SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ एवं खलु समणे भगवं० पुवाणुपुचि इहमागते जाव विहरति । तं महाफलं खलु तहारूवाणं जाव विउलस्स अट्ठस्स गहण| ताए, तं गच्छामि णं समणं जाव पज्जुवासामि । इमं च णं एयास्वं वागरणं पुच्छिस्सामि तिकट्ट एवं संपेहेइ . 'एवमित्यादि । यावत्करणात् “पुव्वाणुपुद्धि चरमाणे गामाणुगाम दुइजमाणे इहमागए इह संपत्ते इह समोसढे, इहेव चपाए नयरीए पुन्नभद्दे चेहए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहर"। 'तं महाफलं खलु' भो देवाणुप्पिया! 'तहारूवाणं' अरहंताणं, भगवंताणं, नामगोयस्स वि सवणयाए, किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणाए ! एगस्स वि आरियस्स धम्मियस्स वयणस्स सवणयाए, किमंग पुण 'विउलस्स अट्टस्स गहणयाए' गच्छामि णं' अहं 'समणं' भगवं महावीरं वदामि नमसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं 'पज्जुवासामि,' एवं नो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइइमं च णं एयारूवं वागरणं पुच्छिस्सामि तिकट्ट एवं संपेहेति' संप्रेक्षते-पर्यालोचयति, सुगमम् , नवरं इहमागए' त्ति चम्पायां, । 'इह संपत्ते' त्ति पूर्णभद्रे चैत्ये, 'इह समोसढे 'त्ति साधूचितावग्रहे, एतदेवाह-इहेव चंपाए इत्यादि । 'अहापडिरूवं' ति यथाप्रतिरूपम् उचितमित्यर्थः । 'तं' इति तस्मात्, 'महाफलं' ति महत्फलमायत्यां भवतीति गम्यं, 'तहारूवाणं' ति तत्प्रकारस्वभावानां-महाफलजननस्वभावानामित्यर्थः। 'नामगोयस्स' त्ति नाम्रो-यादृच्छिकस्याभिधानस्य, गोत्रस्य-गुणनिष्पन्नस्य 'सवणयाए' त्ति श्रवणेन, 'किमंग पुण' त्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषधोतनार्थम् अङ्गेत्यामन्त्रणे, यहा परिपूर्ण एवायं शब्दो विशेषणार्थः, अभिगमनं, वन्दनं-स्तुतिः, नमन-प्रणमनं, प्रतिपृच्छनं-शरीरादिवार्ताप्रश्नं, पर्युपासनं-सेवा, तद्भावस्तत्ता तया, एकस्यापि आर्यस्य आर्यप्रणेतृकत्वात्, धार्मिकस्य धर्मप्रतिबद्धत्वात्, वन्दामि-वन्दे, स्तौमि, नमस्यामि-प्रणमामि, सत्कारयामि-आदरं करोमि वनाधर्चनं वा, सन्मानयामि उचितप्रतिपत्येति । कल्याण-कल्याणहेतुं. dain Educational For Personal & Private Use Only www.jainelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy