________________
निरया
॥३२॥
अजाओ तिक्खुत्तो आयाहिणपयाहिणेणं बंदइ नमसइ २ एवं वदासी-आलित्ते णं भंते । जहा देवाणंदा तहा पचइता जाव अज्जा जाया जाव गुत्तबंभयारिणी । तते णं सा सुभद्दा अन्जा अन्नदा कदायि बहुजणस्स चेडरूवे संमुच्छित्ता जाव अज्झोववण्णा अब्भंगणं च उव्वट्टणं च फासुयपाणं च अलत्तगं च कंकणाणि य अंजणं च वण्णगं च चुण्णगं च खेल्लगाणि य खज्जल्लगाणि य खीरं च पुष्पाणि य गवेसति, गवेसित्ता बहुजणस्स दारए का दारिया वा २ कुमारे य कुमारियाते य २ डिभए य डिभियाओ य अप्पेगतियाओ अब्भंगेति, अप्पेगइयाओ उन्वटेति, एवं अप्पे० फायपाणएणं ण्हावेति, अप्पे० पाए रयति, अप्पे० उढे रयति, अप्पे० अच्छीणि अंजेति, अप्पे० उमुए करेति, अप्पे० तिलए करेति, अप्पे० दिगिंदलए करेति अप्पे० पंतियाओ करेति अप्पे० छिज्जाई करेति अप्पेगइया वन्नएणं समालभइ अप्पे० चुन्नएणं समालभइ अप्पे० | खेल्लणगाई दलयति अप्पे० खज्जुल्लगाई दलयति अप्पे० खीरभोयणं झुंजावेति अप्पे० पुप्फाई ओमुयइ अप्पे० पादेसु ठवेति अप्पे० जंघासु करेइ एवं ऊरूसु उच्छंगे कडीए पिढे उरसि खंधे सीसे अ करतलपुडेणं गहाय हलउलेमाणी २ आगयमाणी २ परिहायमाणी २ पुत्तपिवासं च धृयपिवासं च नत्तुयपिवासं च नत्तिपिवासं च पचणुब्भवमाणी विहरति । तते णं तातो सुवयातो अज्जाओ सुभदं अज्ज एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंधीओ इरियासमियातो जाव गुत्तबंभचा रिणीओनो खलु अम्हं कप्पति जातककम्म करित्तए, तुमचणं देवाणु० बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववण्णा अभंगणे जाव नत्तिपिवासं वा पचणुभवमाणी विहरसि, तं गं तुमं देवाणुप्पिया एयस्स ठाणस्स आलोएहि जाव पच्छित्तं पडिबज्जाहि । तते णं सा सुभद्दा अज्जा सुब्बयाणं अज्जाणं एयमद्वं नो आढाति नो परिजाणति, अणाढायमाणी अपरि
॥३२॥
. JainEducal
For Personal & Private Use Only
E
linelibrary.org