SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ • य जाव दोहल विणेति । तते णं सा चिल्लणा देवी तंसि दोहलसि अविणिजमाणंसि सुक्का जाव झियाति । तते णं अहं पुत्ता! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य जाच ठिति वा अविंदमाणे ओहय० जाव झियामि । तए णं से अभए कुमारे सेणिय राय एवं वदासि-माण तातो ! तुन्भे ओहय० जाव झियाहअहं तह जत्तिहामि, जहाणं मम चुल्लमाउयाए चिल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सतीतिकट्ट सेणियं रायं ताहि इटाहिं जाव वगृहि समासासेति २ जेणेव सए गिहे तेणेव उवागन्छइ २ अभितरए रहस्सितए ठाणिज्जे पुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! सूणातो अल्लं मंसं रुहिरं बत्थिपुडगं च गिण्हह । तते णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्ट० करतल० जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिवखमंति २ जेणेव सूणा तेणेव उवागच्छइ, अल्लं मंसं रुहिरं बत्यिपुडगं च गिण्हंति २ जेणेव अभए कुमारे तेणेव उवा०२ करतल० तं अल्लं मंसं रुहिरं बत्थिपुडगं च उवणेति । तते णं से अभए कुमारे तं अल्लं मंसं रुहिरं कप्पणिकप्पियं (अपकप्पियं) करेति २ जेणेव सेणिए राया तेणेव उवा० २ सेणियं रायं रहस्सिगयं सयणिजंसि उत्ताणयं निवज्जावेति २ सेणियरस उदरवलीसु तं अल्लं मंसं रुहिरं विरवेति २ बत्यिपुडएणं वेदेतिरसवंतीकरणेणं करेति २ चेल्लणं देविं उपिपासादे अंबलोयणवरगयं ठवावेति २ चेल्लणाए देवीए अहे सपक्खं सपडिदिसिं सेणियं रायं सयणिजंसि उत्ताणगं निवज्जावेति, सेणियस्स रन्नो उदरवलिमंसाई कप्पणिकप्पियाई करेतिरसे य भायणंसि 'सूणाओ' घातस्थानात् । 'बत्थिपुडगं' उदरान्तर्वर्ती प्रदेशः । अप्पकप्पियं आत्मसमीपस्थम्। सपक्ष-समानपार्श्व समवामेतरपार्श्वतया । सप्रतिदिक्-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखावस्थानेन हि परस्परस्य समावेष Jain Educati onal For Personal & Private Use Only S nelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy