SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ निरया - कठिणसंकायं जात्र कट्टमुद्दाए मुहं बंघति २ उत्तरार दिसाए उत्तराए संपत्थिए । तते णं से सोमिले चउत्थदिवसपुहाव॥२८॥ रण्हकालसमयंसि जेणेव वडपायवे तेणेव उवागते वडपायवरस अहे किढिणं संठवेति २ वेई वट्टेति उवलेवणसंमज्जणं करेति जा मुद्दा मुहं बंधत, तुसिणीए संचिट्ठति । तते णं तरस सोमिलस्स पुद्दरत्तावरत्तकाले एगे देवे अंतियं पाउ० तं चैव भणति जाव पडिगते । तते णं से सोमिले जाव जलते वागलवत्थनियत्थे किठिणसंकायियं जाव कट्टमुद्दाए मुहं बंधति, उत्तरा उत्तराभिमुहे संपत्थिते । तते णं से सोमिले पंचमदिवसग्मि पुद्दावर हकालसमयंसि जेणेव उंबरपायवे उंबरपायस्स अहे किढिणसंकाइयं वेति, वेई बढेति जाव कडमुद्दाए मुहं बंधति जाव तुसिणीए संचिइति । तते र्णं तस्स सोमिलमाहणस्स पुवरत्तावरत्तकाले एगे देवे जाव एवं व्यासि-हं भो सोमिला ! पछइया दुप्पइयं ते पढमं भणति तहेव सिणीए संचिति, देवो दोचं पि तच्चं पि वदति सोमिला ! पछइया दुप्पद्दइयं ते । तए णं से सोमिले तेण देवेणं दोन्चं पि तच्चं पि एवं वृत्ते समाणे तं देवं एवं वयासि कहणं देवाणुप्पिया ! मम दुप्पचइतं ? । तते णं से देवे सोमिलं माहणं एवं वयासि - एवं खलु देवाणुपिया ! तुमं पासस्स अरहओ पुरिसादाणियस्स अंतियं पंचाणुहाए सत्त सिक्खावए दुवालसविहे सावध पविन्ने, तर णं तव अण्णंदा कदाइ पुद्दरत्त० कुटुंब० जाव पुवचिंतितं देवो उच्चारेति जाव जेगेव असोगवरपायवे तेगेव उवा० २ कढिणसँकाइयं जाव तुसिणीए संचिठसि । तते णं पुरत्तावरत्तकाले तब अंतियं पाउन्भवामि हं भो सोमिला ! पञ्चइया दुष्पवतियं ते तह चैव देवो नियवयणं भणति जाव पंचमदिवसम्मि पुवावर कालसमयंसि जेणेव उंबरवरपायवे तेगेव उवागते किढिणसंकाइयं ठवेहि वेदि वडृति उवलेवणं संमज्जणं करेति २ कडमुद्दाए मुहं बंधति, बंधिता Jain Educatinational For Personal & Private Use Only *46) *** (69) *** 169) *0*46031 ॥२८॥ ainetibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy