SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ निरया॥६॥ रत्रा सद्धिं रहमुसलं संगाम ओयाए। ततेणं तीसे कालीए देवीए अन्नदा कदाइ कुटुंबजागरियं जागरमाणीए अयमेयास्वे का अज्झथिए जाव समुप्पज्जित्था-एवं खलु ममं पुत्ते कालकुमारे तिहिं देतिसहस्सेहिं जाव ओयाए। से मन्ने किं जतिस्सति? नो जतिस्सति ? जीविस्सइ ? नो जीविस्सति ? पराजिणिस्सइ ? णो पराजिणिस्सइ ? काले णं कुमारे णं अहं जीवमाणं पासिज्जा ? ओहयमण जाव झियाइ । ते ण काले णं ते णं समए णं समणे भगवं महावीरे समोसरिते। परिसा निग्गया। तते णं तीसे कालीए देवीए इमीसे कहाए लढाए समाणीए अयमेतारूवे अज्झत्थिए जाव समुप्पजित्या लेव कण्टको जीवितभेदकत्वान्महाशिलाकण्टकः। ततश्च यत्र तृणशूकादिनाऽप्यभिहतस्याश्वहस्त्यादेमहाशिलाकण्टकेनेवास्याहतस्य वेदना जायते, स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । 'रहमुसले' त्ति यत्र रथो मुशलेन युक्तः परिधावन महाजमक्षयं कृतवान् अतो रथमुशलः । 'ओयाए' त्ति उपयातः-संप्राप्तः । 'किं जइस्सइ' त्ति जयश्लाघां प्राप्स्यति । परा जेष्यते-- अभिभविष्यति परसैन्य परानभिभविष्यति उत नेति कालनामानं पुत्रं जीवन्तं द्रक्ष्याम्यहं न वेत्येवम् उपहतो मनःसंकल्पो युक्तायुक्तविवेचनं यस्याः सा उपहतमनःसंकल्पा । यावत्करणात् “करयलपल्हत्थियमुही अट्टन्माणोषगया ओमंथियषयणनयणकमला" ओमंथिय- अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा । 'दीणविवन्नवयणा' दीनस्येव विवर्ण वदनं यस्याः सा तथा । 'झियाइ' त्ति आर्तध्यानं ध्यायति, 'मणोमाणसिएणं दुक्खेणं अभिभूया' मनसि जातं मानसिकं मनस्येव यवर्तते मानसिकं दुःखं वचनेनाप्रकाशितत्वात् तन्मनोमानसिकं तेन अबहिर्वतिनाऽभिभूता । तेणे काले ण' इत्यादि । 'अयमेयारूवे त्ति अयमेतद्रपो वक्ष्यमाणरूपः 'अज्झथिए' त्ति आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः, प्रार्थितः-लब्धुमाशंसितः, मनोगतः-मनस्येव वर्तते यो न बहिः प्रकाशितः, संकल्पो-विकल्पः, समुत्पन्नः-प्रादुर्भूतः। तमेवाह For Personal & Private Use Only din Educ nelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy