SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अवियाउरी जाणुकोप्परमाता याविहोत्या । तते णं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाइ पुवरत्तावरत्तकाले कुटुंबजागरियं इमेयारूवे जाव संकप्पे समुप्पज्जित्था-एवं खलु अहं भद्देणं सत्यवाहेणं सद्धि विउलाई भोगभोगाई झुंजमाणी विहरामि, नोचेवणं औदार वादारियं वा पयामि,तं धन्नाओणं ताओ अग्मगाओजाव मुलद्धेणंतासि अम्मगाणंमणुयजम्मजीवितफले.जासिं मन्ने नियकुच्छिसंभूयगाई थणदुद्धलुद्धगाई महुरसमुल्लावगाणि मंजुल(मम्मण)प्पजपिताणि थणमूलकक्खदेसभागं अभिसरमाणगाणि पण्डयंति.पुणो य कोमलकम लोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंगनिवेसियाणिदेंति, समुल्लावए सुमुहुरे पुणोपुणो मम्मण (मंजुल) अखियाउरित्ति प्रसवानन्तरमपत्यमरणेनापि फलतो बन्ध्या भवति अत उच्यते-अवियाउरि त्ति अविजननशीलाऽपत्यानाम् , अत एवाह-जानु कूपेराणामेव माता-जननी जानुकूर्परमाता, पतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशान्ति नापत्यमित्यर्थः, अथवा जानु कूर्पराण्येव मात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरी यस्याः न पुत्रलक्षण: स जानकर्परमात्रः। 'इमे यारूवे 'त्ति इहवं दृश्य-" अयमेयारूवे अज्झथिए चिंतए पत्थिए मणीगए संकप्पे समुप्पज्जित्था" तचायम एतद्रपः आध्यात्मिकः-आत्माश्रितः चिन्तितः-स्मरणरूपः मनोगतो-मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः । 'धन्नाओणं ताओ' इत्यादि धन्या-धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपेक्षया, अम्बा:-स्त्रियः पुण्या:-पवित्राः कृतपुण्या:-कृतसुकृताः कृतार्था:-कृतप्रयोजनाः कृतलक्षणा:-सफलीकृतलक्षणाः। 'सुलझे तासि अम्मगाणं मणुयजम्मजीवियफले' सुलब्धं च तासां मनुजजन्म जीवितफलं च । 'जासि' ति यासां मन्ये इति वितर्कार्थो निपातः। निजकुक्षिसंभतानि डिम्भरूपाणीत्यर्थः । स्तनदुग्धे लुब्धादि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनम्-अव्यक्तमीपाललितं प्रजल्पितं येषां तानि तथा । स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानि-अव्यक्तविज्ञानानि भवन्ति। पण्हयंति-तुग्धं पिबन्ति । पनरपि कोमलकमलोपमाम्यां हस्ताभ्यां गृहीत्वा उत्सने निवेशितानि सन्ति । ददति समुल्लापकान्, पुनः पुनः मञ्जुल For Personal & Private Use Only Jain Educat onal hinetbrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy