SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ निरया॥१२॥ राया अचंतनेहाणुरागरते ? तते णं सा चेल्लणा देवी कूणियं कुमार एवं वदासि-एवं खलु पुत्ता ! तुमंसि ममं गन्मे आभूते समाणे तिहं मासाणं बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउन्भूते-धन्नातो ण तातो अम्मयातो जाव अंगपडिचारियाओ निरवसेसं भाणियवं जाव जाहे वि यणं तुम वेयणाए अभिभूते महता जाव तुसिणीए संचिट्ठसि, एवं खलु तव पुत्ता ! सेणिए राया अच्चंतनेहाणुरागरते । तते णं से कूणिए राया चेल्लणाए देवीए अंतिए एयमई सोच्चा निसम्म चिल्लणं देवि एवं वदासि-दुहु णं अम्मो ! मए कयं, सेणियं रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरत्तं नियलबंधणं करतेणं, तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलानि छिंदामि तिकट्ठ परसुहत्थगते जेणेव चारगसाला तेणेव पहारित्थगमणाए । तते णं सेणिए राया कूणियं कुमार परसुहत्थगय एज्जमाणं पासति २ एवं वयासि-एस णं कृणिए कुमारे अपत्थियपत्थिए जाव सिरिहिरिपरिवज्जिए परसुहत्थगए इह इश्वमागच्छति, तं न नज्जइ णं ममं केणइ कुमारेणं मारिस्सतीतिकट्ठ भीए जाव संजायभए तालपुडग विसं आसगंसि पक्खिवइ । तते णं से सेणिए राया तालपुडगविसं आसगंसि पक्खित्ते समाणे मुहुर्ततरेणं परिणाममाणंसि निप्पाणे निचिट्टे जीवविप्पजढे ओइन्ने । तते णं से कूणिए कुमारे जेणेव चारगसाला तेणेव उवागए २ सेणियं रायं निप्पाणं निचिटुं जीवविप्पजढं ओइन्नं पासति २ महता पितिसोएणं अप्फुण्णे समाणे परमुनियत्ते विव चंपगवरपादवे धस त्ति धरणीतलंसि सवंगेहिं संनिवडिए । तते णं से कूणिए कुमारे मुहत्ततरेणं निष्प्राणः-निर्गतप्राणः, निश्चेष्टः जीवितविप्रजढः प्राणापहारसूचकाः पते । अवतीर्णो-भूमौ पतितः । ' अप्फुण्णे' व्याप्तः सन् । ॥१३॥ For Personal & Private Use Only JainEducatiaM REnelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy