SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ किका निरया॥११॥ पक्खिवति । तते ण से सेणिए राया अलियमुच्छियं करेति २ मुहुत्तंतरेणं अन्नमन्नेणं सदिं संलवमाणे चिट्ठति । तते णं से अभयकुमारे सेणियस्स रन्नो उदरवलिमसाई गिण्हेति २ जेणेव चिल्लणा देवी तेणेव उवागच्छइ २.चेलणाए देवीए उवणेति । तते णं सा चिल्लणा सेणियस्स रनो तेहिं उदरवलिमंसेहिं सोल्लेहिं जाव दाहल विणेति । तते णंसा चिल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गन्भं सुहंसुहेणं परिवहति । ततेणं तीसे चेल्लणाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुप्पज्जित्था-जइ ताव इमेणं दारएणं गभगएणं चेव पिउणो उदरवलिमंसाणि खाइयाणि तं सेयं खलु मए एयं गन्भं साहित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा एवं संपेहेति २तं गम्भ बहूहिं गम्भसाडणेहि य गब्भपाडणेहि य गभगालणेहि य गन्भविद्धंसणेहि य इच्छति साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेवणं से गन्भे सडति वा पडति वा गलति वा विद्धंसति वा। तते णं सा चिल्लणा देवी तं गन्भं जाहे नो संचाएति बहूहिं गन्भसाडएहि य जाव गन्भपाड(विद्धंस)णेहि य साडित्तए वा जाव विखंसित्तए वा, ताहे संता तंता परितंता निम्विन्ना समाणा अकामिया अवसवसा अट्टवसदृदुहट्टा तं गम्भं परिवहति । तते णं सा चिल्लणा देवी दक्षिणवामपार्श्वे भवतः, एवं विदिशावपि । 'अयमेयारूवे' अब्भत्थिए चिंतिए पत्थिर मणोगप संकप्पे समुप्पज्जित्था । सातनं पातनं गालनं विध्वंसनमिति कर्तुं संप्रधारयति, उदरान्तर्वर्तिनः ओषधैः सातनम्-उदराबहिःकरणं, पातनं-गालन रुधिरादितया कृत्वा, विध्वंसनं सर्वगर्भपरिशाटनेन, न च शाटनाद्यवस्था अस्य भवन्ति । 'संता तंता परितंता' इत्येकार्थाः खेदवाचका पते ध्वनयः। 'अट्टवसट्टदुहट्टा' (आर्त्तवशं--आर्तध्यानवशतामृता-गता दुःखार्ता च या सा) उच्चाभिराक्रोशनाभिः ॥२२॥ Jain Educatide sonal For Personal & Private Use Only Sinelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy