SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ वह्निदसा ५. जइ णं भंते उवखेवओ. उबंगाणं चउत्थस्स बग्गरस पुष्पचूलाणं अयमद्धे पण्णत्ते, पंचमरस णं भंते । वग्गस्स वंगाणं बन्हिदसाणं समणेणं भगवया जाव संपत्तेणं के अहे पप्णत्ते ? एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव दुवालस अज्झयणा पणत्ता, तं जहा-" निसढे १ माअनि २ वह ३ बहे ४ पगता ५ जुत्ती ६ दसरहे ७ दढरहे ८ य । महाधणू ९ सत्तधणू १० दसधणू ११ नामे सरवणू १२ य ॥१॥" जइ णं भंते ! समणं जाव दुवालस अज्झयणा पण्णत्ता, पढमरस णं भंते ! उक्खेवओ। एव खलु जंबू ! तेणं कालेणं २ बारवई नाम नगरी होत्था दुवालसजोयणायामा जाव पञ्चवखं देवलोयभृया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । तीसे णं बारवईए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं रेवए नाम पहए होत्था, तुंगे गगणतलमणुलितसिहरे नाणाविहरुबखगुच्छगुम्मलतावल्लीपरिगताभिरामे हंसमियमयूरकोंचसारसकाममयपसालाकोइलकुलोवते तडकडगवियरउभरपवाल सिहरपउरे अच्छरगणदेवसंघविज्जाहरमिहुणसंनिचिन्ने निहत्थणए दसारवरवीरपुरिसतेलोबबलवगाणं सोमे सुभए पियदंसणे सुरुवे पासादीए जाव पडिस्वे । तस्स णं रेवयगरस पहयरस अदरसाम्ते एत्थ णं नंदणवणे नामं उजाणे होत्था, सबोउयपुप्फ जाव पञ्चमवर्गे वह्निदशाभिधाने द्वादशाध्ययनानि प्रज्ञाप्तानि निसढे इत्यादीनि । प्रायः सर्वोऽपि सुगमः पश्चमवर्गः, नवरं १ निक्खेवओ प्र. Jan EducI For Personal & Private Use Only I anelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy