________________
निरया
अहुणोववन्नमित्ता समाणी पंचविहाए पज्जतीए जाव भासामणपज्जत्तीए । एवं खलु गोयमा ! बहपुत्तियाए देवीए सा दिवा देखिड़ी जाव अभिसमण्णागता।से केणटेणं भंते ! एवं वुच्चइ बहुपुत्तिया देवी २? गोयमा ! बहपुत्तिया णं देवी णं जाहे जाहे सक्कस्स देविंदस्स देवरण्णो उवत्थाणियणं करेइ ताहे २ बहवे दारए य दारियाए य डिभए य डिभियातो य विउबाइ २ जेणेव सक्के देविदे देवराया तेणेव उवा० २ सक्कस्स देविंदस्स देवरण्णो दिवं देविड़ि दिवं देवज्जुई दिवं देवाणुभागं उवदंसेति, से तेणटेणं गोयमा ! एवं बुच्चति बहुपुत्तिया देवी२ । बहुपुत्तियाणं भंते ! देवीणं केवइयं कालं ठितिं पण्णत्ता ? गोयमा ! चत्तारि पलिओवमाई ठिई पण्णत्ता । बहुपुत्तिया णं भंते ! देवी तातो देवलोगाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति? गोयमा! इहेब जंबुद्दीवे दीवे भारहे वासे विज्झगिरिपायमूले विभेलसंनिवेसे माहणकुलंसि दारियत्ताए पञ्चायाहिति। ततेणं तीसे दारियाए अम्मापियरो एक्कारसमे दिवसे वितिकंते जाव बारसेहिं दिवसेहिं वितिक्कतेहि अयमेयारूवं नामधिज्ज़ करेंति-होऊणं अम्हं इमीसेदारियाए नामधिज्ज सोमा। तते णं सोमा उम्मुक्कबालभावा विण्णतपरिणयमेत्ता जोवणगमणुपत्ता स्वेण य जोवणेण य लावणेण य उक्किट्ठा उक्किट्ठसरीराजाव भविस्सति । तते णं तं सोमं दारियं अम्मापियरो उम्मुक्कबालभावं विष्णयपरिणयमित्ते जोवणगमणुप्पत्ता पडिकुविएणं मुक्केणं 'उवत्थाणियं करेह' त्तिउपस्थानं-प्रत्यासत्तिगमनं तत्र प्रेक्षणककरणाय यदाविधत्तं । 'दिव्वं देविह्नि' ति देवर्द्धि:-परिवारादिसंपत्, देवद्युतिः-शरीराभरणादीनां दीप्तियोगः, देवानुभाग:-अदभुतक्रियशरीरादिशक्तियोगः, तदेतत्सर्वं दर्शयति'विनयपरिणयमेत्त' त्ति विज्ञका परिणतमात्रोपभोगेषु अत एव यौवनोद्गममनुप्राप्ता । 'रूवेण य' त्ति रूपम्-आकृतिः यौवनं-तारुण्यं लावण्यं चेह स्पृहणीयता, चकारात् गुणग्रहः गुणाश्च मृदुत्वौदार्यादयः, पतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरीरा चापि भविष्यति । 'विनयपरिणयमित्तं पडिकुविएणं सुक्केण 'ति प्रतिकूजितं-प्रतिभाषितं IY॥३३॥
本》全本全本》全本》
Jain Educ
a
tional
For Personal & Private Use Only
anelibrary.org