SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ निरया- ॥२५॥ निमज्जगा संपक्खालमा दक्षिणकूला उत्तरकूला संखधमा कूलधमा मियलुद्धया हत्थितावसा उइंडा दिसापोक्खिणो वकवासिणो बिलवासिणो जलवासिणो रुक्खमलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्विणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभृता आयावणाहि निमन्जगा संपक्खालगा दक्षिणकूलमा उत्तरकूलगा संखधमा कूलधमा मियलुद्धया हत्थिताक्सा उइंडगा दिसापोक्खिणो वक्तवासिणो बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाय आयावणेहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं । तत्र 'कोत्तियत्ति भूमिशायिनः, 'जन्नइत्ति यज्ञयाजिनः, 'सडइ' त्ति श्राद्धाः 'घालई' त्ति गृहीतभाण्डाः, 'हुंबउह' त्ति हुंडिकाश्रमणाः, 'दंतुक्खलिय' त्ति फलभोजिनः 'उम्मजग' त्ति उन्मजनमात्रेण ये स्नान्ति 'सम्मजग' त्ति उन्मजनस्यैवासकृत्करणेन ये स्तान्ति, "निमज्जग' त्ति स्नानार्थ ये निमग्ना एव क्षणं तिष्ठन्ति, 'संपक्खालगा' त्ति मृत्तिकाघर्षणपूर्वकं येऽङ्ग क्षालयन्ति, 'दक्खिणकूलग' त्ति थैर्गङ्गादक्षिणकूल एव वस्तव्यम् , 'उत्तरकूलग' त्ति उक्तविपरीताः, 'संखधम' त्ति शङ्ख ध्मात्वा.ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, 'कूलधमग' त्ति ये कुले स्थित्वा शब्द कृत्वा भुञ्जते, 'मियलुद्धय' त्ति प्रतीता एव,-'हत्थितावस' त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजमतो यापयन्ति, 'उदंडग' त्ति ऊर्ध्वकृतदण्डा ये संचरन्ति, 'दिसापोक्खिणों त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति, 'वक्कवासिणो त्ति वल्कलवाससः, 'बिलवासिणो' त्ति व्यक्तम् , पाठान्तरे 'वेलवासिणो' ति समुद्रवेलावासिनः, 'जलवासिणों त्ति ये जलनिषण्णा पवासते, शेषाः प्रतीताः नवरं, 'जलाभिसेयकढिणगाय' त्ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगात्रा इति वृद्धाः क्वचित् ‘जलाभिसेयकढिणगायभूय' त्ति दृश्यते तत्र जलाभिषेककठिनगात्रभूताः प्राप्ता ये ते तथा, | |२५॥ Jain Educati For Personal & Private Use Only Dainelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy