SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ वलिका निरया॥८॥ रहमुसलं संगाम संगामेमाणे हयमहियपवरवीरघातितनिवडितचिंधज्झयपडागे निरालोयातो दिसातो करेमाणे चेडगस्स रनो सपक्खं सपडिदिसि रहेणं पडिरहं हव्वमागते। ततेणं से चेडए राया काल कुमारं एज्जमाणं पासति, काल एजमाणं पासित्ता आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसति २ उK परामुसइ २ वइसाहं ठाणं ठाति २ आययकण्णायतं उसे करेति २ कालं कुमारं एगाहचं कूडाहच्चं जीवियाओ ववरोवेति । तं कालगते णं काली ! काले कुमारे नो चेव णं तुम काल कुमारं जीवमाणं रथमुशलं सामयन् सुभटैश्चेटकसत्कर्यदस्य कृतं तदाह-हयमहियपवरवीरघाइयनिवडियचिंधज्झयपडागे' (हतः) सैन्यस्य हतत्वात्, मथितो मानस्य मन्थनात्, प्रवरवीराः-सुभटा घातिताः-विनाशिता यस्य, तथा निपातिताश्चिह्नध्वजाः-गरुडादिचिह्नयुक्ताः केतवः पताकाश्च यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः। अत एव निरालोयाओ दिसाओ करेमाणे' त्ति निर्गतालोका दिशः कुर्वन् चेटकराजः (स्य) 'सपक्खं सपडिदिसिं' ति सपक्ष-समानपार्श्व समानवामेतरपार्श्वतया, सप्रति| दिक्-समानप्रतिदिक्तयाऽत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परस्य समाविष दक्षिणवामपाश्ौं भवतः, एवं विदि शावपीति । इत्येवं स कालः चेटकराजस्य रथेन प्रतिरथं 'हवं' शीघ्रम् आसन्नं-संमुखीनम् आगच्छन्तं दृष्ट्वा चेटकराजः तं प्रति आसुरुत्ते' रुटे कुविए चंडिकिए 'मिसिमिसेमाणे' त्ति, तत्र आशु-शीघ्रं रुष्टः-क्रोधेन विमोहितो यः स आशुरुष्टः, आसुरं वा-असुरसत्कं कोपेन दारुणत्वात् उक्तं-भणितं यस्य स आसुरोक्तः, रुष्टो-रोषवान् ' कुविए! ति मनसा कोपवान् , चाण्डिक्यितो-दारुणीभूतः 'मिसिमिसेमाणे' त्ति क्रोधज्वालया ज्वलन्, 'तिवलियं भिउडि निडाले साहट्ट' त्ति त्रिवलिकां भृकुटि-लोचनविकारविशेष ललाटे संहृत्य-विधाय, धनुः परामृशति, बाणं परामृशति, विशाखस्थानेन तिष्ठति, 'आययकण्णायत' ति आकर्णान्तं बाणमाकृष्य एगाहच्च' ति एकयैवाहत्या आहननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं यथा भवति एवं, कथमित्याह-'कुडाहचं कूटस्येव-पाषाणमयमहामारणयन्त्रस्येव आहत्या आहननं यत्र तत्कूटाहत्य, 'भगवतोक्तेयं dain Educat onal For Personal & Private Use Only Hom.painelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy