SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ निरया॥१०॥ सेणिए राया चेल्लणं देवि एवं वदासि-मा णं तुमं देवाणुप्पिए ! ओहय० जाव झियायहि, अहं णं तहा जत्तिहामि जहाणं तव दोहलस्स संपत्ती भविस्सतीतिकट्ठ चिल्लणं देवि ताहि इटाहिं कताहिं पियाहि मणुनाहिं मणामाहिं ओरालाहि कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहि मियमधुरसस्सिरीयाहिं वग्गृहि समासासेति, चिल्लणाए देवीए अंतियातो पडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बहहि आएहिं उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाहि यपारिणामियाहि य परिणामेमाणे २ तस्स दोहलस्स आय वा उवायं वा ठिई वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति । इमं च णं अभए कुमारे ण्हाए जाव सरीरे, सयाओं गिहाओ पडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छति, सेणियं रायं ओहय० जाव झियायमाणं पासति २ एवं वदासी-अनया तातो! तुन्भे ममं पासित्ता हट्ट जाव हियया भवह, किन्नं तातो ! अज्ज तुम्भे ओहय० जाव झियायह ? तं जइ णं अहं तातो! एयमस्स अरिहे सवणयाए तो णं तुम्भे मम एयमहूँ जहाभूतमवितहं असंदिद्धं परिकहेह, जाणं अहं तस्स अट्टरस अंतगमणं करेमि । तते णं से सेणिय राया अभयं कुमारं एवं वदासि-णत्थि णं पुत्ता! से केइ अढे जस्सण तुमं अणरिहे सवणयाए, एवं खलु पुत्ता ! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाच महासुमिणस्स तिहं मासाणं बहुपडिपुन्नाणं जाव जाओ णं मम उदरवलीमसेहिं सोल्लेहि 'जत्तिहामि' ति यतिष्ये, "इट्ठाहि' इहाहीत्यादीनां व्याख्या प्रागिहै वोक्ता। 'उबट्ठाणसाला' आस्थानमण्डपः । 'ठिई वा' स्थानं ' अविंदमाणे' अलभमानः। अंतगमनं-पारगमनं तत्संपादनेन । For Personal & Private Use Only ॥१०॥ library.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy