SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Jain Educ ***469) नो चैव र्णं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जावू एतो एगमवि न पत्ता, तं तुन्मे अज्जाओ ! बहुणायात बहुपढियात बहूणि गामागरनगर जाब सण्णिवेसाई आहिँडह, बहूण राईसरतलवर जाव सत्यवाप्पभितीणं गिहाई अणुपविसह, अस्थि से केति कर्हि चि विज्जापओए वा मंतप्पओए वा वमणं वा विरेयणं वा बस्थिकम्मं वा ओसहे वा भेसज्जे वा उवलद्धे अहं दार वा दारियं वा पयाएजा ? तते णं ताओ अज्जाओ सुभद्दं सत्यवाहिं एवं वयासी - अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओइरियासमियाओ जाव गुत्तबंभचारीओ, नो खलु कप्पति अम्हं एयमहं कण्णेहिं विणिसामित्तए, किमंग पुण उद्दित्तिए वा समायरितए वा अम्हे णं देवाणुप्पिए! णवरं तवं विचित्तं केवलिपण्णत्तं धम्मं परिकहेमो । तते णं सुभद्दा सत्यवाही तासि अज्जाणं अंतिए धम्मं सोचा निसम्म हट्टतुट्ठा तातो अज्जातो तिखुत्तो वंदति नम॑सति एवं वदासी - सद्दहामिणं अजाओ! निरथं पावयणं पंत्तियामि रोमि णं अज्जाओ निग्गंधीओ ! एवमेयं तहमेयं अवितहमेयं जाव सावगधम्मं पडिवज्जए । केवलं तथापि डिम्भादिकं न प्रजन्ये न जनितवती अहं, केवलं ता पव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा 'हवति ' ( St वर्ते ) । तदत्रायें यूयं किमपि जानीध्वे न वेति ? यद्विषये परिज्ञानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुमाह । केवलिंप्रज्ञसधर्मश्च - “ जीवदय सञ्चवयणं, परधणपरिवज्जणं सुसीलं च । खंती पंचिदियनिग्गहो य धम्मस्स मूलाई ॥ १ ॥” इत्यादिकः । ' एवमेवं ' ति एवमेतदिति साध्वीवचने प्रत्या (त्यया) विष्करणम् । एतदेव स्फुटयति-' तहमेयं भंते!' तथैवैतथथा भगवत्यः प्रतिपादयन्ति यदेतचयं वदथ तथैवैतत् । ' अवितहमेयं ' ति सत्यमेतदित्यर्थः । ' असंदिखमेयं ति संदेहवजितमेतत् । एतान्येकार्थान्यत्यादरप्रदर्शनायोक्तानि सत्योऽयमर्थे यचूयं वदय इत्युक्त्वा वदन्ते वाग्भिः स्तौति, नमस्यति कायेन प्रणमति, वंदिता नमसित्ता सावगधम्मं पडिवार देवगुरुधर्मप्रतिपत्तिं कुरुते । १ वाग्भिश प्र० । २ नमस्वति च प्र० । ३ प्रणमति च प्र० । mational For Personal & Private Use Only **-149) *000-169) 100041-46-9) -40040-14.9) 10 www.jainelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy