________________
जाणमाणी विहरति । तते णं तातो समणीओ निग्गंधीओ सुभई अज हीलेंति निंदति खिसंति गरहंति अभिक्खणं २ एयमढे निवारेति । तते ण तीसे सुभद्दाए अज्जाए समणीहिं निग्गंथी हिं हीलिजमाणीए जाव अभिक्खणं २ एयमदं निवारिज्जमाणीए अयमेयारूवे अज्झथिए जाव समुप्पजित्था-जया णं अहं अगारवासं वसामि तया णं अहं अप्पवसा, जप्पभिई च णं अहं मुंडा भवित्ता आगाराओ अणगारिय पवइत्ता तप्पभिई च णं अहं परवसा, पुत्विं च समणीओ निगंथीओ आढेति परिजाणेति, इयाणि नो आढाइति नो परिजाणति, त सेयं खलु मे कल्लं जाव जलते सुब्बयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियक ज्वरसयं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेति २ कल्लं जाव जलते सुब्बयाणं अज्जाणं अंतियातो पडिनिक्खमेति २ पाडियकं उवस्सयं उपसंपज्जित्ता णं विहरति । तते णं सा सुभद्दा अज्जा अज्जाहिं अणोहट्टिया अणिवारिता सच्छंदमती बहुजणरस चेडरूदेसु मुच्छिता जाव अभंगणं च जाव नत्तिपिवासं च पञ्चणुब्भवमाणी विहरति । तते णं सासु ६ अज्जा पासस्था पासस्थविहारी एवं ओसप्णा० कुसीला० संसत्ता संसत्तविहारी अहाच्छंदा अहाच्छंदविहारी बहूई वासाई सामन्नपरियागं पाउणति २ अद्धमासियाए संलेहणाए अत्ताणं तोस भत्ताई २ अणसणे छेदित्तार तस्स ठाणस्स अणालोइयप्पडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिजंसि देवदूसंतरिया अंगुल स्स असंखेज्जभागमेत्ताए ओगाहणाए बहुपुत्तियदेवित्ताए उववण्णा, तेणं सा बहपुत्तिया देवी 'जाव पाडियक्कं उवस्सयं ति सुव्रतार्यिकोपाश्रयात् पृथक् विभिन्नमुपाश्रयं प्रतिपद्य विचरति-आस्ते । 'अन्जाहिं अणोह
ट्टिय'त्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिकः तदभावादनपघट्टिका, अनिवारिता-निषेधकरहि| ता, अतएव स्वच्छन्दमतिका । ज्ञानादीनां पार्श्वे तिष्ठतीति पार्श्वस्था इत्यादि सुप्रतीतम् । t ional
Jalli Educa
For Personal & Private Use Only
S
lainelibrary.org