________________
निरया
"दुरात्मन् ! तव अंगुली किमिए वमंती पिया मुहे काऊण अत्थियाओ, इयरहा तुमं रोवंतो चेव चिट्ठसु"। ताहे चित मणागुवसंतं जायं मए पिया एवं वसणं पाविओ, तस्स अधिई - जाया, भुंजंतओ चेव उट्ठाय परसुहत्थगओ, अन्ने भणंति लोहदंडं गहाय, 'नियलाणि भंजामि' त्ति पहाविओ। रक्खवालगो नेहेण भणइ- एसो सो पावो लोहदंड परसुं वा गहाय एइ' त्ति । सेणिएण चिंतियं-न नजइ केण कुमारेण मारेहि?' तउ तालपुडगं विसं खइयं । जाव एइ ताव मओ। सुट्ठयरं अधिई जाया । ताहे मयकिच्चं काऊण घरमागओ रजधुरामुक्ततत्तीओ तं चैव चिंतंतो अच्छइ । एवं कालेण विसोगो जाओ। पुणरवि सयणआसणाईए पिइसंतिए दट्टण अधिई होइ । तउ रायगिहाओ निग्गंतु चंपं रायहाणि | करेइ । एवं चंपाए कूणिओ राया रजं करेइ नियगभायपमुहसयणसंजोगओ । इह निरयावलियासुयखंधे कूणिकवक्तव्यता
आदावुत्क्षिप्ता। तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकोपार्जनसंपादनान्नरकगामितया 'निरयाउ' त्ति प्रथमाध्यगनस्य कालादिकुमारवक्तव्यताप्रतिबद्धस्य एतन्नाम । अथ रथमुशलाख्यसङ्ग्रामस्योत्पत्तौ किं निबन्धनम् । अत्रोच्यते-एवं किलायं सङ्ग्रामः संजातः-चम्पायां कूणिको राजा राज्यं चकार । तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराजं प्रेरितवती-“कर्णविषलग्मकृतोऽतोऽयमेव कुमारो राजा तत्वतः, न त्वं, यस्येदृशा विलासाः"। प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति, तत्प्रेरितकूणिकराजेन तौ याचितौ। तौ च तद्भयाद्वैशाल्यां नगर्दा स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिको सान्तःपुरपरिवारितौ गतवन्तौ । कूणिकेन च दूतप्रेषणेन तौ याचितौ । न च तेन प्रेषितौ, कृणिकस्य तयोश्च तुल्यमातृकत्वात् । ततः कृणिकेन भणितं- यदि न प्रेपर्यास तदा युद्धसज्जो भव'। तेनापि
तो तुमए' प्रत्यन्तरे.
Jain Educe ll
For Personal & Private Use Only
A
ainelibrary.org|