SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ निरया॥१६॥ जहा पढमं जाव वेहलं च कुमारं पेसेमि, तं दूतं सकारेति संमाणेति पडि विसज्जेति । तते णं से दूते जाव कूणियस्स रनो वडावित्ता एवं वयासि-चेडए राया आणवेति-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए जाव वेहल्लं कुमारं पेसेमि, तं न देति णं सामी! चेडए राया सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं, वेहल्लं कुमारं नो पेसेति । तते ण से कूणिए राया तस्स यस्स अंतिए एयम8 सोच्चा निसम्म आसुरुत्ते २ जाव मिसिमिसेमाणे तच्चं दूतं सद्दावेति २ एवं वयासि-गच्छह णं तुमं देवाणुप्पिया ! वेसालीए नयरीए चेडगस्स रन्नो वामेणं पादेणं पायपीढं अकमाहि अक्कमित्ता कुंतग्गेण लेहं पणावेहि २ आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडि निढाले साहट चेडगं रायं एवं वयासि-हं भो चेडगराया ! अपत्थियपत्थिया ! दुरंत जाव परिवजित्ता एस णं कूणिए राया आणवेइ-पच्चप्पिणाहि णं कूणियस्स रन्नो सेयणगं अट्ठारसर्वक च हार वेहल्लं च कुमार पेसेहि, अहब जुद्धसज्जो चिहाहि, एस णं कूणिए राया सबले सवाहणे सखंधावारे णं जुद्धसज्जे इह हव्वमागच्छति । तते णं से दते करतल० तहेव जाव जेणेव चेडए राया तेणेव उवा० २ करतल० जाव बद्धा० २ एवं वयासि-एस णं सामी ! ममं विणयपडिबत्ती, इयाणि कूणियस्स रन्नो आणत्ति चेडगस्स रन्नो वामेणं पारणं पादपीढं 'जहा पढम' ति रजस्स य जणवयस्स य अद्धं कोणियराया जइ वेहल्लस्स देइ तोऽहं सेयणगं अट्ठारसर्वकं च हारं कूणियस्स पञ्चप्पिणामि, वेहल्लं च कुमारं पेसेमि, न अन्नहा । तदनु द्वितीयदुतस्य समीपे एनमर्थ श्रुत्वा कोणिकराज 'आसुरुत्ते' इत्येतावप(ताकोप)वशसंपन्नः। यदसौ तृतीयदूतप्रेषणेन कारयति भाणयति च तदाह-एवं वयासी'त्यादिना हस्तिहारसमर्पणकुमारप्रेषणस्वरूपं यदि न करोषि तदा जुद्धसजो भवेति दूतः प्राह । इमेणं कारणेणं ति तुल्यताऽत्र कसंबन्धेन(?) । ॥१६॥ Jain Educ a tional For Personal & Private Use Only Finelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy