________________
निरया - ॥३८॥
Jain Educat
समणीओ निगंीओ इरियासमियाओ जाव गुत्तबंभचारिणीओ, नो खलु कप्पति अम्हं सरीरपाओसियाणं होत्तए, तुमं च णं देवाणुप्पिए सरीरपाओसीया अभिवखणं २ हत्थे धोवसि जाव निसीहियं चेतेहि, तं णं तुमं देवाणुप्पिए यस ठाणस्स आलोएहि त्ति, सेसं जहा सुभद्दाए जाव पाडियकं उवस्सयं उवसंपज्जित्ता णं विहरति । तते णं सा भूता अज्जा अणाहट्टिया अणिवारिया सच्छंद मई अभिवखणं २ हत्थे धोवति जाव चेतेति । तते णं सा भूया अज्जा बहूहिं चउत्थछट्ट० बहूई वासाईं सामण्णपरियागं पाउणित्ता तरस ठाणस्स अणालोइयपडिकंता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवर्डिस विमाणे उववायसभाए देवसय णिज्जंसि जाव तोगाहणाए सिरिदेवित्ताए उववण्णा पंचविहाए पज्जत्तीए भासामणपज्जत्तीए पज्जत्ता । एवं खलु गोयमा ! सिरीए देवीए एसा दिवा देविट्टी लद्धा पत्ता, ठिई एगं पलिओवमं । सिरीणं भंते देवी जाव कहिं गच्छिहिति ? महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! निखेवओ । एवं सेसाण वि नवण्हें भाणियां, सरिसनामा विमाणा सोहम्मे कप्पे पुवभवे नगरचेइयपियमादीणं, अप्पणो य नामादी जहा संगहणीए, सा पासस्स अंतिए निक्खता । तातो पुप्फचुलाणं सिस्सिणीयातो सरीरपाओसियाओ सहाओ अनंतरं चयं चइता महाविदेहे वासे सिज्झिहिंति ॥
॥ चउत्थवग्गो सम्मत्तो ॥
-
For Personal & Private Use Only
॥३८॥
ainelibrary.org