________________
आसत्थे समाणे रोयमाणे, कंदमाणे, सोयमाणे, विलवमाणे एवं वदासि-अहो ण मए अधन्नेणं अपुन्नेणं अकयपुग्नेणं दुहुकयं सेणियं रायं पियं देवयं अचंतनेहाणुरागरत्तं नियलबंधणं करतेणं मम मूलागं चेव णं सेणिए राया कालगते ति कटु ईसरतलवर जाव संधिवालसद्धिं संपरिबुडे रोयमाणे ३ महया इडिसक्कारसमुदएणं सेणियस्स रन्नो नीहरणं करेति, बहूई लोइयाई मयकिच्चाई करेति । तते णं से कृणिए कुमारे एतेणं महया मणोमाणसिएणं दुक्खेणं अभिभूते समाणे अन्नदा कदाइ अंतेउरपरियालसंपरिबुडे सभंडमत्तोवकरणमाताए रायगिहातो पडिनिक्खमति, जेणेव चंपा नगरी तेणेव उवागच्छइ, तत्थ वि णं विपुलभोगसमितिसमन्नागए, कालेणं अप्पसोए जाए यावि होत्था । तते णं से कूणिए राया अन्नया कयाइ कालादीए दस कुमारे सद्दावेति २ रज्जं च जाव जणवयं च एकारसभाए विरिंचति २ सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरति । तत्थ णं चंपाए नगरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नामं कुमारे होत्था सोमाले जाव सुरूवे । तते णं तस्स वेहल्लस्स कुमारस्स सेणिएणं रन्ना जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसर्वके हारे पुत्वदिन्ने । तए णं से वेहल्ले कुमारे सेयणएणं गंधहत्यिणा अंतेउरपरियालसंपरिबुडे चंपं नगरिं मज्झं मज्झेणं निग्गच्छइ २ अभिक्खणं २ गंगं महानई मज्जणयं ओयरइ । तते ण सेयणए गंधहत्थी देवीओ
'रोयमाणे त्ति' रुदन 'कंदमाणे' वैक्लवं कुर्वन् ‘सोयमाणे' शोकं कुर्वन् 'विलवमाणे' विलापान कुर्वन् । 'नीहरणं' ति परोक्षस्य यनिर्गमादि कार्यम् । 'मणोमाणसिएणं' ति मनसि जातं मानसिकं मनस्येव यद्वर्तते वचनेनाप्रकाशितत्वात् तत् मनोमानसिकं तेन अबहिर्वतिना अभिभूतः। 'अंतेउरपरियालसंपरिवुडे। 'चपं नगरिं मज्झं मज्झेणं' इत्यादि वाच्यम् ।
šalt Educati
o nal
For Personal & Private Use Only
Malainelibrary.org