________________
जइ णं भंते ! समणेणं भगवया उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नगरे, गुणसिलए चेडए. सेणिए राया, सामी समोसरिते, परिसा निग्गया, तेणं कालेणं २ पुण्णभद्दे देवे सोहम्मे कप्पे पुण्णमहे विमाणे सभाग सुहम्माए पुण्णभइंसि सीहासणंसि चरहिं सामाणियसाहस्सीहिं जहा मूरियाभो जाव बत्तीसतिविहं नट्टविहिं उवदंसित्ता जामेव दिसिं पाउन्भते तामेव दिसि पडिगते कूडागारसाला पुत्वभवपुच्छा एवं गोयमा ! तेणं कालेणं २ इहेब जंबहीवे दीवे भारहे वासे मणि वइया नाम नगरी होत्था रिद्ध, चंदो, ताराइणे चेइए, तत्थ णं मणिवइयाए नगरीए पुण्णभद्दे नाम गाहावई परिवसति अड़े। तेणं कालेणं २ थेरा भगवंतो जातिसंपण्णा जाव जीवियासमरणभयविप्पमुक्का बहुस्सुया बहपरियारा पुवाणुपुचि जाव समोसढा, परिसा निग्गया। तते णं से पुण्णभद्दे गाहावई इमीसे कहाए लहट्टे समाणे हट्ट जाव पण्णत्तीए गंगदत्ते तहेव निग्गच्छई जाव निवखंतो जाव गुत्तबंभचारी । तते णं से पुण्णभद्दे अणगारे भगवंताणं अंतिए | सामाइयमादियाई एक्कारस अंगाई अहिज्जइ२ बहूहिं चउत्थछट्टम जाव भावित्ता बहूई वासाई सामण्णपरियागं पाउणति २ मासियाए संलेहणाए सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे पुण्णभद्दे विमाणे उववातसभाते देवसयणिज्जंसि जाव भासामणपज्जत्तीए । एवं खलु गोयमा ! पुष्णभद्देणं देवेणं सा दिवा देविड्डी जाव अभिसमप्णागता । पुष्णभद्दस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णत्ता ? गोयमा ! दोसागरोवमाई ठिई पण्णत्ता। पुष्णभहणं भंते ! देवे तातो देवलोगातो जाव कहिं गच्छिहिति ? कहिं उववजिहिति ? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ! एवं खलु जंबू ! समजेणं भगवता जाव संपत्तेणं निवखेवओ॥५॥
जइ णं भंते ! समणेणं भगवया जाव सपत्तेणं उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नगरे, गुणसिलए
Jain Educa
For Personal & Private Use Only
www.jainelibrary.org