SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पडिरूवएणं नियगस्स भायणिज्जस्स रट्टकूडयस्स भारियत्ताए दलयिस्सति । सा णं तस्स भारिया भविस्सति इट्ठा कता जाव भंडकरंडगसमाणा तिल्लकेला इव सुसंगोविआ चेलपेला(डा) इव सुसंपरिहिता रयणकरंडगतो विव सुसारक्खिया सुसंगोविता माणसीयं जाव विविहा रोयातका फुसंतु । तते णं सा सोमा माहणी रहकूडेणं सद्धि विउलाई भोगभोगाई मुंजमाणी संवच्छरे २ जुयलग पयायमाणी सोलसेहिं संवच्छरेहिं बत्तीस दारगरूवे पयाति । तते णं सा सोमा माहणी तेहिं बहूहिं दारगेहि य दारियाहि य कुमारएहि य कुमारियाहि य डिंभएहि य डिभियाहि य अप्पेगइएहि उत्ताणसेज्जएहि य अप्पेगइएहि य थणियाएहि य अप्पेगइएहि पीहगपाएहिं अप्पे० परंगणएहिं अप्पेगइएहिं परकममाणेहि अप्पेगइएहिं पक्खोलणएहिं अप्पे० थणं मग्गमाणेहि अप्पे० खीरं मग्गमाणेहिं अप्पे० खिल्लणयं मग्गमाणेहि अप्पेगइएहिं खज्जगं मग्गमाणेहिं अप्पे० कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोसमाणेहिं अकुस्समाणेहिं हणमाणेहिं हम्ममाणेहिं यत् शुक्लं द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दत्त्वा प्रभूताभरणादिभूषितं कृत्वाऽनुकूलेन विनयेन प्रियभाषणतया भवद्योग्येयमित्यादिना 'इट्ठा' वल्लभा, 'कंता' कमनीयत्वात् , 'पिया' सदा प्रेमविषयत्वात् , 'मणुण्णा' सुन्दरत्वात् , एवं संमया अणुमया' इत्यादि दृश्यम् । आभरणकरण्डकसमानोपादेयत्वादिना । तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजन विशेषः, स च भङ्गभयाल्लोठनभयाच्च सुष्टु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवे 'ति वस्त्रमञ्जूषेवेत्यर्थः । 'रयणकरंडग' इति इन्द्रनीलादिरत्नाश्रयः सुसंरक्षितः सुसंगोपितश्च क्रियते । 'जुयलगं' दारकदारिकादिरूपं प्रजनितवती। पुत्रकैः पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभाक्त्वं डिम्भडिम्भिकाश्च लघुतरतया प्रोच्यन्ते । अप्येके केचन ‘परंगणेहि ति नृत्यद्भिः। 'परक्कममाणेहिं ' ति उल्ललयद्भिः । 'पक्खोलणएहिं' ति प्रस्खलद्भिः। हसद्भिः, रुष्यद्भिः, Jain Educat For Personal & Private Use Only s inelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy