामन्नपरियागं पाउणति २ अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदित्ता विराहियसामने कालमासे कालं किच्चा चंदवर्डिसए विमाणे उववाते समाते देवसयणिज्जं सिं देवदूत रिए चंदे जोइसिंदताए उववन्ने । तते णं से चंदे जोइसिंदे जोइसिराया अहुणोवन्ने
देवाप्पियाणं अंतिर पव्वयामि । यथा गङ्गदधो भगवत्यङ्गोक्तः, स हि किंपाकफलोवमं मुणिय विसयसोक्खं जलबुब्बुयसमाणं कुसग्गबिंदुचंचलं जीवियं च नाऊणमधुवं चइता हिरण्णं विपुलधणकणगरयणमणिमोत्तिय संखसिलप्पवालरप्तरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अणगारियं पव्वइओ जहा तहा अंगई वि गिहनायगो परिचइय सव्वं पव्वइओ जाओ य पंचसमिओ तिगुत्तो अममो अकिंचणो गुप्तिदिओ गुत्तबंभयारी इत्येवं यावच्छब्दात् दृश्यम् । चउत्थछट्ठट्ठमदसमदुवालसमासद्ध मासखवणेहिं अप्पाणं भावेमाणे बहूई वासाई सामन्नपरियागं पाउणइ । 'विराहिय सामन्ने' ति श्रामण्यं व्रतं तद्विराधना चात्र न मूलगुणविषया, किं तूत्तरगुणविषया, उत्तरगुणाश्च पिण्डविशुद्धयादयः, तत्र कदाचित् द्विचत्वारिंशद्दोषविशुद्धाहारस्य ग्रहणं न कृतं कारणं विनाऽपि, बालग्लानादिकारणेऽशुद्धमपि गृह्णन्न दोषवानिति, frustrशुद्धतादौ विराधितश्रमणता ईर्यादिसमित्यादिशोधनेऽनादरः कृतः, अभिग्रहाश्च गृहीताः कदाचिद्भना भवन्तीति शुण्ठवादिसन्निधिपरिभोगमङ्गलालनपादक्षालनादि च कृतवानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति सा च नालोचिता गुरुसमीपे इत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिष्केन्द्रे चन्द्ररूपतयोत्पन्नः ।
national
For Personal & Private Use Only
बलिका.
॥२२॥
jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
समाणे पंचविहाए पज्जत्तीए पज्जतीभावं गच्छइ, तं जहा-आहारपज्जत्तीए, सरीरपज्जत्तीए, इंदियपज्जत्तीए, सासोसासपज्जत्तीए, भासा(मण)पज्जत्तीए। चंदस्स णं भंते ! जोइसिंदस्स जोइसरन्नो केवइयं कालं ठिती पन्नत्ता ? गोयमा ! पलिओवर्म वाससयसहस्समब्भहियं । एवं खलु गोयमा ! चंदस्स जाव जोतिसरन्नो सा दिवा देविड्डी । चंदे णं भंते ! जोइसिंदे जोइसिराया ताओ देवलोगाओ आउक्खएणं चइत्ता कहिं गच्छिहिति २१ गोयमा ! महाविदेहे वासे सिज्जिहिति । एवं खलु जंबू समणेणं० निक्खेवओ ॥१॥
जइ णं भंते ! समणेणं भगवया जाव पुफियाणं पढमस्स अज्झयणस्स जाव अयमहे पन्नते, दोच्चस्स णं भंते ! अज्झयणस्स पुफियाणं समणेणं भगवता जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम, गुणसिलए चेइए, सेणिए राया, समोसरणं, जहा चंदो तहा सूरोऽवि आगओ जाव नट्टविहिं उवदंसित्ता पडिगतो । पुत्वभवपुच्छा, सावत्थी नगरी, सुपतिडे नाम गाहावई होत्या, अड्डे, जहेव अंगती जाव विहरति, पासो समोसढो, जहा अंगती तहेव पवइए, तहेव विराहियसामन्ने जाव महाविदेहे वासे सिज्झहिति जाव अंत०, खलु जंबू ! समणेणं० निक्खेवओ ॥२॥
'जइणं भंते ! समणेणं भगवता जाव संपत्तेणं उक्खेवतो भाणियबो, रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, 'निक्खेवओ' त्ति निगमनं, तच्च प्रागुपदर्शितम् ॥ तच्चे अज्झयणे शुक्रवक्तव्यताऽभिधीयते- उखेवओ' त्ति उत्क्षेपःप्रारम्भवाक्यं, यथा-जइ भंते ! समणेणं जाव संपत्तेणं दोच्चस्स अज्झयणस्स पुफियाणं अयमढे पन्नत्ते, तच्चस्स णं अज्झयणस्स भंते! पुफियाणं समणेणं जाव संपत्तणं के अट्टे पन्नत्ते? एवं खलु जंबू! तेणं कालेग २ रायगिहे नयरे इत्यादि ।
Jan Educati
onal
For Personal & Private Use Only
linelibrary.org
Page #48
--------------------------------------------------------------------------
________________
निरया
॥२३॥
वलिका.
सामी समोसडे, परिसा निग्गया। तेणं कालेणं २ मुक्के महग्गहे सुकवडिसए विमाणे मुक्कंसि सीहासणंसि चउहि सामाणियसाहस्सोहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगतो, भंते त्ति कूडागारसाला । पुत्वभवपुच्छा। एवं खल गोयमा । तेणं कालेणं २ वाणारसी नाम नयरी होत्था । तत्थ णं वाणारसीए नयरीए सोमिले नामं माहणे परिवसति, अड़े जाव अपरिभूते रिउक्वेय जाव सुपरिनिट्ठिते । पासे० समोसढे । परिसा पज्जुवासति । तए णं तस्स सोमिलस्स माहणस्स उमीसे कहाए लद्धहस्स समाणस्स इमे एतारूवे अज्झथिए-एवं पासे अरहा पुरिसादाणीए पुवाणुपुर्वि जाव अंबसालवणे विहरति । तं गच्छामि णं पासस्स अरहतो अंतिए पाउब्भवामि । इमाई च णं एयारूवाई अट्ठाई हेऊडं । 'तहेवागओ' त्ति रायगिहे सामिसमीवे । 'रिउव्वेय जाव ' इति ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानाम् इतिहासपञ्चमानाम् इतिहास:-पुराणं, निर्घण्टषष्ठानां-निर्घण्टो-नामकोशः, साङ्गोपाङ्गानाम् अङ्गानि-शिक्षादीनि उपाङ्गानि-तदक्तप्रपश्चनपराः प्रबन्धाः, सरहस्यानाम्-ऐदम्पर्ययुक्तानां धारकः-प्रवर्तकः वारकः-अशुद्धपाठनिषेधकः पारगः-पारगामि षडङ्गवित्, षष्टितन्त्रविशारदः षष्टितन्त्रं-कापिलीयशास्त्रं षडङ्गवेदकत्वमेव व्यनक्ति, सङ्ख्याने-गणितस्कन्धे शिक्षाकल्पेशिक्षायामक्षरस्वरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-गद्यपद्यवचनलक्षणनिरुक्तप्रतिपादके ज्योतिषामयने-ज्योतिःशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित: सोमिलनामा ब्राह्मणः स च पार्श्वजिनागमं श्रुत्वा कुतूहलवशाजिनसमीपं गतः सन् 'इमाई च णं' इति इमान्-एतद्रपान 'अट्ठाई' ति अर्थान् अर्थ्यमानत्वादधिगम्यमानत्वादित्यर्थः । 'हेऊई' ति हेतून अन्तर्वतिन्यास्तदीयज्ञानसंपदो गमकान, 'पसिणाई' ति यात्रायापनीयादीन् प्रश्नान् पृच्छयमानत्वात् , 'कारणाई' ति कारणानि-विवक्षितार्थनिश्चयजनकानि व्याकरणानि-प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि' त्ति प्रश्नयिष्ये इति कृत्वा
॥२३॥
Jain Educat
i
onal
For Personal & Private Use Only
M
ainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
जहा पण्णत्तीए । सोमिलो निग्गतो खंडियविहुणो जाव एवं वयासि-जत्ता ते भंते ! जवणिज्जं चं ते ! पुच्छा सरिसवया मासा कुलत्था एगे भवं जाव संबुद्धे सावगधम्म पडिवज्जिता पडिगते । तते णं पासे णं अरहा अण्णया कदायि वाणारनिर्गतः। खंडियविहुणो' त्ति छात्ररहितः, गत्वा च भगवत्समीप एषमवादीत्-'जत्ता ते भंते! जवणिज्जं च ते!' इति प्रश्नः, तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानमसंभावयताऽपनाजनार्थ प्रश्नः कृत इति 'सरिसवय'त्ति एकत्र सहशवयसः अन्यत्र सर्षपा:-सिद्धार्थकाः, 'मास' त्ति एकत्र माषो-दशार्धगुञ्जामानः सुवर्णादिविषयः अन्यत्र माषो-धान्यविशेषः उडद इति लोके रूढः, 'कुलस्थ' त्ति एकत्र कुले तिष्ठन्ति इति कुलस्थाः, अन्यत्र कुलस्था-धान्यविशेषः। सरिसवयादिपदप्रश्नश्च च्छलग्रहणेनोपहासाथै कृतः इति, 'एगे भवं' ति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो द्विजेन कृतः यावच्छब्दात् ' दुवे भवं ' ति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्व विशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो विहितः। अत्र भगवान् स्याद्वादपक्षं निखिल दोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि (मदित)-एकोऽप्यहं, कथं ? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात् न तु प्रदेशार्थतया (प्रदेशार्थतया) ह्यनेकत्वात् , ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते,तथाहि-पको हि देवदत्तादि पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावान् लभते । 'तहा अक्खए अव्वए निच्चे अवडिए आय' त्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययः कियतामपि व्ययत्वाभावात्, असङ्ख्येयप्रदेशता हि न कदाचनाप्यपैति, अतो व्यवस्थितत्वान्नित्यताऽभ्युपगमेऽपि न कश्चिद्दोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थ, व्यवच्छिन्नसंशयःसंजातसम्यक्त्वः 'दुवालसविहं सावगधम्म पडिवज्जित्ता tional
dain Educ
a
For Personal & Private Use Only
nelibrary.org
Page #50
--------------------------------------------------------------------------
________________
ITलिका
निरया
॥२४॥
सीओ नगरीओ अंबसालवणातो चेइयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति । तते णं से सोमिले माहणे अण्णदाकदायि असाहदसणेण य अपज्जुवासणताए य मिच्छत्तपज्जवेहिं परिवडमाणेहिं २ सम्मत्तपज्जवेहि परिहायमाहिं मिच्छत्तं च पडिबन्ने । तते णं तस्स सोमिलस्स माहणस्स अण्णदा कदायि पुत्वरत्तावरत्तकालसमयसि कुटुंबजागरियं । जागरमाणस्स अयमेयारूचे अज्झथिए जाव समुष्पज्जित्था-एवं खल अहं वाणारसीए नयरीए सोमिले नाम माहणे अचंतमाहणकुलप्पसूए । तते णं मए वयाई चिण्णाई वेदा य अहीया दारा आहूया पुत्ता जणिता इडीओ संमाणीओ पसुवधा कया जन्ना जेट्ठा दक्खिणा दिना अतिही पूजिता अग्गीहया जया निक्खित्ता, सेयं खलु ममं इदाणि कल्लं जाव जलते वाणारसीए नयरीए बहिया बहवे अंबारामारोवावित्तए, एवं माउलिंगा बिल्ला कविट्ठा चिंचा पुप्फारामारोवावित्तए, एवं संपहेति संपेहित्ता कल्लं जाव जलते वाणारसीए नयरीए बहिया अंबारामे य जाव पुप्फाराम य रोवावेति । तते गं सट्ठाणमुवगओ सोमिलमाहणो' असाहुदंसणेणं ' ति असाधवः-कुदर्शनिनो भागवततापसादयः तदर्शनेन साधूनां च-सुश्रमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः, अत एवापर्युपासनतस्तदभावात्, अतो मिथ्यात्वपुद्गलास्तस्य प्रवर्धमानतां गताः सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारणैमिथ्यात्वं गतः, तदुक्तम्-" मइर्भया पुण्यागाहसंसग्गीप य अभिनिवेसेणं चउहा खलु मिच्छत्तं, साहूणंऽदसणेणहवा ॥१॥" अतो अत्र असाहुदंसणेणं इत्युक्तम् । 'अज्झथिए जाव' त्ति आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः प्रार्थितः-लघुमाशंसितः मनोगतो-मनस्येव वर्तते यो न बहिः प्रकाशितः सङ्कल्पो-विकल्पः समुत्पन्नः-प्रादुर्भूतः, तमेवाह-एवमित्यादि ‘धयाई चिण्णाई' व्रतानिनियमास्ते च शौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च, ततो ममेदानीं लौकिकधर्मस्थानाचरणयाऽरामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अत एवाह-अंबारामे य' इत्यादि ।
M॥२४॥
Jain Educ
a
tional
For Personal & Private Use Only
ainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
बहवे अंबारामा य जाव पुप्फारामा य अणुपुल्वेणं सारक्खिज्जमाणा संगोविजमाणा संवडिजमाणा आरामा जाता किण्हा | किण्हाभासा जाव रम्मा महामेहनिकुरंबभूता पत्तिया पुफिया फलिया हरियगरेरिजमाणसिरिया अतीव २ उपसोभेमाणा
२ चिट्ठति । तते णं तस्स सोमिलस्स माहणस्स अण्णदा कदायि पुवरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु अहं वाणारसीए णयरीए सोमिले नाम माहणे अचंतमाहणकुलप्पसूते, तते णं मए वयाई चिण्णाई जाव जूवा णिक्खित्ता, तते णं मए वाणारसीए नयरीए बहिया बहवे अंबारामा जाव पुप्फारामा य रोवाविया, तं सेयं खलु ममं इदाणिं कल्लं जाव जलते सुबहुं लोहकडाहकडुच्छुयं तबियं तावसभंडं घडा वित्ता विउलं असणं पाणं खाइमं साइमं मित्तनाइ० आमंतित्तातं मित्तनाइणियग विउलेणं असण जाव सम्माणित्ता तस्सेव मित्त जाव जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तनाइ जाव आपुच्छित्ता सुबहुं लोहकडाहकडुच्छुयं तंबियतावसभंडगं गहाय जे इमे गंगाकूला वाणपत्था तावसा भवंति, तं जहा-होत्तिया पोत्तिया कोतिया जनती सइती घालती हुंबउट्ठा दंतुक्खलिया उम्मजगा संमज्जगा कल्लं पाउप्पभायाए रयणीए जलंते सूरिए इत्यादि वाच्यम् । “मित्तनाइनियगसंबंधिपरियणं पि य आमंतित्ता विउलेणं असणपाणखाइमसाइमेणं भोयाबित्ता सम्माणित्ता" इति अत्र मित्राणि-सुहृदः ज्ञातयः-समानजातयः निजका:पितृव्यादयः संबन्धिनः-श्वशुरपुत्रादयः परिजनो-दासीदासादिः तमामंध्य विपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीतलोहकटाहाघुपक रणः । 'वाणपत्थ' ति बने भवा वानी प्रस्थानं प्रस्था-अवस्थितिः वानी प्रस्था येषां ते वानप्रस्थाः अथवा 'ब्रह्मचारी गृहस्थञ्च, वानप्रस्थो यतिस्तथा।' इति चत्वारो लोकमतीता आश्रमाः, पतेषां च तृतीयाश्रमवर्तिनो वानप्रस्याः, 'होत्ति य' ति
अग्निहोतृकाः, 'पोत्तिय 'त्ति वस्त्रधारिणः, कोत्तिया जन्नई सड़ई घाला हुंबउट्ठा दंतुक्खलिया उम्मज्जगा सम्मजगा a tional
For Personal & Private Use Only
Jal Educ
Selainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
निरया- ॥२५॥
निमज्जगा संपक्खालमा दक्षिणकूला उत्तरकूला संखधमा कूलधमा मियलुद्धया हत्थितावसा उइंडा दिसापोक्खिणो वकवासिणो बिलवासिणो जलवासिणो रुक्खमलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्विणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभृता आयावणाहि निमन्जगा संपक्खालगा दक्षिणकूलमा उत्तरकूलगा संखधमा कूलधमा मियलुद्धया हत्थिताक्सा उइंडगा दिसापोक्खिणो वक्तवासिणो बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाय आयावणेहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं । तत्र 'कोत्तियत्ति भूमिशायिनः, 'जन्नइत्ति यज्ञयाजिनः, 'सडइ' त्ति श्राद्धाः 'घालई' त्ति गृहीतभाण्डाः, 'हुंबउह' त्ति हुंडिकाश्रमणाः, 'दंतुक्खलिय' त्ति फलभोजिनः 'उम्मजग' त्ति उन्मजनमात्रेण ये स्नान्ति 'सम्मजग' त्ति उन्मजनस्यैवासकृत्करणेन ये स्तान्ति, "निमज्जग' त्ति स्नानार्थ ये निमग्ना एव क्षणं तिष्ठन्ति, 'संपक्खालगा' त्ति मृत्तिकाघर्षणपूर्वकं येऽङ्ग क्षालयन्ति, 'दक्खिणकूलग' त्ति थैर्गङ्गादक्षिणकूल एव वस्तव्यम् , 'उत्तरकूलग' त्ति उक्तविपरीताः, 'संखधम' त्ति शङ्ख ध्मात्वा.ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, 'कूलधमग' त्ति ये कुले स्थित्वा शब्द कृत्वा भुञ्जते, 'मियलुद्धय' त्ति प्रतीता एव,-'हत्थितावस' त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजमतो यापयन्ति, 'उदंडग' त्ति ऊर्ध्वकृतदण्डा ये संचरन्ति, 'दिसापोक्खिणों त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति, 'वक्कवासिणो त्ति वल्कलवाससः, 'बिलवासिणो' त्ति व्यक्तम् , पाठान्तरे 'वेलवासिणो' ति समुद्रवेलावासिनः, 'जलवासिणों त्ति ये जलनिषण्णा पवासते, शेषाः प्रतीताः नवरं, 'जलाभिसेयकढिणगाय' त्ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगात्रा इति वृद्धाः क्वचित् ‘जलाभिसेयकढिणगायभूय' त्ति दृश्यते तत्र जलाभिषेककठिनगात्रभूताः प्राप्ता ये ते तथा, |
|२५॥
Jain Educati
For Personal & Private Use Only
Dainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
पंचग्गीतावेहिं इंगालसोल्लिय कंदुसोल्लियं पिव अप्पाणं करेमाणा विहरति । तत्य णं जे ते दिसापोक्खिया ताबसा तेसिं अंतिए दिसापोक्खियत्ताए पचहत्तए पचयिते बियाणं समाणे इम एयारूवं अभिमाहं अभिगिन्हिस्सामि-कम्पति मे जावजीवाए छ, छटे णे अणिक्खित्तेणं दिसाचकवालेणं तपोकम्मेणे उड़बाहातो पगिझिय २ मुराभिमुहस्स आतावणभूमीए आतावेमाणस्स विहरत्तए त्ति कटु एवं संपेहेइ २ कल्लं जाव जलते सुबहुं लोह जाव दिसापोक्खियतावसत्ताए पवइए २ वि य णं समाणे इमं एयारूवं अभिम्गहं जाव अभिगिन्हित्ता पढमं छटुक्खमणं उवसंजिता ण विहरति । तते ण सोमिले माहणे रिसी पढमछटुक्खमणपारणंसि आयावणभूमीए पच्चोरुहति २ वागलवत्यनियत्थे. जेणेव सए. उडए तेणेव उवा० २ किंढिणसंकाइयं गेहति २ पुरच्छिमं दिसिं पुक्खेति, पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सोमिलमाहणरिसिं अभि०२ जाणि य तत्य कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुष्पाणि य. 'इंगालसोल्लिय' ति अङ्गारैरिव पक्वम्, 'कंदुसोल्लिय' ति कन्दुपक्वमिवेति । 'दिसाचक्कवालएणं तवोकम्मेण ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिक्चक्रवालमुच्यतेतेन तपःकर्मणेति । 'वागलवत्थनियत्थे' त्ति वल्कलं-वल्कः तस्येदं वाल्कलं तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः। 'उडए' त्ति उटजः-तापसाश्रमगृहम् ।' किढिण' त्ति वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिक-भारोद्वहनयन्त्रं किढिणसांकायिकम् । 'महाराय' त्ति लोकपालः । 'पत्थाणे पत्थियं' ति प्रस्थाने परलोकसाधनमार्गे प्रस्थित-प्रवृत्तं फलाद्याहरणार्थ, गमने वा प्रवृत्तम् । सोमिलविजऋषिम् । कडिण प्र.
For Personal & Private Use Only
Jain Educati
o nal
nelibrary.org
Page #54
--------------------------------------------------------------------------
________________
निरया॥२६॥
फलाणि य बीयाणि य हरियाणि ताणि अणुजाणउ त्ति कह पुरच्छिमं दिसं पसरति २ जाणि य तत्थ कंदाणि य जाव हरियाणि य ताई गेहति किढिणसंकाइयं भरेति २ दब्भे य कुसे य पत्तामोडं च समिहा कट्ठाणि य गेण्हति २ जेणेव सए उडए तेणेव उवा० २ किढिणसंकाइयगं ठवेति २ वेदि वड्रेति २ उवलेवणसंमज्जणं करेति २ दब्भकलसहत्थगते जेणेव गंगा महानदी तेणेव उवा० २ गंगं महानदी ओगाहति २ जलमजणं करेति २ जलकिडं करेति २ जलाभिसेयं करेति २ आयंते चोक्खे परमसुइभूए देवपिउकयकज्जे दम्भकलसहत्थगते गंगातो महानदीओ पच्चुत्तरति जेणेव सते उडए तेणेव उवा०२ दन्भे य कुसे य वालुयाए य वेदिं रएति २ सरयं करेति २ अरणिं करेति २ सरएणं अरणिं महेति २ अग्गि पाडेति २ अग्गि संधुक्केति २ समिहा कहाणि पक्खिवति २ अग्गि उज्जालेति २“अग्गिस्स दाहिणे पासे सत्तंगाई समादहे।" दभे य' त्ति समूलान् 'कुसे य' दर्भानेव निर्मूलान् । 'पत्तामोडं च ' त्ति तरुशाखामोटितपत्राणि । 'समिहाउ' त्ति, समिधः काष्ठिकाः,वेई बड़ेर'त्ति वेदिकां देवार्चनस्थानं वर्धनी-बहुकारिका तां प्रयुक्त इति वर्धयति-प्रमार्जयतीत्यर्थः । 'उवलेवणसंमजणं तु (ति) जलेन संमार्जनं वा शोधनम् । 'दब्भकलसहत्थगए'त्ति दर्भाश्च कलशकश्च हस्ते गता यस्य स तथा, 'दब्भकलसा हत्थगए' त्ति क्वचित्पाठः तत्र दर्भेण सहगतो यः कलशकः स हस्तगतो यस्य स तथा । 'जलमजणं' ति जलेन बहिःशुद्धिमात्रम् । 'जलकीडं' ति देहशुद्धावपि जलेनाभिरतिम् । 'जलाभिसेय' ति जलक्षालनम् । 'आयते' ति जलस्पर्शात् 'चोक्खे' ति अशुचिद्रव्यापगमात् किमुक्तं भवति ? 'परमसुइभए 'त्ति। देवपिउकयकज्जे ' ति देवानां पितृणां च कृतं कार्य जलाञ्जलिदानं येन स तथा । 'सरपणं अरणिं महेई' त्ति शरकेण-निर्मन्थकाष्ठेन अरणि-निर्मन्थनीयकाष्ठं मध्नाति-घर्षयति । अगिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथाशब्दवर्ज, तत्र च 'सत्तंगाई समादहे' ति सप्ताङ्गानि समादधाति-सन्निधापयति
1 देवयपियकज्जे त्ति प्र..
Ire
Jain Educa
For Personal & Private Use Only
Findainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
तं जहा-"सकथं वकलं ठाणं सिझं भंडं कमंडलं । दंडदारुं तहप्पाणं अह ताइं समादहे ॥" मधुणाय घएण य तंदुलेहि य अग्गि हुणइ, चरुं साधेति २ बलि वइस्सदेवं करेति २ अतिहिपूयं करेति २ तओ पच्छा अप्पणा आहारं आहारेति । तते णं सोमिले माहणरिसी दोच्च छटुक्खमणपारणगंसितं चेव सवं भाणियई जाव आहारं आहारेति, नवरं इमं नाणत्त-दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं अभिरवखउ सोमिलं माहणरिसिं जाणि य तत्थ कंदाणि य जाव अणुजाणउ त्ति कह दाहिणं दिसि पसरति । एवं पञ्चत्यिमे णं वरुणे महाराया जाव पचत्थिमं दिसिं पसरति । उत्तरे णं वेसमणे महाराया जाव उत्तरं दिसिं पसरति । पुबदिसागमेणं चत्तारि वि दिसाओ भाणियवाओ जाव आहारं आहारेति । तते णं तस्स सोमिलमाहणरिसिस्स अण्णया कयायि पुत्वरत्तावरत्तकालसमयंसि अणिच जागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था-एवं खलु अहं वाणारसीए नगरीए सोमिले नामं माहणरिसी अच्चंतमाहणकुलप्पमूए, तते णं मए वयाई चिण्णाई जाव जूवा निक्खित्ता । तते णं मम वाणारसीए जाव पुप्फारामा य जाव रोविता । तते णं मए सुबहुलोह जाव घडावित्ता जाव जेटपुत्तं ठाविता जाव जेट्टपुत्तं आपुच्छित्ता सुबहुलोह जाव गहाय मुंडे जाव पडइए वि य णं समाणे छटुंछट्टेणं सकथं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दण्डदारं ६ तथात्मानमिति ७ । तत्र सकथं-तत्समयप्रसिद्ध उपकरणविशेषः, स्थानं-ज्योतिःस्थानम् पात्रस्थानं वा, शय्याभाण्डं-शय्योपकरणं, कमण्डलुः-कुण्डिका, दण्डदारु-दण्डकः, आत्मा प्रतीतः । 'चरं साहेति'त्ति चरुः-भाजनविशेषः तत्र पच्यमानं द्रव्यमपि चरुरेव तं चरुं बलिमित्यर्थः साधयतिरन्धयति । 'बलिं वइस्सदेवं करेइ'त्ति बलिना वैश्वानरं पूजयतीत्यर्थः। 'अतिहिपूर्य करेइत्तिअतिथेः-आगन्तुकस्य पूजांकरोतीति 'जाव गहा' कडुच्छुयतंबियभायणं गहाय दिसापोक्खियतावसत्तए पव्वइए प्रबजितेऽपि षष्ठादितपःकरणेन दिशः प्रे
१ वेयं प्र० १ प्रबजितत्वेऽपि प्र.
Jain Educat
! conal
For Personal & Private Use Only
Hainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
निरया -
॥२७॥
Jain Educat
जाव विहरति । तं सेयं खलु ममं इयाणि कल्लं पादु· जाव जलते बहवे तावसे दिट्ठा भट्टे य पुवसंगतिए य परियायसंगतिए अ आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाईं अणुमाणइत्ता वागलवत्थनियत्थस्स कठिणसंकाइयग हितसभंडोवकरणस्स कट्टमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेइत्तर एवं संपेहेति २ कल्लं जाव जलते बहवे तावसे य दिट्ठा भट्टे य पुवसंगतिते यतं चैव जाव कट्टमुद्दाए मुहं बंधति, बंघित्ता अयमेतारूवं अभिग्ग अभिगिन्हति जत्थेव णं अम्हं जलंसि वा एवं थलँसि वा दुग्गंसि वा निन्नंसि वा पद्यतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज वा पव डिज्ज वा नो खलु मे कष्पति
चुट्ठित्त तिकट्टु अयमेयारूवं अभिग्गहं अभिगिहति, उत्तराए दिसाए उत्तराभिमुह पत्थाणं (महपत्थाणं) पत्थर से सोमिले माहणरिसी पुवावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागते, असोगवरपायवरस अहे कढिणसंकाइयं वेति २ वेदिं बड़ेइ २ उवलेवणसंमज्जणं करेति २ दव्भकलसहत्थगते जेणेव गंगा महानई जहा सिवो जाव गंगातो महानईओ पच्चुत्तर, जेणेव असो गवरपायवे तेणेव उवा० २ दब्भेहि य कुसेहि य वालुयाए वेदि रतेति, रवित्ता सरगं करेति २ क्षितत्वादिविधिं च कृत्वा पारणादिकमाचरितवान् । इदानीं च इदं मम श्रेयः कर्तुं तदेवाह 'जाव जलते ' सूरिए दृष्टान् आभाषितान् आपृच्छय, बहूनि सत्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम युज्यते इति संप्रेक्ष्यते चेतसि । 'कट्ठमुद्दाए मुहं बंधत्ता' यथा का काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनावलम्बी जातः या मुखाच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । जलस्थलादोनि सुगमानि, एतेषु स्थानेषु स्खलितस्य प्रतिपतितस्य वा न तत उत्थातुं मम कल्पते । महाप्रस्थानं पदं ति मरणकालभावि कर्तुं ततः प्रस्थितः कर्त्तुमारब्धः । ' पुव्वावरण्ह कालसमयंसि ' त्ति पाश्चात्यापराण्हकालसमय:- दिनस्य चतुर्थप्रहरलक्षणः ।
ational
For Personal & Private Use Only
बलिका.
॥२७॥
inelibrary.org
Page #57
--------------------------------------------------------------------------
________________
जाव बलिं वइस्सदेवं करेति २ कट्टमुद्दाए मुहं बंधति तुसिणीए संचिट्ठति । तते णं तस्स सोमिलमाहणरिसिस्स पुत्वरत्तावरत्तकालसमयंसि एगे देवे अंतिय पाउन्भूते । तते ण से देवे सोमिलं माहणं एवं क्यासि-हं भो सोमिलमाहणा ! पवइया दुपवइतं ते । तते णं से सोमिले तस्स देवस्स दोच्चं पि तच्चं पि एयमह नो आढाति नो परिजाणइ जाव तुसिणीए संचिट्ठति । तते णं से देवे सोमिलेणं माहणरिसिणा अणाढाइज्जमाणे जामेव दिसिं पाउभूते तामेव जाव पडिगते । तते ण से सोमिले कलं जाव जलंते वागलवत्थनियत्थे कढिणसंकाइयं गहियग्निहोत्तभंडोवकरणे कद्दमुद्दाए मुहं बंधति र उत्तराभिमुहे संपत्थिते । तते णं से सोमिले बितियदिवसम्मि पुत्वावरण्हकालसमयंसि जेणेव सत्तिवन्ने अहे कढिणसंकाइयं ठवेति २ वेति वड़ेति २ जहा असोगवरपायवे जाव अग्गि हुणति, कट्टमुद्दाए मुहं बंधति, तुसिणीए संचिट्ठति । तते णं तस्स सोमिलस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउब्भूए । तते णं से देवे अंतलिक्खपडिवन्ने जहा असोगवरपायवे जाव पडिगते । तते णं से सोमिले कलं जाव जलते वागलवत्यनियत्थे कढिणसंकाइयं गेहति २ कट्ठमुद्दाए मुहं बंधति २ उत्तरदिसाए उत्तराभिमुहे संपत्थिते । तते णं से सोमिले ततियदिवसम्मि पुवावरण्हकालसमयसि जेणेव असोगवरपायवे तेगेव उवा २ असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति, वेति वड़ेति जाव गंगं महानइं पच्चुत्तरति २ जेणेव असोगवरपायवे तेणेव उवा०२ वेति रएति २ कट्टमुद्दाए मुहं बंधति २ तुसिणीए संचिति । तते णं तरस सोमिलस्स पुत्वरत्तावरत्तकाले एगे देवे अंतियं पाउ० तं चैव भणति जाव पडिगते । तते णं से सोमिले जाव जलते वागलवत्यनियत्थे 'पुव्वरत्तावरत्तकालसमयंसि 'त्ति पूर्वरात्रो-रात्रेः पूर्वभागः, अपररात्रो-रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमयः-कालरूपसमयः स तथा तत्र रात्रिमध्यान्हे (मध्यरात्रे) इत्यर्थः । अन्तिक-समीपं, प्रादुर्भूतः । इत ऊर्ध्वं सर्व निगदसिद्धं जाव
Jain Educat
onal
For Personal & Private Use Only
Delinelibrary.org
Page #58
--------------------------------------------------------------------------
________________
निरया - कठिणसंकायं जात्र कट्टमुद्दाए मुहं बंघति २ उत्तरार दिसाए उत्तराए संपत्थिए । तते णं से सोमिले चउत्थदिवसपुहाव॥२८॥ रण्हकालसमयंसि जेणेव वडपायवे तेणेव उवागते वडपायवरस अहे किढिणं संठवेति २ वेई वट्टेति उवलेवणसंमज्जणं करेति जा मुद्दा मुहं बंधत, तुसिणीए संचिट्ठति । तते णं तरस सोमिलस्स पुद्दरत्तावरत्तकाले एगे देवे अंतियं पाउ० तं चैव भणति जाव पडिगते । तते णं से सोमिले जाव जलते वागलवत्थनियत्थे किठिणसंकायियं जाव कट्टमुद्दाए मुहं बंधति, उत्तरा उत्तराभिमुहे संपत्थिते । तते णं से सोमिले पंचमदिवसग्मि पुद्दावर हकालसमयंसि जेणेव उंबरपायवे उंबरपायस्स अहे किढिणसंकाइयं वेति, वेई बढेति जाव कडमुद्दाए मुहं बंधति जाव तुसिणीए संचिइति । तते र्णं तस्स सोमिलमाहणस्स पुवरत्तावरत्तकाले एगे देवे जाव एवं व्यासि-हं भो सोमिला ! पछइया दुप्पइयं ते पढमं भणति तहेव सिणीए संचिति, देवो दोचं पि तच्चं पि वदति सोमिला ! पछइया दुप्पद्दइयं ते । तए णं से सोमिले तेण देवेणं दोन्चं पि तच्चं पि एवं वृत्ते समाणे तं देवं एवं वयासि कहणं देवाणुप्पिया ! मम दुप्पचइतं ? । तते णं से देवे सोमिलं माहणं एवं वयासि - एवं खलु देवाणुपिया ! तुमं पासस्स अरहओ पुरिसादाणियस्स अंतियं पंचाणुहाए सत्त सिक्खावए दुवालसविहे सावध पविन्ने, तर णं तव अण्णंदा कदाइ पुद्दरत्त० कुटुंब० जाव पुवचिंतितं देवो उच्चारेति जाव जेगेव असोगवरपायवे तेगेव उवा० २ कढिणसँकाइयं जाव तुसिणीए संचिठसि । तते णं पुरत्तावरत्तकाले तब अंतियं पाउन्भवामि हं भो सोमिला ! पञ्चइया दुष्पवतियं ते तह चैव देवो नियवयणं भणति जाव पंचमदिवसम्मि पुवावर कालसमयंसि जेणेव उंबरवरपायवे तेगेव उवागते किढिणसंकाइयं ठवेहि वेदि वडृति उवलेवणं संमज्जणं करेति २ कडमुद्दाए मुहं बंधति, बंधिता
Jain Educatinational
For Personal & Private Use Only
*46) *** (69) *** 169) *0*46031
॥२८॥
ainetibrary.org
Page #59
--------------------------------------------------------------------------
________________
तुसगीए संचिहसि, तं एवं खलु देवाणुप्पिया ! तव दुप्पवयितं । तते णं से सोमिले तं देवं वयासि-(कहण्णं देवाणुप्पिया! | मम सुप्पवइतं ? तते णं से देवे सोमिलं एवं वयासि)-जइ णं तुमं देवाणु प्पिया ! इयाणि पुवपडिवण्णाई पंच अणुव्वयाई सयमेव उवसंपज्जित्ता णं विहरसि, तो णं तुज्झ इदाणिं सुपचइयं भविजा। तते णं से देवे सोमिलं वंदति नमंसति २ जामेव दिसि पाउन्भूते जाव पडिगते । तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुवपडिवन्नाई पंच अणुबयाई सयमेव | उवसंपज्जित्ता णं विहरति । तते णं से सोमिले बहूहि चउत्थछट्टमजावमासद्धमासखमणेहि विचित्तेहिं तवोवहाणेहि अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउणति २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति २ तीसं भत्ताई अणसणाए छेदेति २ त्ता तस्स ठाणस्स अणालोइयपडिकंते विराहियसम्मत्ते कालमासे कालं किच्चा मुक्कवडिसए विमाणे उववातसभाए देवसयणिज्जसि जाव तोगाहणाए मुकमहग्गहत्ताए उववन्ने । तते णं से मुक्के महग्गहे अहणोववन्ने समाणे जाव भासामणपज्जत्तीए । एवं खलु गोयमा ! सुक्केणं महग्गहेणं सा दिवा जाव अभिसमन्नागए एगं पलिऔवमठिती । सुक्के णं भंते महग्गहे ततो देवलोगाओ आउक्खए कहिं ग०१ गोयमा ! महाविदेहे वासे सिज्झिहिति । एवं खलु जंब ! समगेणं. निक्खेवओ॥३॥
बहुपुत्तिकाज्झयणं ४-जइ ण भंते उक्खेवओएवं खलु जंबू! तेणं कालेणं २ रायगिहे नाम नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसहे, परिसा निग्गया। तेणं कालेणं २ बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए निक्वेवओ त्ति । नवरं विराधितसम्यक्त्वः । अनालोचिताप्रतिक्रान्तः । शुक्रग्रहदेवतया उत्पन्नः ॥
बहुपुत्तियाध्ययने 'उक्खेवओ' ति उत्क्षेपः-प्रारम्भवाक्यं, यथा-जइ णं भंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुफियाणं तइयज्झयणस्स अयमढे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुफियाणं के अढे पण्णते ?
Jain Educat
i
onal
For Personal & Private Use Only
ALNainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
निरया-AN ॥२९॥
वलिका.
बहपुत्तियंसि सीहासणंसि चरहिं सामाणियसाहस्सीहिं चरहिं महत्तरियाहिं जहा सूरियाभेजाव भुजमाणी विहरइ, इमंचणं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी२ पासति २ समणं भगवं महावीरं जहा सूरियाभो जाव णमंसित्ता सीहासणवरंसि पुरच्छाभिमुहा सन्निसन्ना। आभियोगा जहा मूरियाभस्स, मूसरा घंटा, आलिओगियं देवं सद्दावेइ, जाणविमाण जोयणसहस्सविच्छिण्ण, जाणविमाणवण्णओ, जाव उत्तरिल्लेणं निजाणमग्गेणं जोयणसाहस्सिएहि विग्गहेहिं आगता जहा सरियाभे, धम्मकहा सम्मत्ता । ततेणं सा बहुपुत्तिया देवीदाहिणं भुयं पसारेइ देवकुमाराणं अट्ठसय, देवकूमारियाण य वामाओ भयाओ१०८, तयाणंतरचणं बहवे दारगा य दारियाओ य डिभए य डिभियाओ य विउद्दइ, नट्टविहिं जहा मुरियाभो उवदंसित्ता पडिगते । भंते ति भयवं गोयमे समणं भगवं महावीरं वंदइ नमसति कूडागारसाला बहुपुत्तियाएणंभंते देवीए सा दिवा देविडी पुच्छा जाव अभिसमण्णागता । एवं खलु गोयमा ! तेणं कालेणं २ वाणारसी नामं नगरी, अंबसालवणे चेइए । तत्थ णं वाणारसीए नगरीए भद्दे नामं सत्थवाहे होत्था, अड्डे अपरिभृते । तस्स णं भद्दस्स य सुभद्दा नाम भारिया सकुमाला वंझा एतस्स दिव्वा देविड़ी पुच्छ' त्ति, किण्हं लद्धा-केन हेतुनोपार्जिता ? किण्णा पत्ता-केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता? किण्णा भिसमण्णागय' त्ति प्राप्ताऽपि सती केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्चाभोग्यतामुपगतेति ? एवं पृष्टे सत्याह-एवं खलु' इत्यादि । वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड़े' इत्यादि अडे वित्त वित्त विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणजाइआययणआओगपओगसंपउत्ते विच्छडियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलकप्पभूए बहुजणस्स अपरिमूए, सुगमान्येतानि, नवरं आढ्यः-ऋद्धया परिपूर्णः, हप्तः-दर्पवान्, वित्तो-विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला । 'वंझ' त्ति अपत्यफलापेक्षया निष्फला,
| ॥२९॥
dain Educati
onal
For Personal & Private Use Only
Mainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
अवियाउरी जाणुकोप्परमाता याविहोत्या । तते णं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाइ पुवरत्तावरत्तकाले कुटुंबजागरियं इमेयारूवे जाव संकप्पे समुप्पज्जित्था-एवं खलु अहं भद्देणं सत्यवाहेणं सद्धि विउलाई भोगभोगाई झुंजमाणी विहरामि, नोचेवणं
औदार वादारियं वा पयामि,तं धन्नाओणं ताओ अग्मगाओजाव मुलद्धेणंतासि अम्मगाणंमणुयजम्मजीवितफले.जासिं मन्ने नियकुच्छिसंभूयगाई थणदुद्धलुद्धगाई महुरसमुल्लावगाणि मंजुल(मम्मण)प्पजपिताणि थणमूलकक्खदेसभागं अभिसरमाणगाणि पण्डयंति.पुणो य कोमलकम लोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंगनिवेसियाणिदेंति, समुल्लावए सुमुहुरे पुणोपुणो मम्मण (मंजुल)
अखियाउरित्ति प्रसवानन्तरमपत्यमरणेनापि फलतो बन्ध्या भवति अत उच्यते-अवियाउरि त्ति अविजननशीलाऽपत्यानाम् , अत एवाह-जानु कूपेराणामेव माता-जननी जानुकूर्परमाता, पतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशान्ति नापत्यमित्यर्थः, अथवा जानु कूर्पराण्येव मात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरी यस्याः न पुत्रलक्षण: स जानकर्परमात्रः। 'इमे यारूवे 'त्ति इहवं दृश्य-" अयमेयारूवे अज्झथिए चिंतए पत्थिए मणीगए संकप्पे समुप्पज्जित्था" तचायम एतद्रपः आध्यात्मिकः-आत्माश्रितः चिन्तितः-स्मरणरूपः मनोगतो-मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः । 'धन्नाओणं ताओ' इत्यादि धन्या-धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपेक्षया, अम्बा:-स्त्रियः पुण्या:-पवित्राः कृतपुण्या:-कृतसुकृताः कृतार्था:-कृतप्रयोजनाः कृतलक्षणा:-सफलीकृतलक्षणाः। 'सुलझे तासि अम्मगाणं मणुयजम्मजीवियफले' सुलब्धं च तासां मनुजजन्म जीवितफलं च । 'जासि' ति यासां मन्ये इति वितर्कार्थो निपातः। निजकुक्षिसंभतानि डिम्भरूपाणीत्यर्थः । स्तनदुग्धे लुब्धादि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनम्-अव्यक्तमीपाललितं प्रजल्पितं येषां तानि तथा । स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानि-अव्यक्तविज्ञानानि भवन्ति। पण्हयंति-तुग्धं पिबन्ति । पनरपि कोमलकमलोपमाम्यां हस्ताभ्यां गृहीत्वा उत्सने निवेशितानि सन्ति । ददति समुल्लापकान्, पुनः पुनः मञ्जुल
For Personal & Private Use Only
Jain Educat
onal
hinetbrary.org
Page #62
--------------------------------------------------------------------------
________________
बलिर
निरया- पणिए अब
प्पभणिए अहं णं अधण्णा अपुण्णा अकयपुण्णा एत्तो एगमविन पत्ताओहय० जाव झियाइ। तेणं कालेणं २ मवतातोण अज्जातो ॥३०॥
इरियासमितातो भासा समितातोएसणासमितातोआयाणभंडमत्तनिक्खेवणासमितातोउच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणासमियांतो मणगुत्तीओ वयगुत्तीओ कायगुत्तीओ गुत्तिदियाओ गुत्तबंभयारिणीओ बहुस्सुयाआ बहुपरियारातो पुवाणुपुत्विं चरमाणीओ गामाणुगाम दूइज्जमाणीओ जेणेव वाणारसी नगरी तेणेव उवागयाता, उवागच्छित्ता अहापडिस्वं उग्गहं २ संजमेणं तवसा विहरति । ततेणंतासि मुव्वयाण अजाणं एगे संचाडए वाणारसोनगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिह अणुपविह।तते णं सुभद्दा सस्थवाहीतातो अजातो एजमाणीओ पासति २ हट्ट० खिप्पामेव आसणाओ अब्भुढेति २ सत्तटुपयाई अणुगच्छइ २ बंदइ नमसइ, वंदित्ता नमसित्ता विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता एवं वयासि-एवं खलु अहं अज्जाओ! भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, प्रभणितान मजुलं-मधुरं प्रभणितं-भणतिर्येषु ते तथा तान् , इह सुमधुरानित्यभिधाय यन्मज़ुलप्रभणितानित्युक्तं तत्पुनरुकमपि न दुष्टं संभ्रमभणितत्वादस्येति । 'एत्तो' त्ति विभक्तिपरिणामादेषाम्-उक्तविशेषणवतां डिम्भानां मध्यादेकतरमपिअन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतदृष्टिका करतलपर्यस्तितमुखी ध्यायति । अथानन्तरं यत्संपन्नं तदाह-'तेणं कालेण'मित्यादि । गृहेषु समुदान-भिक्षाटनं गृहसमुदानं भैक्ष, तन्निमित्तमटनम् । साध्वीसंघाटको भद्रसार्थवाहगृहमनुप्रविष्टः । तद्भार्या चेतसि चिन्तितवती (एवं वयासि) यथा-विपुलान-समृद्धवान् भोगान् भोगभोगान्-अतिशयवतः शब्दादीन् उपभुञ्जाना विहरामि-तिष्ठामि
.१ बहुपरियातो प्र.
॥३०॥
Jain Educational
For Personal & Private Use Only
M
ainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
Jain Educ
***469)
नो चैव र्णं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जावू एतो एगमवि न पत्ता, तं तुन्मे अज्जाओ ! बहुणायात बहुपढियात बहूणि गामागरनगर जाब सण्णिवेसाई आहिँडह, बहूण राईसरतलवर जाव सत्यवाप्पभितीणं गिहाई अणुपविसह, अस्थि से केति कर्हि चि विज्जापओए वा मंतप्पओए वा वमणं वा विरेयणं वा बस्थिकम्मं वा ओसहे वा भेसज्जे वा उवलद्धे अहं दार वा दारियं वा पयाएजा ? तते णं ताओ अज्जाओ सुभद्दं सत्यवाहिं एवं वयासी - अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओइरियासमियाओ जाव गुत्तबंभचारीओ, नो खलु कप्पति अम्हं एयमहं कण्णेहिं विणिसामित्तए, किमंग पुण उद्दित्तिए वा समायरितए वा अम्हे णं देवाणुप्पिए! णवरं तवं विचित्तं केवलिपण्णत्तं धम्मं परिकहेमो । तते णं सुभद्दा सत्यवाही तासि अज्जाणं अंतिए धम्मं सोचा निसम्म हट्टतुट्ठा तातो अज्जातो तिखुत्तो वंदति नम॑सति एवं वदासी - सद्दहामिणं अजाओ! निरथं पावयणं पंत्तियामि रोमि णं अज्जाओ निग्गंधीओ ! एवमेयं तहमेयं अवितहमेयं जाव सावगधम्मं पडिवज्जए । केवलं तथापि डिम्भादिकं न प्रजन्ये न जनितवती अहं, केवलं ता पव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा 'हवति ' ( St वर्ते ) । तदत्रायें यूयं किमपि जानीध्वे न वेति ? यद्विषये परिज्ञानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुमाह । केवलिंप्रज्ञसधर्मश्च - “ जीवदय सञ्चवयणं, परधणपरिवज्जणं सुसीलं च । खंती पंचिदियनिग्गहो य धम्मस्स मूलाई ॥ १ ॥” इत्यादिकः । ' एवमेवं ' ति एवमेतदिति साध्वीवचने प्रत्या (त्यया) विष्करणम् । एतदेव स्फुटयति-' तहमेयं भंते!' तथैवैतथथा भगवत्यः प्रतिपादयन्ति यदेतचयं वदथ तथैवैतत् । ' अवितहमेयं ' ति सत्यमेतदित्यर्थः । ' असंदिखमेयं ति संदेहवजितमेतत् । एतान्येकार्थान्यत्यादरप्रदर्शनायोक्तानि सत्योऽयमर्थे यचूयं वदय इत्युक्त्वा वदन्ते वाग्भिः स्तौति, नमस्यति कायेन प्रणमति, वंदिता नमसित्ता सावगधम्मं पडिवार देवगुरुधर्मप्रतिपत्तिं कुरुते ।
१ वाग्भिश प्र० । २ नमस्वति च प्र० । ३ प्रणमति च प्र० ।
mational
For Personal & Private Use Only
**-149) *000-169) 100041-46-9) -40040-14.9) 10
Page #64
--------------------------------------------------------------------------
________________
निरया - ॥३१॥
Jain Educatio
अहासुहं देवा ! मा पडिबंधं । तते णं सा सुभद्दा सत्य० तासिं अज्जाणं अंतिए जाव पडिवज्जति २ तातो अज्जातो वंदइ नमसइ पडिविसज्जति । तते णं सुभद्दा सत्य० समणोवासिया जाया जाव विहरति । तते णं तीसे सुभद्दाए समणोवासियाए अण्णा कदायि पुवरत्त० कुटुंब० अयमेया० जाव समुप्पज्जित्था - एवं खलु अहं [सु] भद्देणं सत्थ० विजलाई भोगभोगाईं जाव विहरामि, नो चेवणं अहं दारगं वा २, तं सेयं खलु ममं कल्लं पा० जाव जलते भद्दस्स आपुच्छित्ता सुबयाणं अज्जाणं अंतिए अज्जा भवित्ता अगाराओ जाव पवइत्तए, एवं संपेहेति २ त्ता कल्ले जेणेव भद्दे सत्यवाहे तेणेव उवागते, करतल० एवं वयासीएवं खलु अहं देवाप्पिया ! तुब्भेहिं सद्धिं बहूई वासाई विउलाई भोग जाव विहरामि, नो चेव णं दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया ! तुम्मेहिं अणुष्णाया समाणी सुखयाणं अज्जाणं जाव पवइत्तए । तते णं से भद्दे सत्थवाहे सुभ सत्य एवं वदासी - मा णं तुमं देवाणुपिया ! इदाणि मुंडा जाव पवयाहि, भुंजाहि ताव देवाणुप्पिए ! मए सर्द्धि
लाई भोगभोगाईं, ततो पच्छा भुत्तभोई सुबयाणं अज्जाणं जाव पञ्चयाहि । तते णं सुभद्दा सत्य० भद्दस्स एयमहं नो आढाति नो परिजाणति दुच्चं पि तच्चं पि भद्दा सत्थ० एवं वदासी- इच्छामि णं देवाणुप्पिया ! तुम्मेहिं अब्भणुण्णाया समाणी जापत । तते से भद्दे स० जाहे नो संचाएति बहूहिं आघवणाहि य एवं पन्नवणाहि य सण्णवणा० त्रिष्णवणाहि य
यथासुखं देवानुप्रिये ! अत्रार्थे मा प्रतिबन्धं प्रतिघातरूपं प्रमादं मा कृथाः । ' आघवणाहि य ' त्ति आख्यापनाभिश्च सामान्यतः प्रतिपादनैः । ' पण्णवणाहि य' त्ति प्रज्ञापनाभिश्च विशेषतः कथनैः । ' सण्णवणाहिय' त्ति संज्ञापनाभिश्चसंबोधनाभिः । ' विन्नवणाहि यत्ति विज्ञापनाभिश्च - विज्ञप्तिकाभिः सप्रणयप्रार्थनैः । चकाराः समुच्चयार्थाः ।
For Personal & Private Use Only
वळिका.
| ॥३१॥
inelibrary.org
Page #65
--------------------------------------------------------------------------
________________
आघवित्तए वा जाव विण्णवित्तए वा ताहे अकामते चेव सुभद्दाए निक्खमणं अणुमण्णित्था। तते णं से भद्दे स० विउलं असणं ४ उवक्खडावेति. मित्तनाति० ततो पच्छा भोयणवेलाए जाव मित्तनाति० सकारेति सम्माणेति, सुभई सत्थ० ण्हायं जाव पायच्छित्तं सबालंकारविभूसियं पुरिससहरसवाहिणि सीयं दुरुहेति । ततो सा सुभद्दा सत्थ० मित्तनाइ जाव संबंधिसंपरिबुडा सबिडीए जाव रवेणं वाणारसीनगरोए मज्झं मझेणं जेणेव सुब्बयाणं अजाणं उवस्सए तेणेव उवा० २ पुरिससहस्सवाहिणि सीयं ठवेति, सुभई साथवाहिं सीयातो पच्चोरुहेति । तते थे भद्दे सत्यवाहे सुभई सत्यवाहिं पुरतो काउं जेणेव सुव्वया अजा तेणेव उवा २ सुवयाओ अज्जाओ वंदति नमंसति २ एवं वदासीएवं खलु देवाणुप्पिया सुभद्दा सत्यवाही ममं भारिया इट्ठा कता जाव मा णं वातिता पित्तिया सिभिया सन्निवातिया विविहा रोयातका फुसंतु, एस णं देवाणुपिया! संसारभउबिग्गा भीया जम्मणमरणाणं, देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाति, तं एयं अहं देवाणुप्पियाणं सीसिगिभिक्ख दलयामि, पडिच्छंतु ण देवाणुप्पिया ! सीसिणीभिक्खं । अहासुहं देवाणुपिया ! मा पडिबंध । तते ण सा सुभद्दा स० सुत्वयाहिं अजाहिं एवं वुत्ता समाणी हट्ठा २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव सुव्वयातो अजाओ तेणेव उवा २ सुव्वयाओ 'आघवित्तए ' ति आख्यातुं वा प्रज्ञापयितुं वा संज्ञापयितुं वा विज्ञापयितुं वा न शक्नोतीति प्रक्रमः सुभद्रां भार्या व्रतग्रहणानिषेधयितुं 'ताहे' इति तदा 'अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्क्रमण-व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान् ) इति । किंबहुना ? मुंडा भवित्ता अगाराओ अणगारियं पव्वइति । इत उर्व सुगमम् ।
For Personal & Private Use Only
H
ainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
निरया
॥३२॥
अजाओ तिक्खुत्तो आयाहिणपयाहिणेणं बंदइ नमसइ २ एवं वदासी-आलित्ते णं भंते । जहा देवाणंदा तहा पचइता जाव अज्जा जाया जाव गुत्तबंभयारिणी । तते णं सा सुभद्दा अन्जा अन्नदा कदायि बहुजणस्स चेडरूवे संमुच्छित्ता जाव अज्झोववण्णा अब्भंगणं च उव्वट्टणं च फासुयपाणं च अलत्तगं च कंकणाणि य अंजणं च वण्णगं च चुण्णगं च खेल्लगाणि य खज्जल्लगाणि य खीरं च पुष्पाणि य गवेसति, गवेसित्ता बहुजणस्स दारए का दारिया वा २ कुमारे य कुमारियाते य २ डिभए य डिभियाओ य अप्पेगतियाओ अब्भंगेति, अप्पेगइयाओ उन्वटेति, एवं अप्पे० फायपाणएणं ण्हावेति, अप्पे० पाए रयति, अप्पे० उढे रयति, अप्पे० अच्छीणि अंजेति, अप्पे० उमुए करेति, अप्पे० तिलए करेति, अप्पे० दिगिंदलए करेति अप्पे० पंतियाओ करेति अप्पे० छिज्जाई करेति अप्पेगइया वन्नएणं समालभइ अप्पे० चुन्नएणं समालभइ अप्पे० | खेल्लणगाई दलयति अप्पे० खज्जुल्लगाई दलयति अप्पे० खीरभोयणं झुंजावेति अप्पे० पुप्फाई ओमुयइ अप्पे० पादेसु ठवेति अप्पे० जंघासु करेइ एवं ऊरूसु उच्छंगे कडीए पिढे उरसि खंधे सीसे अ करतलपुडेणं गहाय हलउलेमाणी २ आगयमाणी २ परिहायमाणी २ पुत्तपिवासं च धृयपिवासं च नत्तुयपिवासं च नत्तिपिवासं च पचणुब्भवमाणी विहरति । तते णं तातो सुवयातो अज्जाओ सुभदं अज्ज एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंधीओ इरियासमियातो जाव गुत्तबंभचा रिणीओनो खलु अम्हं कप्पति जातककम्म करित्तए, तुमचणं देवाणु० बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववण्णा अभंगणे जाव नत्तिपिवासं वा पचणुभवमाणी विहरसि, तं गं तुमं देवाणुप्पिया एयस्स ठाणस्स आलोएहि जाव पच्छित्तं पडिबज्जाहि । तते णं सा सुभद्दा अज्जा सुब्बयाणं अज्जाणं एयमद्वं नो आढाति नो परिजाणति, अणाढायमाणी अपरि
॥३२॥
. JainEducal
For Personal & Private Use Only
E
linelibrary.org
Page #67
--------------------------------------------------------------------------
________________
जाणमाणी विहरति । तते णं तातो समणीओ निग्गंधीओ सुभई अज हीलेंति निंदति खिसंति गरहंति अभिक्खणं २ एयमढे निवारेति । तते ण तीसे सुभद्दाए अज्जाए समणीहिं निग्गंथी हिं हीलिजमाणीए जाव अभिक्खणं २ एयमदं निवारिज्जमाणीए अयमेयारूवे अज्झथिए जाव समुप्पजित्था-जया णं अहं अगारवासं वसामि तया णं अहं अप्पवसा, जप्पभिई च णं अहं मुंडा भवित्ता आगाराओ अणगारिय पवइत्ता तप्पभिई च णं अहं परवसा, पुत्विं च समणीओ निगंथीओ आढेति परिजाणेति, इयाणि नो आढाइति नो परिजाणति, त सेयं खलु मे कल्लं जाव जलते सुब्बयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियक ज्वरसयं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेति २ कल्लं जाव जलते सुब्बयाणं अज्जाणं अंतियातो पडिनिक्खमेति २ पाडियकं उवस्सयं उपसंपज्जित्ता णं विहरति । तते णं सा सुभद्दा अज्जा अज्जाहिं अणोहट्टिया अणिवारिता सच्छंदमती बहुजणरस चेडरूदेसु मुच्छिता जाव अभंगणं च जाव नत्तिपिवासं च पञ्चणुब्भवमाणी विहरति । तते णं सासु ६ अज्जा पासस्था पासस्थविहारी एवं ओसप्णा० कुसीला० संसत्ता संसत्तविहारी अहाच्छंदा अहाच्छंदविहारी बहूई वासाई सामन्नपरियागं पाउणति २ अद्धमासियाए संलेहणाए अत्ताणं तोस भत्ताई २ अणसणे छेदित्तार तस्स ठाणस्स अणालोइयप्पडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिजंसि देवदूसंतरिया अंगुल स्स असंखेज्जभागमेत्ताए ओगाहणाए बहुपुत्तियदेवित्ताए उववण्णा, तेणं सा बहपुत्तिया देवी 'जाव पाडियक्कं उवस्सयं ति सुव्रतार्यिकोपाश्रयात् पृथक् विभिन्नमुपाश्रयं प्रतिपद्य विचरति-आस्ते । 'अन्जाहिं अणोह
ट्टिय'त्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिकः तदभावादनपघट्टिका, अनिवारिता-निषेधकरहि| ता, अतएव स्वच्छन्दमतिका । ज्ञानादीनां पार्श्वे तिष्ठतीति पार्श्वस्था इत्यादि सुप्रतीतम् । t ional
Jalli Educa
For Personal & Private Use Only
S
lainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
निरया
अहुणोववन्नमित्ता समाणी पंचविहाए पज्जतीए जाव भासामणपज्जत्तीए । एवं खलु गोयमा ! बहपुत्तियाए देवीए सा दिवा देखिड़ी जाव अभिसमण्णागता।से केणटेणं भंते ! एवं वुच्चइ बहुपुत्तिया देवी २? गोयमा ! बहपुत्तिया णं देवी णं जाहे जाहे सक्कस्स देविंदस्स देवरण्णो उवत्थाणियणं करेइ ताहे २ बहवे दारए य दारियाए य डिभए य डिभियातो य विउबाइ २ जेणेव सक्के देविदे देवराया तेणेव उवा० २ सक्कस्स देविंदस्स देवरण्णो दिवं देविड़ि दिवं देवज्जुई दिवं देवाणुभागं उवदंसेति, से तेणटेणं गोयमा ! एवं बुच्चति बहुपुत्तिया देवी२ । बहुपुत्तियाणं भंते ! देवीणं केवइयं कालं ठितिं पण्णत्ता ? गोयमा ! चत्तारि पलिओवमाई ठिई पण्णत्ता । बहुपुत्तिया णं भंते ! देवी तातो देवलोगाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति? गोयमा! इहेब जंबुद्दीवे दीवे भारहे वासे विज्झगिरिपायमूले विभेलसंनिवेसे माहणकुलंसि दारियत्ताए पञ्चायाहिति। ततेणं तीसे दारियाए अम्मापियरो एक्कारसमे दिवसे वितिकंते जाव बारसेहिं दिवसेहिं वितिक्कतेहि अयमेयारूवं नामधिज्ज़ करेंति-होऊणं अम्हं इमीसेदारियाए नामधिज्ज सोमा। तते णं सोमा उम्मुक्कबालभावा विण्णतपरिणयमेत्ता जोवणगमणुपत्ता स्वेण य जोवणेण य लावणेण य उक्किट्ठा उक्किट्ठसरीराजाव भविस्सति । तते णं तं सोमं दारियं अम्मापियरो उम्मुक्कबालभावं विष्णयपरिणयमित्ते जोवणगमणुप्पत्ता पडिकुविएणं मुक्केणं 'उवत्थाणियं करेह' त्तिउपस्थानं-प्रत्यासत्तिगमनं तत्र प्रेक्षणककरणाय यदाविधत्तं । 'दिव्वं देविह्नि' ति देवर्द्धि:-परिवारादिसंपत्, देवद्युतिः-शरीराभरणादीनां दीप्तियोगः, देवानुभाग:-अदभुतक्रियशरीरादिशक्तियोगः, तदेतत्सर्वं दर्शयति'विनयपरिणयमेत्त' त्ति विज्ञका परिणतमात्रोपभोगेषु अत एव यौवनोद्गममनुप्राप्ता । 'रूवेण य' त्ति रूपम्-आकृतिः यौवनं-तारुण्यं लावण्यं चेह स्पृहणीयता, चकारात् गुणग्रहः गुणाश्च मृदुत्वौदार्यादयः, पतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरीरा चापि भविष्यति । 'विनयपरिणयमित्तं पडिकुविएणं सुक्केण 'ति प्रतिकूजितं-प्रतिभाषितं IY॥३३॥
本》全本全本》全本》
Jain Educ
a
tional
For Personal & Private Use Only
anelibrary.org
Page #69
--------------------------------------------------------------------------
________________
पडिरूवएणं नियगस्स भायणिज्जस्स रट्टकूडयस्स भारियत्ताए दलयिस्सति । सा णं तस्स भारिया भविस्सति इट्ठा कता जाव भंडकरंडगसमाणा तिल्लकेला इव सुसंगोविआ चेलपेला(डा) इव सुसंपरिहिता रयणकरंडगतो विव सुसारक्खिया सुसंगोविता माणसीयं जाव विविहा रोयातका फुसंतु । तते णं सा सोमा माहणी रहकूडेणं सद्धि विउलाई भोगभोगाई मुंजमाणी संवच्छरे २ जुयलग पयायमाणी सोलसेहिं संवच्छरेहिं बत्तीस दारगरूवे पयाति । तते णं सा सोमा माहणी तेहिं बहूहिं दारगेहि य दारियाहि य कुमारएहि य कुमारियाहि य डिंभएहि य डिभियाहि य अप्पेगइएहि उत्ताणसेज्जएहि य अप्पेगइएहि य थणियाएहि य अप्पेगइएहि पीहगपाएहिं अप्पे० परंगणएहिं अप्पेगइएहिं परकममाणेहि अप्पेगइएहिं पक्खोलणएहिं अप्पे० थणं मग्गमाणेहि अप्पे० खीरं मग्गमाणेहिं अप्पे० खिल्लणयं मग्गमाणेहि अप्पेगइएहिं खज्जगं मग्गमाणेहिं अप्पे० कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोसमाणेहिं अकुस्समाणेहिं हणमाणेहिं हम्ममाणेहिं यत् शुक्लं द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दत्त्वा प्रभूताभरणादिभूषितं कृत्वाऽनुकूलेन विनयेन प्रियभाषणतया भवद्योग्येयमित्यादिना 'इट्ठा' वल्लभा, 'कंता' कमनीयत्वात् , 'पिया' सदा प्रेमविषयत्वात् , 'मणुण्णा' सुन्दरत्वात् , एवं संमया अणुमया' इत्यादि दृश्यम् । आभरणकरण्डकसमानोपादेयत्वादिना । तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजन विशेषः, स च भङ्गभयाल्लोठनभयाच्च सुष्टु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवे 'ति वस्त्रमञ्जूषेवेत्यर्थः । 'रयणकरंडग' इति इन्द्रनीलादिरत्नाश्रयः सुसंरक्षितः सुसंगोपितश्च क्रियते । 'जुयलगं' दारकदारिकादिरूपं प्रजनितवती। पुत्रकैः पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभाक्त्वं डिम्भडिम्भिकाश्च लघुतरतया प्रोच्यन्ते । अप्येके केचन ‘परंगणेहि ति नृत्यद्भिः। 'परक्कममाणेहिं ' ति उल्ललयद्भिः । 'पक्खोलणएहिं' ति प्रस्खलद्भिः। हसद्भिः, रुष्यद्भिः,
Jain Educat
For Personal & Private Use Only
s
inelibrary.org
Page #70
--------------------------------------------------------------------------
________________
निरया
॥३४॥
विप्पलायमाणेहिं अणुगम्ममाणेहिं रोवमाणे हि कंदमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्तवमाणेहिं निद्दायमाणेहिं पलवमाणेहिं दहमाणेहि वममाणेहिं छेरमाणेहिं सुत्तमाणेहि मुत्तपुरीसमियमुलित्तोवलित्ता मइलवसण पुवड (दुब्बला) जाव अइसुबीभच्छा परमदुग्गंधा नो संचाएइ रहकू डेणं सद्धि विउलाई भोगभोगाई झुंजमाणी विहरित्तए । तते णं से सोमाए माहणीए अप्णया कयाइ पुबरतावरत्तकालसमयसि कुडंर जागरियं जागरमाणीए अयमेयारूवे जाव समुप्पन्जित्था-एवं खलु अहं इमेहि बहू हिं दारगेहि य जाब डिभियाहि य अप्पेगइएहि उत्ताणसेज एहि य जाव अगइएहि सुत्तमाणेहिं दुजाएहिं दुज्जम्मएहि हयविप्पहयभग्गेहिं एगप्पहारपडिए हिंजेणं मुत्तपुरीसवमियमुलित्तोवलित्ता जाव परमदुब्भिगंधा नो संचाएमि रट्टकूडेण सद्धिं जाव भुंजमाणी विहरितए। तं धन्नाओ णं ताओअश्मयाओ जाव जीवियफले जाओणं वाओअवियाउरीओजाणुकोप्परमायाओ सुरभिसुगंधगंधियाओ विउलाई माणुरसगाइ भोगभोगाई झुंजमाणीओ विहरति, अहं णं अधन्ना अपुण्णा अकयपुप्णा नो संचाएमि रट्टकडेण सद्धि विउलाई जाव विहरितए। तेणं कालेण२ मुख्याओ नाम अजाओ इरियासमियाओ जाव बहुपरिवाराओ पुवाणुपुत्विं जेणेव विभेले संनिवेसे अहापडिरूवं ओग्गरं जाव विहरति । तते णं तासि सुबयाणं अजाणं एगे संघाडए विभेले सन्निवेसे उच्चनीय जाव अडमाणे रट्टकूडरस गिह अणुपविटे । तते णं सा सोमा माहणी ताओ अज्जाओ एज्जमाणीओ 'उक्कूवमाणेहिं ! ति बृहच्छब्दैः पूरकुर्वद्भिः । 'पुव्वड (दुब्बल)' ति दुर्बला । 'पुव्वरत्तावरत्तकालसमयसि' त्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रेः पश्चिमे भाग इत्यर्थः । अयमेतद्रूपः आध्यात्मिकः-आत्माश्रितः, चिन्तितः-स्मरणरूपः, प्रार्थितः-अभिलाषरूपः मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः।
दवमाणेहि अ, हममाणेहिं क, हदमाणेहिं. च । २ भुतमाणेहि.प्र.
॥३४॥
Jain Educati
onal
For Personal & Private Use Only
S
inelibrary.org
Page #71
--------------------------------------------------------------------------
________________
पासति २ हट्ठ० खिप्पामेव आसणाओ अन्भुट्टेति २ सत्तट्टपयाई अणुगच्छति २ वंदइ, नमसइ, विउलेणं असण ४ पडिलाभित्ता एवं वयासी-एवं खलु अहं अज्जाओ रट्टकूडेणं सद्धिं विउलाई जाव संवच्छरे २ जुगलं पयामि, सोलसहि संवच्छरेहिं बत्तीसं दारगरूवे पयाया, तते णं अहं तेहिं बहहिं दारएहि य जाव डिभियाहि य अप्पेगतिएहिं उत्ताणसिज्जएहिं जाव मुत्तमाणेहिं दुजातेहिं जाव नो संचाएमि विहरत्तए, तमिच्छाणि णं अजाओ तुम्हें अंतिए धम्मं निसामित्तए । तते णं तातो अजातो सोमाते माहणीए विचित्तं जाव केवलिपण्णत्तं धम्म परिकहेति । तते णं सा सोमा माहणी तासिं अजाणं अंतिए धम्म सोच्चा निसम्म हट्ट जाव हियया तातो अज्जाओ वंदइ नमसइ २त्ता एवं वयासी-सहामि णं अज्जाओ! निगथं पावयणं जाव अब्भुढेमि णं अज्जातो निग्गंथ पावयणं एवमेयं अज्जातो जाव से जहेयं तुम्भे वयह ज नवरं अज्जातो! रहकूडं आपुच्छामि । तते णं अहं देवाणुप्पियाणं अतिए मुंडा जाव पव्वयामि । अहासुहं देवाणुप्पिए ! मा पडिबंध । तते ण सा सोमा माहणी तातो अज्जातो बंदइ नमसइ २ ता पडिविसज्जेति । तते णं सा सोमा माहणो जेणेव रटकूडे तेणेव उवागता करतल एवं वयासी-एवं खलु मए देवाणुप्पिया ! अज्जाणं अंतिए धम्मे निसंते से वि य णं धम्मे इच्छिते जाव अभिरुचिते, तते णं अहं देवाणुप्पिया ! तुम्भेहिं अब्भणुन्नाया सुब्बयाणं अज्जाणं जाव पवइत्तए । तते णं से रट्टकूडे सोमं माहणि एवं वयासी-मा णं तुर्म देवाणुप्पिए ! इदाणिं मुंडा भवित्ता जाव पव्वयाहि, भुंजाहि ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सम्बयाणं अज्जाणं अंतिए मुंडा जाव पवयाहि । तते णं सा सोमा माहणी रट्टकूडस्स एयमह पडिसुणेति । तते णं सा सोमा माहणी व्हाया जाव सरीरा चेडियाचक्कवालपरिकिष्णा साओ गि-. हाओ पडिनिक्खमति २ विभेलं संनिवेसं मझ माझेणं जेणेव सध्याणं अज्जाणं उवस्सए तेणेव उवा०२ सुबयाओ अज्जाओ
Jain Educ
a
tional
For Personal & Private Use Only
ainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
निरया
॥३५॥
वंदइ नमसइ पज्जुवासड़। तते ण ताओ सुचयाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपष्णत्तं धम्म परिकहेति जहा
शिवलिका. जीवा बझंति । तते गं सा सोमा माहणी सुबयाणं अज्जाणं अंतिए जाव दुवालसविहं सावगधम्म पडिवज्जइ २ मुबयाओ अज्जाओ बंदइ नमसइ २ ता जामेव दिसि पाउन्भूआ तामेव दिसं पडिगता । तते णं सा सोमा माहणी समणोवासिया जाया अभिगत जाव अप्पाणं भायेमागी विहरति । तते णं ताओ सुट्याओ अज्जाओ अण्णदा कदाइ विभेलाओ संनिवेसाओ पडिनिक्खमंति, बहिया जणवयविहारं विहरति । तते णं ताओ सुबयाओ अज्जाओ अण्णदा कदायि पुवाणु० जाव विहरति । तते ण सा सोमा माहणी इमीसे कहाए लट्ठा समाणी हट्ठा हाया तहेव निग्गया जाव वैदइ नमसइ २ धम्म सोच्चा जाव नवरं रहकूडं आपुच्छामि, तते णं पदयामि । अहासुह० । तते णं सा सोमा माहणी सुवयं अजं वंदइ नमसइ २ सुब्बयाणं अंतियाओ पडिनिक्खमइ २ जेणेव सए गिहे जेणेव रटकूडे तेणेव उवा०२ करतलपरिग्गह० तहेव आपुच्छइ जाव पञ्चइत्तए। अहामुहं देवाणुप्पिए ! मा पडिबंध । तते णं रहकूडे विउलं असणं तहेव जाव पुत्वभवे सुभद्दा जाव अजा जाता, इरियासमिता जाव गुत्तबंभयारीणी। तते णं सासोमा अन्जा सुबयाणं अज्जाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ२ वहहिं छट्टम(दसम)दुवालस जाव भावेमाणी बहूई वासाई सामण्णपरियागं पाउणति २मासियाए संलेहणाए सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा सक्स्स देविदस्स देवरप्णो सामाणियदेवत्ताए उववजिहिति. तत्थणं अत्थेगइयाणं देवाणं दोसागरोवमाई ठिई पप्णत्ता, तत्थ णं सोमस्स वि देवस्स दोसागरोवमाई ठिई पण्णत्ता । से णं भंते सोमे देवे ततो देवलोगाओ आउक्खएणं जाव चयं चहत्ता कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अयमढे पण्णत्ते ॥ ४ ॥
॥३५॥
Jain Edue
For Personal & Private Use Only
linelibrary.org
Page #73
--------------------------------------------------------------------------
________________
जइ णं भंते ! समणेणं भगवया उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नगरे, गुणसिलए चेडए. सेणिए राया, सामी समोसरिते, परिसा निग्गया, तेणं कालेणं २ पुण्णभद्दे देवे सोहम्मे कप्पे पुण्णमहे विमाणे सभाग सुहम्माए पुण्णभइंसि सीहासणंसि चरहिं सामाणियसाहस्सीहिं जहा मूरियाभो जाव बत्तीसतिविहं नट्टविहिं उवदंसित्ता जामेव दिसिं पाउन्भते तामेव दिसि पडिगते कूडागारसाला पुत्वभवपुच्छा एवं गोयमा ! तेणं कालेणं २ इहेब जंबहीवे दीवे भारहे वासे मणि वइया नाम नगरी होत्था रिद्ध, चंदो, ताराइणे चेइए, तत्थ णं मणिवइयाए नगरीए पुण्णभद्दे नाम गाहावई परिवसति अड़े। तेणं कालेणं २ थेरा भगवंतो जातिसंपण्णा जाव जीवियासमरणभयविप्पमुक्का बहुस्सुया बहपरियारा पुवाणुपुचि जाव समोसढा, परिसा निग्गया। तते णं से पुण्णभद्दे गाहावई इमीसे कहाए लहट्टे समाणे हट्ट जाव पण्णत्तीए गंगदत्ते तहेव निग्गच्छई जाव निवखंतो जाव गुत्तबंभचारी । तते णं से पुण्णभद्दे अणगारे भगवंताणं अंतिए | सामाइयमादियाई एक्कारस अंगाई अहिज्जइ२ बहूहिं चउत्थछट्टम जाव भावित्ता बहूई वासाई सामण्णपरियागं पाउणति २ मासियाए संलेहणाए सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे पुण्णभद्दे विमाणे उववातसभाते देवसयणिज्जंसि जाव भासामणपज्जत्तीए । एवं खलु गोयमा ! पुष्णभद्देणं देवेणं सा दिवा देविड्डी जाव अभिसमप्णागता । पुष्णभद्दस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णत्ता ? गोयमा ! दोसागरोवमाई ठिई पण्णत्ता। पुष्णभहणं भंते ! देवे तातो देवलोगातो जाव कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ! एवं खलु जंबू ! समजेणं भगवता जाव संपत्तेणं निवखेवओ॥५॥
जइ णं भंते ! समणेणं भगवया जाव सपत्तेणं उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नगरे, गुणसिलए
Jain Educa
For Personal & Private Use Only
Page #74
--------------------------------------------------------------------------
________________
विळिका.
निरया- ॥३६॥
चेइए, सेणिए राया, सामी समोसरिते । तेणं कालेणं २ माणिभद्दे देवे सभाए सुहम्माए माणिभइंसि सीहासणंसि चाहिं सामाणियसाहस्सीहिं जहा पुष्णभद्दो तहेव आगमणं, नट्टविही, पुत्वभवपुच्छा, मणिबई नगरी, माणिभद्दे गाहावई थेराणं अंतिए पवजा एकारस अंगाई अहिजति, बहूई वासाई परियातो मासिया संलेहणा सहि भत्ताई माणिभद्दे विमाणे उववातो, दोसागरोवमाई ठिई, महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! निक्खेवओ॥६॥
एवं दत्ते ७ सिवे ८ बले ९ अणाढिते १० सल्बे जहा पुष्णभद्दे देवे । सन्वेसि दोसागरोवमाई ठिती । चिमाणा देवसरिसनामा । पुत्वभवे दत्ते चंदणाणामए, सिवे महिलाए, बलो हत्थिणपुरे नगरे, अणाढिते काकंदिते, चेइयाई जहा संगहणीए॥
॥ततिओ वग्गो सम्मत्तो ॥
इह ग्रन्थे प्रथमवर्गो दशाध्ययनात्मको निरयावलियाख्यनामकः। द्वितीयवों दशाध्ययनात्मकः, तत्र च कल्पावतंसिका इत्याख्या अध्ययनानाम् । तृतीयवर्गोऽपि दशाध्ययनात्मकः, पुष्पिकाशब्दाभिधेयानि च तान्यध्ययनानि, तत्राधे चन्द्रज्योतिकेन्द्रवक्तव्यता १। द्वितीयाध्ययने सूर्यवक्तव्यता २। तृतीये शुक्रमहाग्रहवक्तव्यता३ । चतुर्थाध्ययने बहुपुत्रिकादेवीवक्तव्यता४। पञ्चमेऽध्ययने पूर्णभद्रवक्तव्यता ५। षष्ठे माणिभद्रदेववक्तव्यता ६। सप्तमे प्राग्भविकचन्दनानगर्यो दसनामकदेवस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ७ । अष्टमे शिवगृहपति (तेः) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ८ नवमे हस्तिनापुरवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य बलनामकस्य वक्तव्यता ९ दशमाध्ययनेऽणाढियगृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य वक्तव्यता १० । इति तृतीयवर्गाध्ययनानि ॥३॥
For Personal & Private Use Only
३६
INE Jain Educatidhhi
M
ainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
पुप्फचुला ४. जइ णं भंते समणेण भगवता उक्खेवओ जाव दस अज्झयणा पण्णत्ता। तं जहा-"सिरि-हिरि-धिति-कित्ति (ती)ओ बुद्धि (दी) लच्छी य होइ बोधवा। इलादेवी मुरादेवी, रसदेवी गंधदेवी य॥१॥” जइ णं भंते समणेणं भगवया जाव संपत्तेणं उवंगाणं चउत्थस्स वग्गस्स पुष्फचूलाणं दस अज्झयणा पण्णत्ता । पढमस्स णं भंते उक्खेवओ, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेइए सेणिए राया सामी समोसहे, परिसा निग्गया। तेणं कालेणं २ सिरिदेवी सोहम्मे कप्पे सिरिवडिंसए विमाणे सभाए मुहम्माए सिरिंसि सीहाणसणंसि चरहिं सामाणियसाहस्सेहिं चरहिं महत्तरियाहिंसपरिवाराहिं जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगता । नवरंदारियाओ नत्थि। पुत्वभवपुच्छा । एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेइए जियसत्तू राया। तत्थ णं रायगिहे नयरे सुदंसणो नाम गाहावई परिवसति,अड़े। तस्स णं सुदंसणस्स गाहावइस्स पिया नाम भारिया होत्या सोमाला। तस्स णं सुदंसणस्स गाहावइस्स धृया पियाए गाहावतिणीए अत्तिया भूया नाम दारिया होत्या बुडाबुडकुमारी जुण्णा जुण्णकुमारी पडितपुतत्थणी वर [ग] परिवज्जिया (पक्खेज्जिया)
चतुर्थवर्गोऽपि दशाध्ययनात्मकःश्रीहीधृतिकीर्तिबुद्धिलक्ष्मीइलादेवीसुरादेवीरसदेवीगन्धदेवीतिवक्तव्यताप्रतिबद्धाध्ययननामकः। तत्र श्रीदेवी सौधर्मकल्पोत्पन्ना भगवतो महावीरस्य नाटयविधिं दारकविकुर्वणया प्रदर्श्य स्वस्थानं जगाम । प्राग्भवे राजगृहे सुदर्शनगृहपतेः प्रियाया भार्याया अङ्गजा भूतानाम्नी अभवत् । न केनापि परिणीता । पतितपुतस्तनी जाता। 'वर [ग पक्वेजिया] परिवज्जिया' वरपितृप्रखेदिता भर्नाऽपरिणीताऽभूत् । सुगम सर्व यावश्चतुर्थवर्गसमाप्तिः ॥ वरगपरिवजिया, बहुव्वादशेषु दृश्यते । २ वरमपक्खोजिया, श्यते बहुम्वादशेषु ।
For Personal & Private Use Only
Jain Education
a
l
SHelibrary.org
Page #76
--------------------------------------------------------------------------
________________
निरया॥३७॥
यावि होत्था । तेणं कालेणं २ पासे अरहा पुरिसादाणीए जाव नवरयणीए, वण्णो सो चेव, समोसरणं, परिसा नि| गया। तते णं सा भूया दारिया इमोसे कहाए लट्ठासमाणी हट्टतुट्ठा जेणेव अम्मापियरो तेणेव उवा० २ एवं वदासी
एवं खलु अम्मताओ पासे अरहा पुरिसादाणीए पुवाणुपुत्विं चरमाणे जाव देवगणपरिबुडे विहरति, तं इच्छामो णं अम्मयाओ तुन्भेहि अब्भणुण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदियागमित्तए । अहामुहं देवाणुप्पिया मा पडिबंध । तते णं सा भूया दारिया ण्हाया जाव सरीरा चेडीचक्वालपरिकिण्णा साओ गिहाओ पडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवा०२ धम्मियं जाणप्पवरं दुरूढा। तते णं सा भूया दारिया निययपरिवारपरिवुडा रायगिहं नगरं मझ मझेणं निग्गच्छति २ जेणेव गुणसिलए चेइए तेणेव उवा० २ छत्तादीए तित्थकरातिसए पासति, धम्मियाओ जाणप्पवरा ओ पच्चोरुभित्ता चेडीचकवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवा०२ तिक्खुतो जाव पज्जुवासति । तते णं पासे अरहा पुरिसादाणीए भयाए दारियाए तीसे महइ० धम्मकहाए धम्म० सोचा णिसम्म हट्ट० वंदति २ एवं वदासी-सदहामिण भंते निरगंथं पावयणं जाव अभडेमि णं भंते निग्ग/ पावयणं से जहे तं तुब्भे वदह ज, नवरं देवाणुप्पिय ! अम्मापियरो आपच्छामि । तते णं अहं जाव पचहत्तए । अहामहं देवाणुप्पिया! तते णं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जाव दुरुहति २ जेणेव रायगिहे नगरेतेणेव उवागता, रायगिहं नगरं मज्झं मझेणं जेव सए गिहे तेणेव उवागता, रहाओ पच्चोरुहिता जेणेव अम्मापितरो तेणेव उवागता, करतल. जहा जमाली आपुच्छति । अहासुहं देवाणुप्पिए ! तते णं से सुदंसणे गाहावई विउलं असणं ४ उवक्खडावेति, मित्तनाति आमंतेति २ जाव जिमिय
॥३७॥
dain Educa
t ional
For Personal & Private Use Only
TMainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
भुत्तुत्तरकाले सूईभूते निक्खमणमाणित्ता कोडुंबिय पुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! भूयादारियाए पुरिससहस्सवाहिणीयं सीय उवद्ववेह २ जाव पञ्चप्पिणह । तते णं ते जाव पञ्चप्पिणंति । तते णं से सुदंसणे गाहावई भुयं दारियं व्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणि सीयं दुरूहति २ मित्तनाति जाव रवेणं रायगिहें नगरं मझं मज्झेणं जेणेव गुणसिलए चेइए तेणेव उवागते, छत्ताईए तित्ययरातिसए पासति २ सीयं ठावेति २ भूयं दारियं सीयाओ पच्चोरुतेति २ । तते णं तं भूयं दारियं अम्मापियरो पुरतो काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागते, तिखुत्तो वंदति नमंसति २ एवं वदासी-एवं खलु देवाणुप्पिया! भूया दारिया अहं एगा धूया इट्टा, एस णं देवाणुप्पिया! संसारभउबिग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पदयाति २ ते एयं णं देवाणुप्पिया! सिस्सिणिभिक्खं दलयति, पडिच्छतु णं देवाणुप्पिया ! सिस्सिणीभिक्खं । अहासुहं देवाणुः । तते ण सा भूता दारिया पासेणं अरहा० एवं वुत्तासमाणी हट्ठा उत्तरपुरच्छिम सयमेव आभरणमल्लालंकारं उम्मुयइ, जहा देवाणंदा पुष्फचूलाणं अंतिए जाव गुत्तबंभयारिणी। तते णं सा भूता अज्जा अण्णदा कदाइ सरीरपाओसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवति, पादे धोवति एवं सीसं धोवति, मुहं धोवति, थणगंतसई धोवति, कक्खंतराई धोवति, गुज्झंतराइं धोवति, जत्थ जत्थ वि य णं ठाणं वा सिज्जं वा निसिहियं वा चेतेति तत्थ तत्थ वि य णं पुवामेव पाणएणं अब्भुक्खेति । ततो पच्छा ठाणं वा सिज्ज वा निसीहियं वा चेतेति । तते णं तातो पुप्फचूलातो अजातो भूयं अज्ज एवं वदासी-अम्हे णं देवाणुप्पिए
१ उवक्खण प्र. २ बाउसियाणं प्र. .
For Personal & Private Use Only
Il
l inelibrary.org
Page #78
--------------------------------------------------------------------------
________________
निरया - ॥३८॥
Jain Educat
समणीओ निगंीओ इरियासमियाओ जाव गुत्तबंभचारिणीओ, नो खलु कप्पति अम्हं सरीरपाओसियाणं होत्तए, तुमं च णं देवाणुप्पिए सरीरपाओसीया अभिवखणं २ हत्थे धोवसि जाव निसीहियं चेतेहि, तं णं तुमं देवाणुप्पिए यस ठाणस्स आलोएहि त्ति, सेसं जहा सुभद्दाए जाव पाडियकं उवस्सयं उवसंपज्जित्ता णं विहरति । तते णं सा भूता अज्जा अणाहट्टिया अणिवारिया सच्छंद मई अभिवखणं २ हत्थे धोवति जाव चेतेति । तते णं सा भूया अज्जा बहूहिं चउत्थछट्ट० बहूई वासाईं सामण्णपरियागं पाउणित्ता तरस ठाणस्स अणालोइयपडिकंता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवर्डिस विमाणे उववायसभाए देवसय णिज्जंसि जाव तोगाहणाए सिरिदेवित्ताए उववण्णा पंचविहाए पज्जत्तीए भासामणपज्जत्तीए पज्जत्ता । एवं खलु गोयमा ! सिरीए देवीए एसा दिवा देविट्टी लद्धा पत्ता, ठिई एगं पलिओवमं । सिरीणं भंते देवी जाव कहिं गच्छिहिति ? महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! निखेवओ । एवं सेसाण वि नवण्हें भाणियां, सरिसनामा विमाणा सोहम्मे कप्पे पुवभवे नगरचेइयपियमादीणं, अप्पणो य नामादी जहा संगहणीए, सा पासस्स अंतिए निक्खता । तातो पुप्फचुलाणं सिस्सिणीयातो सरीरपाओसियाओ सहाओ अनंतरं चयं चइता महाविदेहे वासे सिज्झिहिंति ॥
॥ चउत्थवग्गो सम्मत्तो ॥
-
For Personal & Private Use Only
॥३८॥
ainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
वह्निदसा ५.
जइ णं भंते उवखेवओ. उबंगाणं चउत्थस्स बग्गरस पुष्पचूलाणं अयमद्धे पण्णत्ते, पंचमरस णं भंते । वग्गस्स वंगाणं बन्हिदसाणं समणेणं भगवया जाव संपत्तेणं के अहे पप्णत्ते ? एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव दुवालस अज्झयणा पणत्ता, तं जहा-" निसढे १ माअनि २ वह ३ बहे ४ पगता ५ जुत्ती ६ दसरहे ७ दढरहे ८ य । महाधणू ९ सत्तधणू १० दसधणू ११ नामे सरवणू १२ य ॥१॥" जइ णं भंते ! समणं जाव दुवालस अज्झयणा पण्णत्ता, पढमरस णं भंते ! उक्खेवओ। एव खलु जंबू ! तेणं कालेणं २ बारवई नाम नगरी होत्था दुवालसजोयणायामा जाव पञ्चवखं देवलोयभृया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । तीसे णं बारवईए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं रेवए नाम पहए होत्था, तुंगे गगणतलमणुलितसिहरे नाणाविहरुबखगुच्छगुम्मलतावल्लीपरिगताभिरामे हंसमियमयूरकोंचसारसकाममयपसालाकोइलकुलोवते तडकडगवियरउभरपवाल सिहरपउरे अच्छरगणदेवसंघविज्जाहरमिहुणसंनिचिन्ने निहत्थणए दसारवरवीरपुरिसतेलोबबलवगाणं सोमे सुभए पियदंसणे सुरुवे पासादीए जाव पडिस्वे । तस्स णं रेवयगरस पहयरस अदरसाम्ते एत्थ णं नंदणवणे नामं उजाणे होत्था, सबोउयपुप्फ जाव
पञ्चमवर्गे वह्निदशाभिधाने द्वादशाध्ययनानि प्रज्ञाप्तानि निसढे इत्यादीनि । प्रायः सर्वोऽपि सुगमः पश्चमवर्गः, नवरं १ निक्खेवओ प्र.
Jan EducI
For Personal & Private Use Only
I
anelibrary.org
Page #80
--------------------------------------------------------------------------
________________
निरया॥३९॥
वलिका.
दरिसणिज्जे । तत्थ णं नंदणवणे उजाणे सुरप्पियस्स जक्खस्स जक्खायतणे होत्था चिराईए जाव बहुजणो आगम्म अञ्चेति सुरप्पियं जक्खाययणं । से णं सुरप्पिए जक्खाययणे एगेणं महता वगसंडेणं सबओ समंता संपरिक्खित्ते जहा पुष्णभद्दे जाव सिलावट्टते । तत्थ णं बारवईए नयरीए कण्हे नामं वासुदेवे राया होत्था जाव पसासेमाणे विहरति । से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराण, बलदेवपामोक्खाणं पंचण्डं महावीराणं, उग्गसेणपामोक्खाणं सोलसहं राईसाहस्सीणं, पज्जुण्णपामोक्खाणं अद्भुट्ठाणं कुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं, वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं, रुप्पिणिपामोक्खाणं सोलसहं देवीसाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अण्णेसिं च बहूणं राईसर जाव सत्थवाहप्पभिईणं वेयडगिरिसागरमेरागस्स दाहिणभरहस्स आहेवचं जाव विहरति । तत्थ णं बारवईए नयरीए बलदेवे नामं राया होत्था, महया जाव रज्जं पसासेमाणे विहरति । तस्स णं बलदेवस्स रण्णो रेवई नामं देवी होत्या सोमाला जाव विहरति । तते णं सा रेवती देवी अण्णदा कदाइ तंसि तारिसगंसि सयणिज्जंसि जाव सीहं सुमिणे पासित्ता f०, एवं सुमिणदंसणपरिकहणं, कलातो जहा महाबलस्स, पंनासतो दातो कृष्णासरायकण्णगाणं एगदिवसेणं पाणि नवरं निसढे नाम जाव उप्पि पासादं विहरति । तेणं कालेणं २ अरहा अरिदृनेमी आदिकरे दसधणूई वण्णतो जाव समोसरिते, परिसा निग्गया। तते णं से कण्हे वासुदेवे इमीसे कहाए लडढे 'चिराईए' त्ति चिरः-चिरकाल आदिनिवेशो यस्य तच्चिरादिकम् । 'महय' त्ति 'महया हिमवंतमलयमंदरमहिंदसारे' इत्यादि दृश्यम्, तत्र महाहिमवदादयः पर्वतास्तद्वत्सारः प्रधानो यः ।
Jain Educati
o
nal
For Personal & Private Use Only
nelibrary.org
Page #81
--------------------------------------------------------------------------
________________
समाणे हेद्वतो एतो य कुटुंबियपुरिसे सद्दावेति २ एवं वदासो-खिप्पामेव देवाणुप्पिया ! सभाए सुइम्माए सामुदाणियं भेरिं तालेहि । तते णं से कुटुंबियपुरिसे जाव पडिसुणित्ता जेणेव सभाए मुहम्माए सामुदाणिया मेरी तेणेव उवा०२ तं सामुदाणियं भेरिं महता २ सद्देणं तालेति । तते णं तीसे सामुदाणियाए भेरीए महता २ सद्देण तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा देवीओ उण भाणियहाओ जाव अणंगसेणापामोक्खा अणेगा गणिया सहस्सा अन्ने य बहवे राईसर जाव सत्यवाहप्पभितितो प्हाया जाव पायच्छित्ता सदालंकारविभूसिया जहाविभवइडिसक्कारसमुदएणं अप्पेगइया हयगया जाव पुरिसवग्गुरापरिक्खित्ता जेणेव कण्हे वासुदेवे तेणेव उवा०२ करतल. कण्ह वासुदेवं जएणं विजएणं बद्धावेति । तते णं से काहे वासुदेवे कोडुंबियपुरिसे एवं वयासी-खिप्पामेव भो देवाणुप्पिया! आभिसेक्कहत्यि कप्पेह हयगयरहपवर जाव पञ्चप्पिणंति । तते णं से कण्हे वासुदेवे मज्जणघरे जाव दुरूहे अट्ठमंगलगा जहा कृणिए सेयवरचामरेहि उद्धधमाणेहि २ समुद्दविजयपायोक्खेहिं दसहिं दसारेहिं जाव सत्यवाहप्पभितीहिं सद्धिं संपरिबुडे सदिडीए जाव रवेणं बारवई नगरिं मज्झं मज्झेणं सेसं जहा कूणिओ जाव पज्जुवासइ । तते ण तस्स निसढस्स कुमारस्स उर्षि पासायवरगयस्स तं महता जण सई च जहा जमालो जाव धम्म सोचा निसम्म वंदइ नमसइ २ एवं वदासी-सद्दहामि णं भंते निगथं पावयणं जहा चित्तो जाव सावगधम्म पडिवज्जति २ पडिगते । तेणं कालेणं २ अरहा अरिनेमिस्स अंतेवासी वरदत्ते नाम अणगारे उराले जाव विहरति । ततेणं से वरदत्ते १ हदुतो य पुरिसे.
For Personal & Private Use Only
Jain
due
Senelibrary.org
Page #82
--------------------------------------------------------------------------
________________
निरया -
Sent freकुमारं पात २ जातसद्धे जाव पज्जुवासमाणे एवं वयासी - अहो णं भंते! निसढे कुमारे इट्ठे इट्ठरूबे ॥४०॥ कंकंत एवं पिए मन्नए मणामे मणामरूवे सोमे सोमख्वे पियदंसणे सुरूवे, निसढे णं भंते! कुमारे णं अयमेयारूवे मायड़ी किणा लद्धा किणा पत्ता पुच्छा जहा सूरियाभरस, एवं खलु वरदत्ता ! तेणं कालेणं २ इहेव जंबुद्दीवे २ - भारहे वासे रोहीडए नाम नगरे होत्या, रिद्ध, मेहवन्ने उज्जाणे मणिदत्तरस जवखरस जवखाययणे । तत्थ णं रोहीडए नगरे महब्बले नाम राया, पउमावई नामं देवी, अन्नया कदाइ तंसि तारिसगंसि सय णिज्जंसि सीहं सुमिणे, एवं जम्मणं भाणि जहा महम्बलस्स, नवरं वीरंगतो नामं बत्तीसतो दातो बत्ता साए रायवर कन्नगाणं पाणि जाव ओगिज्जमाणे २ पाउसवरिसारत्तसर यहेमंत गिम्हवसंते छपि उऊ जहाविभवे समाणे २ इट्ठे सद्द जाव विहरति । तेणं कालेणं २ सिद्धत्था नाम आयरिया जातिसंपन्ना जहा केसी, नवरं बहुस्सुया बहुपरिवारा जेणेव रोहीडए नगरे जेणेव मेहवन्ने उज्जाणे जेणव मणिदत्तस जक्खस्स जक्खाययणे तेणेव उवागते, अहापडिरूवं जाव विहरति, परिसा निग्गया । तते णं तस्स वारंगतस कुमार उप्प पासायवरगतरस त महता जणसद्दं च जहा जमाली निभगतो धम्मं सोच्चा जं नवरं देवाणुप्पिया ! अम्मापयरो आपुच्छामि जहा जमाली तहेव निवतो जाव अणगारे जाते जाव गुत्तबंभयारी । तते णं से वीरंगते अणगारे सिद्धत्थाणं आयरियाणं अंतिए सामाइयमादियाई जाव एक्कारस अंगाई अहिज्जति २ बहूई जाव चउत्थ जाव अप्पा भावेमा बहुपsिपुष्णाई पणयालीसवासाई सामन्नपरियायं पाउाणत्ता दोमासियाए संलेहणाए अत्ताणं सित्ता सव भत्तस असणाए छेदित्ता आलोइय समाहिपत्ते कालमासे कालं किच्चा बंधलोए कप्पे मणोरमे विमाणे देवताए
>***(6)**<69) ****46) ***-6*
Jain Educ
mational
For Personal & Private Use Only
******
॥४०॥
jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
उववन्ने । तत्थ णं अत्यंगइयाणं देवाणं दससागरोवमाई ठिई पन्नचा । तत्थ णं वीरंगयरस देवस्स दससागरोवमाई ठिई पप्णत्ता। G सेणं वीरंगते देवे तातो देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता इहेव बारवईए नयरीए बलदेवस्स रन्नोरेवईए देवीए al कुच्छिसि पुत्तत्ताए उववन्ने । तते णं सा रेवतो देवी तंसि तारिसगंसि सयणिज्जसि सुमिणदंसणं जाव उप्पि पासायव
विहरति । तं एवं खलु वरदत्ता ! निसटेणं कुमारेणं अयमेयारूवे ओराले मणुयइडी लद्धा ३ । पभू ण भंते ! निसढे कुमारे देवाणुप्पियाणं अंतिए जाव पवइत्तए ? हेता पभू ! से एवं भंते भंते ! इइ वरदत्ते अणगारे जाव अप्पाणं भावेमाणे विहरति । तते णं अरहा अरिहनेमी अण्णदा कदाइ बारवतीओ नगरीओ जाव बहिया जणवय विहारं विहरति, निसढे कुमारे समणोवासए जाए अभिगतजीवाजीवे जाव विहरति । तते णं से निसढे कुमारे अण्णया कयाइ जेणेव पोसहसाला तेणेव उवा०२ जाव दब्भसंथारोवगते विहरति । तते णं तस्स निसढस्स कुमारस्स पुहरत्तावरत्त० धम्मजागरियं जागरमाणस्स इमेयारुवे अज्झथिए०-धन्ना ण ते गामागर जाव संनिवेसा जत्थ णं अरहा अरिटनेमी विहरति, धन्ना णं ते राईसर जाव सत्यवाहप्पभितिओ जे णं अरिहनेमी वंदति नमसति जाव पज्जुवासति, जति णं अरहा अरिहनेमी पुवाणुपुचि नंदणवणे विहरेज्जा तेणं अहं अरहं अरिहनेमि बंदिज्जा जाव पज्जुवासिज्जा । तते णं अरहा अरिहनेमी निसढस्स कुमारस्स अयमेयारूवं अज्झत्थिय जाव वियाणित्ता अट्ठारसहि समणसहरसेहिं जाव नंदणवणे उज्जाणे, परिसा निगया, तते ण निसडे कुमारे इमीसे कहाए लद्धढे समाणे हट्ट० चाउग्घंटेणं आसरहेणं निग्गते, जहा जमाली, जाव नगरनिगमसिट्रिसेणावइसत्थवाहपभितिओ । जे णं भगवंतं वंदति । तदनु नन्दनवने उद्याने भगवान् समवसृतः।
in Education Interna
For Personal & Private Use Only
Page #84
--------------------------------------------------------------------------
________________
निरया॥४१॥
वलिका.
अम्मापियरो आपुच्छित्ता पदयिते, अणगारे जाते जाव गुत्तबंभयारी। तते णं से निसढे अणगारे अरहतो अस्टिनेमिस्स तहारुवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिज्जति २ बहूई चउत्थछठ जाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे बहुपडिपुष्णाई नव वासाई सामण्णपरियागं पाउणति बायालीसं भत्ताई अणसणाए छेदेति, आलोइयपडिको समाहिपत्ते आणुपुदीए कालगते । तते णं से वरदत्ते अणगारे निसदं अणगारं कालगतं जाणित्ता जेणेव अरहा अरिद्वनेमी तेणेव उवा० २ जाव एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी निसढे नामं अणगारे पगतिभद्दए जाव विणीए से णं भंते ! निसढे अणगारे कालमासे कालं किच्चा कहिं गते ? कहिं उबवण्णे ? वरदत्तादि अरहा | अरिहनेमी वरदत्तं अणगारं एवं वयासी-एवं खलु वरदत्ता ममं अंतेवासी निसहे नाम अणगारे पगइभद्दे जाव विणीए ममं तहारुवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाई नव वासाइं सामष्णपरियाग पाउणित्ता बायालीसं भत्ताई अणसणाए छेदेत्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा उई चंदिमसूरियगहनक्खत्ततारारुवाणं सोहम्मीसाण जाव अच्चुते तिण्णि य अट्ठारसुत्तरे गेविज्जविमाणे वाससते वीतीवतित्ता सबसि
विमाणे देवत्ताए उववण्णे । तत्य णं देवाणं तेत्तीसं सागरोवमाई ठिई पण्णत्ता । से णं भंते ! निसढे देवे तातो देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहि गच्छिहिति ? कहिं उववज्जिहिति ? वरदत्ता! बायालीसं भत्ताई ति दिनानि २१ परिहत्यानशनया । निसढे ताओ देवलोगाओ आउक्खपणं ति आयुर्दलिकनिर्जरणेन, 'भवक्खएणं' ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेन, स्थितिक्षयेण-आयुःकर्मणः स्थितेर्वेदनेन, 'अनंतरं चय चइत्त' त्ति देवभवसंबन्धिनं चय-शरीरं त्यक्त्वा, यद्वा च्यवनं कृत्वा क यास्यति १ गतोऽपि क्वोत्पत्स्यते?
For Personal & Private Use Only
॥४१॥
Jain
due
hinelibrary.org
Page #85
--------------------------------------------------------------------------
________________
| इहेव जंबुद्दीवे २ महाविदेहे वासे उन्नाते नगरे विसुद्धपिइवंसे रायकुले पुत्तत्ताए पञ्चायाहिति । तते ण से उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोवणगमणुप्पत्ते तहारूवाणं थेराणं अंतिए केवलबोहि बुज्झित्ता अगाराओ अणगारिय पवज्जिहिति । से गं तत्थ अणगारे भविस्सति । इरियासमिते जाव गुत्तबंभयारी । से णं तत्थ बहूई चउत्पछट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्महिं अप्पाणं भावमाणे बहूई वासाई सामण्णपरियागं पाउणिस्सति २ मासियाए संलेहणाए अत्ताणं झूसिहिति २ सहि भत्ताई अणसणाए छेदिहिति । जस्सट्टाए कीरति णग्गभावे मुंडभावे अण्हाणए जाव अदंतवणए अच्छत्तए अणोवाहणाए फ लहसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे पिंडवाउलहावलद्ध उच्चावया य गामकंटया अहियासिज्जति, तमढें आराहेंति, आराहित्ता चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिति बुज्झिहिति जाव सबदक्खाणं अंतं काहिति २। एवं खलु जंबू ! समणेणं भगवया महा० जाव निक्खेवा । एवं सेसा वि एक्कारस अज्झयणा नेयवा संगहणी अणुसारेण अहीणमइरित्त एकारसम वि ॥
॥ पंचमो वग्गो सम्मत्तो ॥
'सिन्झिहिति' सेत्स्यति निष्टितार्थतया, भोत्स्यते केवलालोकेन, मोक्ष्यते सकलकौशैः, परिनिर्वास्थति-स्वस्थो भविष्यति सकलकर्मकृतविकारविरहितया, तात्पर्यार्थमाह-सर्वदुःखानामन्तं करिष्यति ॥
उत्साते प्र.
in Educa
For Personal & Private Use Only
Page #86
--------------------------------------------------------------------------
________________ शवलिकर निरया॥४२॥ निरयावलियासुयखंधो सम्मत्तो / संमत्ताणि उषंगाणि / निरयावलिया उर्वयेणं एगो सुयखंधो पंच वग्गा पंचसु दिवसेसु उद्दिस्संति, तत्थ चउसु वग्गेसु दस दस उद्देसगा, पंचमवग्गे वारस उद्देसगा। निरयावलियामुयखंधो सम्मचो / निरयावलियामुत्तं सम्मत्तं // ग्रंयाग्रं 1100 // इति श्रीश्रीचन्द्रसूरिविरचितं निरयावलिकाश्रतस्कन्धविवरणं समाप्तमिति / श्रीरस्तु // ग्रन्थानम् 600 // श्रीनिरयावलिकासूत्रं सवृत्तिकं समाप्तम् // // 42 // JainEducal For Personal & Private Use Only Jainelibrary.org