SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विळिका. निरया- ॥३६॥ चेइए, सेणिए राया, सामी समोसरिते । तेणं कालेणं २ माणिभद्दे देवे सभाए सुहम्माए माणिभइंसि सीहासणंसि चाहिं सामाणियसाहस्सीहिं जहा पुष्णभद्दो तहेव आगमणं, नट्टविही, पुत्वभवपुच्छा, मणिबई नगरी, माणिभद्दे गाहावई थेराणं अंतिए पवजा एकारस अंगाई अहिजति, बहूई वासाई परियातो मासिया संलेहणा सहि भत्ताई माणिभद्दे विमाणे उववातो, दोसागरोवमाई ठिई, महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! निक्खेवओ॥६॥ एवं दत्ते ७ सिवे ८ बले ९ अणाढिते १० सल्बे जहा पुष्णभद्दे देवे । सन्वेसि दोसागरोवमाई ठिती । चिमाणा देवसरिसनामा । पुत्वभवे दत्ते चंदणाणामए, सिवे महिलाए, बलो हत्थिणपुरे नगरे, अणाढिते काकंदिते, चेइयाई जहा संगहणीए॥ ॥ततिओ वग्गो सम्मत्तो ॥ इह ग्रन्थे प्रथमवर्गो दशाध्ययनात्मको निरयावलियाख्यनामकः। द्वितीयवों दशाध्ययनात्मकः, तत्र च कल्पावतंसिका इत्याख्या अध्ययनानाम् । तृतीयवर्गोऽपि दशाध्ययनात्मकः, पुष्पिकाशब्दाभिधेयानि च तान्यध्ययनानि, तत्राधे चन्द्रज्योतिकेन्द्रवक्तव्यता १। द्वितीयाध्ययने सूर्यवक्तव्यता २। तृतीये शुक्रमहाग्रहवक्तव्यता३ । चतुर्थाध्ययने बहुपुत्रिकादेवीवक्तव्यता४। पञ्चमेऽध्ययने पूर्णभद्रवक्तव्यता ५। षष्ठे माणिभद्रदेववक्तव्यता ६। सप्तमे प्राग्भविकचन्दनानगर्यो दसनामकदेवस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ७ । अष्टमे शिवगृहपति (तेः) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता ८ नवमे हस्तिनापुरवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य बलनामकस्य वक्तव्यता ९ दशमाध्ययनेऽणाढियगृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य वक्तव्यता १० । इति तृतीयवर्गाध्ययनानि ॥३॥ For Personal & Private Use Only ३६ INE Jain Educatidhhi M ainelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy